(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

विकिपीडिया:प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०४:५३, १८ एप्रिल् २०२३ पर्यन्तं 2140673sudeep (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः


मनुष्यस्य पाचन तन्त्र:

मानवशरीरस्य पाचनतन्त्रे अङ्गसमूहः भवति यः एकत्र कार्यं कृत्वा अन्नं शरीरस्य ऊर्जारूपेण परिणमयति ।

Digestive system of Humans


वयं यत् आहारं खादामः तस्य बहुसंसाधनं भवति, ततः पूर्वं तेषु विद्यमानानाम् पोषकाणां ऊर्जाजननार्थं उपयोगः भवति । एतत् प्रक्रियां पाचनम् इति ज्ञायते । अस्याः प्रक्रियायाः कृते मनुष्याणां अन्येषां पशूनां च विशेषाङ्गाः, तन्त्राणि च सन्ति ।

पाचनप्रक्रियायां आहारनहरः विविधैः सहायक-अङ्गैः, अङ्ग-तन्त्रैः च सह सम्मिलितः भवति ।

Human Digestive system
संस्थापनम् The gastrointestinal (GI) system involves three germinal layers: mesoderm, endoderm, ectoderm. Mesoderm gives rise to the connective tissue, including the wall of the gut tube and the smooth muscle. Endoderm is the source of the epithelial lining of the gastrointestinal tract, liver, gallbladder, pancreas.
प्रकारः The digestive system of humans is known to be monogastric.This digestive system is known as monogastric since it is made up of a single stomach.
उद्देश्यम् Breakdown of food into simple absorbable form (Digestion).
स्थानम् The various organs of the human digestive system extends from thoracic region to the abdominal region.
सभापतिः The digestive tract begins at the mouth and ends at the anus. It is like a long muscular tube, up to 10 metres long, with digestive organs attached along the way. A large reservoir of microbes, such as bacteria, live within the large intestine.
मुख्यशाखा Mouth, Oesophagus, Liver, Gall bladder, Stomach, Pancreas, Large intestine, Small intestine, Rectum, Anus.


पेरिस्टलसिस् इति शारीरिकं तन्त्रं यस्य माध्यमेन अन्नं भवतः जीआई-मार्गेण गच्छति । भोजनस्य पुरतः स्नायुः भोजनस्य यात्रां कर्तुं शिथिलः भवति, तस्य पृष्ठतः स्नायुः संकुचति यत् भोजनं अग्रे बाध्यते ।


यदा भवन्तः खादन्ति तदा भोजनं भवतः जीआई-मार्गेण गन्तुं आरभते । जिह्वा ग्रसने अन्नं कण्ठे अधः बाध्यते । गलाघोटं न भवेत् इति कृत्वा एपिग्लोटिस् इति किञ्चित् ऊतकपट्टिका भवतः वायुनलिकां पारं गुञ्जति, येन भवतः अन्ननलिकायां अन्नं प्रविशति ।



एकदा त्वं निगलनं आरभसे, तदा पेरिस्टाल्सिस् प्ररभसे |


तद नन्तरम् उदरस्नायुः अन्नं द्रवं च पाचनरसैः सह मिश्रयन्ति । उदरं शनैः शनैः स्वस्य सामग्रीं, चाइम् इति, भवतः क्षुद्रान्त्रे रिक्तं करोति ।


अग्नाशयस्य, यकृत्, आन्तरस्य च पाचनद्रवः भोजनेन सह मिलति यतः क्षुद्रान्त्रस्य मांसपेशीभिः अग्रे पाचनार्थं अग्रे गच्छति भवतः क्षुद्रान्त्रस्य भित्तिः पचितं जलं पोषकद्रव्यं च भवतः रक्तसञ्चारं प्रविशति । पाचनतन्त्रस्य अपशिष्टानि बृहदान्त्रे गच्छन्ति, यदा पेरिस्टल्सिसः प्रचलति ।


पाचनप्रक्रियायाः अपशिष्टपदार्थेषु आहारस्य अपच्यभागाः, द्रवः, भवतः जीआई-मार्गस्य आस्तरणस्य प्राचीनकोशिका च सन्ति । बृहदान्त्रः जलं शोषयति, अपशिष्टं द्रवतः मलरूपेण परिवर्तयति । पेरिस्टलसिस् मलं भवतः गुदायां स्थापयितुं साहाय्यं करोति ।


भवतः बृहदान्त्रस्य अधोभागः गुदा मलः तावत् यावत् मलस्य संग्रहणं करोति तावत् यावत् मलमूत्रात् मलं बहिः न धक्कायति ।


इदम् पचनतन्त्रस्य कार्यतन्त्रम् भवति |

अन्नं पचनीयं यत् पोषकद्रव्येषु विभक्तं भवति यत् शरीरं ऊर्जायाः, विकासस्य, कोशिकामरम्मतस्य च कृते उपयोक्तुं शक्नोति । परिसञ्चरणेन अवशोष्य सम्पूर्णशरीरे कोशिकासु परिवहनात् पूर्वं अन्नपानयोः पोषकद्रव्याणां लघुअणुषु विभक्तिः भवितुमर्हति

अस्माकं शरीरं अन्नं पचयितुं, तस्मात् आवश्यकानि पोषकाणि बहिः निष्कासयितुं, अपशिष्टानि च निष्कासयितुं च समर्थं करोति ।


कदाचित् पाचन-अङ्गयोः समस्या भवितुम् अर्हति स्म । तेषु एकः आंशिकरूपेण / भृशं क्षतिग्रस्तः भवितुम् अर्हति । तस्मिन् समये भोजनं सम्यक् न पच्यते। एतादृशाः समस्याः सामूहिकरूपेण "पाचनसमस्याः" इति उच्यन्ते ।

कब्जः, चिड़चिड़ा आन्तरिकलक्षणं, बवासीरः, बृहदान्त्रकर्क्कटः, गुदाविदारणं च पाचनरोगाः केचन सन्ति ।


उल्लेखानि: https://www.medicalnewstoday.com/articles/stomach-diagram

        https://www.hopkinsmedicine.org
        https://www.verywellhealth.com/what-are-digestive-enzymes 
        https://www.cancer.gov/publications/dictionaries/cancer-terms/def/digestive-tract