(Go: >> BACK << -|- >> HOME <<)

"एतच्छ्रुत्वा वचनं..." इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
 
(३ योजकैः क्रितानि ११ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १:
<!--{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
|native_name = <br>'''----'''
|image = [[File: .jpg|450px]]
| subdivision_type = श्लोकसङ्ख्या
| subdivision_name = २/
| subdivision_type1 = श्लोकच्छन्दः
| subdivision_name1 = अनुष्टुप्छन्दः
| subdivision_type2 = पूर्वश्लोकः
 
}}-->
 
== श्लोकः ==
 
{{Underlinked|date=जनुवरि २०१४}}
 
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
सञ्जय उचाच -<big>
:'''एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।'''
Line ९ ⟶ २४:
 
==पदच्छेदः==
एतत् शृत्वाश्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूयभूयः एवाएव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
 
==अन्वयः==
किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।
 
== शब्दार्थः ==
==पदार्थः==
:किरीटी = अर्जुनः
:केशवस्य = श्रीकृष्णस्य
Line ३० ⟶ ४५:
:आह = उवाच ।
 
== अर्थः ==
==तात्पर्यम्==
श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।
Line ३९ ⟶ ५४:
[[वर्गः:विश्वरूपदर्शनयोगः| 35]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः गीतासम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
 
== सम्बद्धाः लेखाः ==
 
* [[संस्कृतम्]]
* [[भगवद्गीता|श्रीमद्भगवद्गीता]]
* [[आदिशङ्कराचार्यः|शङ्कराचार्यः]]
* [[रामानुजाचार्यः]]
"https://sa.wikipedia.org/wiki/एतच्छ्रुत्वा_वचनं..." इत्यस्माद् प्रतिप्राप्तम्