मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१४:२३, ५ मार्च् २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (केवलं परीक्षणम्) द्वारा जातानां परिवर्तनानाम् आवलिः
फलकम्:मुखपृष्ठ स्वागतम 2
নির্বাচিত নিবন্ধ
शास्त्रीयलेखाः
भरतनाट्यम्

नाट्यशास्त्रम्नाट्यशास्त्रम् इत्येत्द्ग्रन्थस्य कर्ता भरतमुनिः। एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते भारतम् इति यथार्थाभिधानम् भजते। तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति। नाट्यवेदः इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८.
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्। कालिदासः, मालविकाग्निमित्रनाटके। (अधिकवाचनाय »)



ভালো নিবন্ধ
वार्ताः
অন্যান্য ভাষায় উইকিপিডিয়া
अद्यतनचित्रम्
फलकम्:POTD/२०२४-०५-२७
আপনি জানেন কি?
आधुनिकाः लेखाः

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे। यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः। तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे। तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि। (अधिकवाचनाय »)




নির্বাচিত ছবি
ज्ञायते किं भवता?
अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ?

सुभाषितरत्नभाण्डागारग्रन्थे । (सामान्यतः १०,००० सुभाषितानि सङ्गृहीतानि।)



অবদানকারীর জন্য পাঠ্য
सुभाषितानि
सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम्।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति। कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति। किन्तु महापुरुषाः न तथा। सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति। आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति। महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति।


ज्ञानकोश

सामाजिक विज्ञान और दर्शन

पुरातत्त्वमानवशास्त्रअर्थशास्त्रदर्शनशिक्षाविधिसमाजशास्त्रराजनीतिराजनीति विज्ञान

  भूगोल

भूगोलमहाद्वीपदेशशहरपर्वतसागरपृथ्वीखगोल शास्त्रसौर मंडल

ललितकला और संस्कृति

नृत्यसंगीतकार्टूनकाव्यशिल्पकलानाट्यकलाफलज्योतिषसंस्कृति

धर्म

धर्महिन्दू धर्मइस्लाम धर्मईसाई धर्मसिख धर्मरोमन धर्मबौद्ध धर्मजैन धर्मयहूदी धर्मईश्वरदेवी-देवतानास्तिकता

प्रौद्योगिकी और अभियान्त्रिकी

तकनीकीजैवप्रौद्योगिकीनैनोतकनीकीअभियान्त्रिकीरासायनिक अभियान्त्रिकीवैमानिक अभियान्त्रिकीअन्तरिक्षीय अभियान्त्रिकीसंगणकसंगणक अभियान्त्रिकीसिविल अभियान्त्रिकीवैद्युत अभियांत्रिकीइलेक्ट्रॉनिक्सयान्त्रिकी

विज्ञान और स्वास्थ्य

विज्ञानजीव विज्ञानवनस्पति विज्ञानप्राणि विज्ञानआयुर्विज्ञानभौतिकीरसायन शास्त्रजैवरसायनिकीज्योतिषगणितअंकगणितबीजगणितरेखागणितकलनस्वास्थ्यविज्ञानरोगचिकित्साशास्त्रचिकित्सा पद्धति

भाषा और साहित्य

विश्व की भाषाएँभाषाभाषा-परिवारभाषाविज्ञानसाहित्यकाव्यकहानीपद्य

मनोरंजन और खेल

खेलक्रिकेटफ़ुटबॉलकॉमिक्सटेलिविज़नपर्यटनरसोईइंटरनेटरेडियोसिनेमाबॉलीवुडफ़िल्म

जीवनी
व्यक्तिगत जीवनअभिनेताअभिनेत्रीखिलाड़ीलेखकवैज्ञानिकसंगीतकारअन्वेषकआविष्कारक

इतिहास

इतिहासकैलंडरसभ्यतादेशों के इतिहासयुद्धविश्व के युद्धसाम्राज्य

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=421761" इत्यस्माद् प्रतिप्राप्तम्