(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

मनुष्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०५:५६, १ जून् २०१९ पर्यन्तं PlyrStar93 (सम्भाषणम् | योगदानानि) (2600:387:6:807:0:0:0:7F (Talk)इत्यस्य सम्पादनम् अपमर्ज्य Titodutta इति अन्तिमपुनरावृत्तिः ।) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

मनुष्यजातेः वैज्ञानिकनाम Homo sapiens अस्ति यस्य अर्थः प्रबुद्धमनुष्यः इति। ते द्विपदाः सन्ति। तेषां मिश्रितावासा: वर्तन्ते। अतः एव ते भाषयितुं प्रमाणयितुं च शक्नुवन्ति। ते भावपूर्णाः च भवन्ति। ते यन्त्राणि अपि उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्त: समूहरूपेण वसन्ति। ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नीतिं धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति ।भोजनं पचन्ति वस्त्राणि च धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।

ते अन्टार्टिकाभूभाग्ं विहाय सर्वेषु महाद्वीपेषु वसन्ति।

संस्कृतिः[सम्पादयतु]

मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते पाषाणकाल: कांस्यकाल: अयस्काल: च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् उपस्थाप्य कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणी-गणकयन्त्रादीनां विविधयन्त्राणां च निर्माणं कृत्वा सुखेन वसन्ति।

जीवविद्या[सम्पादयतु]

माध्यम् औन्न्त्यम् : ५ - ६ पा. माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा. माध्यजीवनम् : ३०-८३ वर्षाणि मनुष्याणां चर्म कृष्णं कपिशं पीतं पाटलं श्वेतं वा वर्तते। मनुष्यकेशा: अपि कृष्णा: कपिशा: रक्ता: पीता: श्वेता: वर्तन्ते।

मनुष्यस्य अस्थिपञ्जरम्
"https://sa.wikipedia.org/w/index.php?title=मनुष्यः&oldid=444395" इत्यस्माद् प्रतिप्राप्तम्