(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

सदस्यः:Rebecca Ann Saji 1811389/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
२३:३७, २८ मार्च् २०२४ पर्यन्तं CommonsDelinker (सम्भाषणम् | योगदानानि) (Removing IMG-20190212-WA0007.jpg, it has been deleted from Commons by Pi.1415926535 because: Personal photo by non-contributors (F10).) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)


संस्कृतफलकम्[सम्पादयतु]


{{व्यक्तिः

| नाम             = रेबेका एन सजी
| प्रादेशिकनामभाषा = 
| जन्म = ११ अप्रैल २०००
| जन्मस्थानम् = जबलपुर, मध्य प्रदेश
| राष्ट्रियता = भारतीय
| संस्था = क्राइस्ट विश्वविद्यालय
| पितरौ = सजी सैमुएल
}}


स्वपरिचयम्[सम्पादयतु]

मम नाम रेबेक ऐन सजी अस्ति। अहम् अष्टादश वर्षस्य अस्ति। अहम् वाणिज्य शास्त्रम् पठामि। अहम् क्राइस्ट विश्विद्यालस्य छात्रा अस्ति। मम जन्मस्थ्ल जबलपुर, मध्य प्रदेश अस्ति। मम कुटुम्बे चत्वारः सदस्याः सन्ति। मम पिता माता अनुजा च। मम पितुः नाम सजी सेमुअल अस्ति। मम पिता एस ई सी एल कार्यालय कार्यम् करोति। मम माता नाम डॉ जनीता सजी अस्ति। मम माता क्राइस्ट विश्विद्यालये उपप्राध्यापक अस्ति। मम अनुजा नाम टेरेसा सारा साजी अस्ति। मम कुटुम्बस्य मूलम केरल प्र्देशः अस्ति। अहम् बेङलुरु नगरे वसामि। आवयोः पित्रौ आवाम आरक्शतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भओजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयम् सर्वे सहिताः एव रात्रिभोजनकुर्मः। अस्माकम् कुटुम्बकम् सुममयम्।

हव्यासानि[सम्पादयतु]

प्रात: काले षड्वादनसमये अहम् ईशस्मरणम् करोमि। तत्प्श्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। तदनंतरम् दुग्धं पिबामि अल्पाहारम् च करोमि। अहम् मम मातुः गृहकार्ये साहय्यं करोमि। तत्प्श्चात् अष्टवादने अहम् विश्वविद्यालये गच्छामि। तत्र अहम् विविधान् विषयान् पठामि। सायम् षड्वादने अहम् गृहम् आगच्छामि। ततः अहम् गेहम् प्रतिनिवर्ते किञिचित् भक्षयामि च। सपादषड्वादन्तः सपादसप्तवादन पर्यन्तम् अहम् क्रीडामि। तदनंतरम् अहम् सायं प्रार्थना करोमि। तत्प्श्चात् अहम् पुस्त्तकम् पठामि। नववादनसमये च अहम् रात्रि भोजनं करोमि। नववादन्तः सार्धननवादनपर्यन्तम् दूरदर्शनं पश्यामि। तत्प्श्चात् अहम् दशवादने अहम् शयनं करोमि। मम प्रिय मित्रम् अदिति केडिया अस्ति। सः मम कक्षायाम् पठति। सः मधुरभाषी अस्ति। सः मां अभ्यासा अपि साहाय्यं करोति। अहम् मांसाहारी अस्ति। मम प्रियं पर्व दीपावलि अस्ति। जनाः मालाभिः, मृतिकादीपैः च गृहणि मन्दिराणि च कुर्वन्ति। मिष्ठान्ननि च खादन्ति।

विद्याभ्यास:[सम्पादयतु]

मम विद्यालयस्य नाम न्यू इरा प्रोग्रेसिव विद्यालय अस्ति। एषः विद्यालय नगरस्य एकस्मिन् सुरम्ये स्थले। अहम् क्राइस्ट विश्वविद्यालय पठश्यामि। अत्र छात्राणाम् शारीरिक मानसिक बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिरां प्रयतते। मम रुचिः क्रीडा पठनं खादनं च सन्ति। मम प्रियं अध्यापकः कु सुनीता शर्मा अस्ति। सा अस्मान् आंग्लभाषाम् अध्यापयति। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित् रुचिकरा: कथा: । सा समयानुवर्तिनी सदया सस्नेहा च। मम प्रियम् भाषा संस्कृतम् अस्ति। सैव देवभाषा गीर्वाणवाणी देववाणी अमरवाणी कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी। सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्य्ते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति।