(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"एतच्छ्रुत्वा वचनं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
== सम्बद्धाः लेखाः == using AWB
 
(३ योजकैः क्रितानि ११ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
<!--{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
|native_name = <br>'''----'''
|image = [[File: .jpg|450px]]
| subdivision_type = श्लोकसङ्ख्या
| subdivision_name = २/
| subdivision_type1 = श्लोकच्छन्दः
| subdivision_name1 = अनुष्टुप्छन्दः
| subdivision_type2 = पूर्वश्लोकः

}}-->

== श्लोकः ==

{{Underlinked|date=जनुवरि २०१४}}
{{Underlinked|date=जनुवरि २०१४}}


[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
सञ्जय उचाच -<big>
सञ्जय उचाच -<big>
:'''एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।'''
:'''एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।'''
पङ्क्तिः ९: पङ्क्तिः २४:


==पदच्छेदः==
==पदच्छेदः==
एतत् शृत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूय एवा आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूयः एव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥


==अन्वयः==
==अन्वयः==
किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।
किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।


== शब्दार्थः ==
==पदार्थः==
:किरीटी = अर्जुनः
:किरीटी = अर्जुनः
:केशवस्य = श्रीकृष्णस्य
:केशवस्य = श्रीकृष्णस्य
पङ्क्तिः ३०: पङ्क्तिः ४५:
:आह = उवाच ।
:आह = उवाच ।


== अर्थः ==
==तात्पर्यम्==
श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।
श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।
पङ्क्तिः ३९: पङ्क्तिः ५४:
[[वर्गः:विश्वरूपदर्शनयोगः| 35]]
[[वर्गः:विश्वरूपदर्शनयोगः| 35]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः गीतासम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

== सम्बद्धाः लेखाः ==

* [[संस्कृतम्]]
* [[भगवद्गीता|श्रीमद्भगवद्गीता]]
* [[आदिशङ्कराचार्यः|शङ्कराचार्यः]]
* [[रामानुजाचार्यः]]

वर्तमाना आवृत्तिः ०७:२६, २८ फेब्रवरी २०१७ इति समये


श्लोकः[सम्पादयतु]

गीतोपदेशः

सञ्जय उचाच -

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूयः एव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अन्वयः[सम्पादयतु]

किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।

शब्दार्थः[सम्पादयतु]

किरीटी = अर्जुनः
केशवस्य = श्रीकृष्णस्य
एतत् = इदम्
वचनम् = वाक्यम्
श्रुत्वा = आकर्ण्य
कृताञ्जलिः = मुकुलितकरः
वेपमानः = कम्पमानः
भीतभीतः = भयसहितः
कृष्णम् = श्रीकृष्णम्
नमस्कृत्वा = प्रणम्य
सगद्गदम् = निरुद्धकण्ठम्
भूयः एव = पुनरपि
प्रणम्य = नमस्कृत्वा
आह = उवाच ।

अर्थः[सम्पादयतु]

श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एतच्छ्रुत्वा_वचनं...&oldid=418497" इत्यस्माद् प्रतिप्राप्तम्