(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

विकिपीडिया:व्याघ्रप्रकल्पः/ लेखप्रतियोगिता २०१९/पुरस्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
११:२३, २६ अक्टोबर् २०१९ पर्यन्तं Sayant Mahato (सम्भाषणम् | योगदानानि) (<div style="width: 99%; color: #111; {{box-shadow|0|0|6px|rgba(0, 0, 0, 0.55)}} {{border-radius|2px}}"> <div style="overflo... नवीनं पृष्ठं निर्मितमस्ति) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)
व्याघ्रप्रकल्पः 2.0 - लेखप्रतियोगिता
मुख्यपुटम् नियमावली भागग्रहणम् पुरस्कारः लेखावली

पुरस्कारः[सम्पादयतु]

  • प्रत्येकं मासे व्यक्तिगतपुरस्कारः प्रतिभाषासमुदायं योगदानस्य आधारेण दीयते। पुरस्कारराशिः क्रमशः ३०००, २०००, १००० रूप्यकाणि भवति।
  • मासत्रयव्यापिन्याः सुदीर्घायाः प्रतियोगितायाः पश्चात् समुदायेषु यस्य समुदायस्य विस्तारः वर्तते तस्य सामुदायिकः पुरस्कारः दीयते। विजेतुः समुदायस्य त्रिदिवसीया विशिष्टः प्रशिक्षणकार्यक्रमः भविष्यति।
  • अन्येषां भारतीयभाषासमुदायानाम् अपेक्षया आङ्ग्लसमुदायः सुदृढः वर्तते इति हेतोः तस्य परिगणनं प्रतियोगितायां न क्रियते। व्यक्तिगतपुरस्कारार्थं आङ्ग्ललेखाः लेखुतुं शक्याः।