(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

बुद्धिर्ज्ञानमसम्मोहः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०७:३६, २८ फेब्रवरी २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (== सम्बद्धाः लेखाः == using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बुद्धिः ज्ञानम् सम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावो भयं च अभयम् एव च ॥ ४ ॥

अन्वयः[सम्पादयतु]

आग्रिमे श्लोके दत्तं वर्तते ।

शब्दार्थः[सम्पादयतु]

आग्रिमे श्लोके दत्तं वर्तते ।

अर्थः[सम्पादयतु]

आग्रिमे श्लोके दत्तं वर्तते ।

रामानुजभाष्यम्[सम्पादयतु]

आग्रिमे श्लोके दत्तं वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]