(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

विकिपीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०१:२६, २४ जनवरी २०१३ पर्यन्तं CarsracBot (सम्भाषणम् | योगदानानि) (r2.7.2) (Robot: Removing ur:منصوبہ:ویکیپیڈیا; modifying tt:Википедия) द्वारा जातानां परिवर्तनानाम् आवलिः



विकिपीडिया चिह्नम्
संस्कृतविकिपीडिया चिह्नम्
संस्कृतविकिपीडिया चिह्नम्

विकिपीडिया तु कश्चन निःशुल्कः, अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः विश्वकोशः अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन सम्बलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते। विकिपीडिया तु २००१ तमे वर्षे जिम्मी वेल्स महोदयेन, लैरी सैंगर महोदयेन च विमुक्ता आसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते। ak:Wikipedia

"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया&oldid=221831" इत्यस्माद् प्रतिप्राप्तम्