(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

2.44 स्वाध्यायादिष्टदेवतासंप्रयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
२२:४३, ५ डिसेम्बर् २०२३ पर्यन्तं InternetArchiveBot (सम्भाषणम् | योगदानानि) (Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥४४॥

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine