"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
adding in main page requirements
On request of User:shubha, I have removed the Picture of the day segment from homepage due inactivity.
 
(२ योजकैः क्रितानि २३ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
<div id="mainpage"></div> __NOTOC__ __NOEDITSECTION__{{noexternallanglinks}}
<!--------------अथ मुख्यपृष्ठप्रकरणम् -------------- -->
<!--------------अथ मुख्यपृष्ठप्रकरणम् -------------- -->
{|id="mp-banner" width="100%" cellpadding="2" cellspacing="5" style="vertical-align:top;"
{{संस्कृतविकिपीडिया }}
|-
{{वसुधैव कुटुम्बकम् }}
|{{संस्कृतविकिपीडिया}} <!-- मुखपृष्ठस्य शीर्षभागः -->
{{मुख्यशिर्षककोष्टकम्
|} <!-- शास्त्रीयलेखानां भागः आरब्धः -->
<!-- ========== वामपार्श्वः नाम प्रथमो परिच्छेदः ========== -->
{| style="margin: 2px 0 0 0; background: none;"
|kalawa-L = 60%
| style="width: 50%; border: 1px solid #a7d7f9; background: #fff; vertical-align: top; color: #000; -moz-border-radius: 3px; -webkit-border-radius: 3px; border-radius: 3px;" |
|bg-L = #FEFEFA
{| id="mp-tfa" style="padding: 2px; width: 100%; vertical-align: top; background: #fff;"
|beddeng-L = 1px solid #aaa
! <div id="mp-SastriyaArticle" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:Cscr-featured.svg|30px|alt=शास्त्रसम्बद्धाः लेखाः|link=प्रवेशद्वारम्:संस्कृतम्|शास्त्रीयलेखाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #faecc8; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">शास्त्रीयलेखाः</div>
<!----------शास्त्रीयलेखेति अद्याऽनुच्छेदः---------->
|-
|शीर्षकवामपार्श्वे-१ =
| style="color: #000; font-size: 100%; padding: 10px 5px 10px 5px;" | {{मुख्यपृष्ठं - प्रमुखः लेखः}} <!-- शास्त्रीयलेखानां भागः समाप्तः -->
{{मुख्यपृष्ठस्य शीर्षिकादेशः
|- <!-- ज्ञायते किं भवता इति भागः आरब्धः -->
|शीर्षकम् = शास्त्रीयलेखः
! <div id="mp-YouKnow" style="padding: 3px; float: left; margin: 2px 2px 0px 0px;">[[चित्रम्:PL Wiki CzyWiesz ikona.svg|30px|alt=प्रश्नस्य उत्तरं जानासि?|link=विकिपीडिया:ज्ञायते किं भवता?|ज्ञायते किं भवता?]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #E4D8F5; font-size: 115%; font-weight: bold; border: 1px solid #B1A5C2; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">ज्ञायते किं भवता?</div>
|चित्रम् = HSutvald2.svg
|-
|फलकपृष्ठम् = {{मुख्यपृष्ठं - प्रमुखः लेखः}}
| style="color:#000; font-size: 100%; padding: 10px 5px 10px 5px;" id="wp-tfp" | {{मुख्यपृष्ठं - ज्ञायते किं भवता ?}} <!-- ज्ञायते किं भवता इति भागः समाप्तः -->
}}
|} <!-- आधुनिकलेखस्य भागः आरब्धः -->
<!----------अथ वार्तेति द्वितीयो अनुच्छेदः---------->
| style="border: 0px solid transparent" |
|शीर्षकवामपार्श्वे-२ =
| style="width: 50%; border: 1px solid #a7d7f9; vertical-align:top; border-radius: 3px; -moz-border-radius: 3px; -webkit-border-radius: 3px;" |
{{मुख्यपृष्ठस्य शीर्षिकादेशः
{| id="mp-dyk" style="width: 100%; padding: 2px; vertical-align:top;"
|शीर्षकम् = वार्ताः
! <div id="mp-CommonArticles" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:HSbra2.svg|30px|alt=आधुनिकलेखः|link=प्रवेशद्वारम्:भारतम्|आधुनिकलेखाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #F0F3CD; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">आधुनिकाः लेखाः</div>
|चित्रम् = HSAktuell.svg
|-
|फलकपृष्ठम् ={{मुख्यपृष्ठं - वार्ताः }}
| style="color:#000; font-size: 100%; padding: 10px 5px 10px 5px;" id="mp-itn" | {{मुख्यपृष्ठं -आधुनिकलेखः}} <!-- आधुनिकलेखस्य भागः समाप्तः -->
}}
|- <!-- एतस्य नाम किम् इति भागः आरब्धः -->
<!----------चित्ररूपी तृतीयो अनुच्छेदः ---------->
! <div id="mp-News" style="padding: 3px; float: right; margin: 2px 2px 0px 0px;">[[चित्रम्:HSAktuell.svg|30px|alt=वर्तमानघटनाः|link=प्रवेशद्वारम्:वर्तमानघटनाः|वर्तमानघटनाः]]</div><div style="padding: 0.4em 0.5em; margin: 0; background: #dcffd1; font-size: 115%; font-weight: bold; border: 1px solid #ccc; text-align: left; color: #000; border-radius: 3px 3px 0 0px; -moz-border-radius: 3px 3px 0 0px; -webkit-border-radius: 3px 3px 0 0;">अद्यतनं सुभाषितम्</div>
|शीर्षकवामपार्श्वे-३ =
|-
{{मुख्यपृष्ठस्य शीर्षिकादेशः
| style="color: #000; font-size: 100%; padding: 10px 5px 10px 5px;" | {{मुख्यपृष्ठं - सुभाषितम्}} <!-- {{अद्यतनं चित्रम्}} एतस्य नाम किम् इति भागः समाप्तः -->
|शीर्षकम् = अद्यतनं चित्रम्
|}
|चित्रम् = HSBild.svg
|}
|फलकपृष्ठम् = {{अद्यतनं चित्रम्}}
{| id="mp-bottom" style="width:100%"
}}
<!-- ज्ञानकोश -->
<!----- इति मुख्यपृष्ठप्रकरणे वामपार्श्वेति परिच्छेदः समाप्तः-------->
<!--! style="background:#FFDEAD; border:1px solid #EECFA1; border-right:0px; padding:0px; vertical-align:middle; font-weight:normal; width:100%;" | <h3 class="mp"> [[चित्रम्:Nuvola apps bookcase.png|35px|alt=|link=]] ज्ञानकोश</h3>

! style="background:#FFDEAD; border:1px solid #EECFA1; border-left:0px; padding:0px; vertical-align:middle;" | <div id="mp-VishvaKosh" style="float:right;">[[File:Wikibar.png|90px|alt=|link=]]</div>
<!-- ========== दक्षिणपार्श्वः नाम द्वितीयो परिच्छेदः========== --->
|-
|kalawa-R = 40%
| colspan=2 style="padding:15px 5px" | <div style="text-align:left;">{{मुखपृष्ठ विश्वकोष}}</div>
|bg-R = #FEFEFA
|}-->
|beddeng-R = 1px solid #aaa
<!----- विकिभ्रातृपरियोजना ----->
<!----------आधुनिकलेखेति आद्यानुच्छेदः---------->
|शीर्षकदक्षिणपार्श्वे-१=
{{मुख्यपृष्ठस्य शीर्षिकादेशः
|शीर्षकम् = आधुनिकलेखः
|चित्रम् = HSbra2.svg
|फलकपृष्ठम् = {{मुख्यपृष्ठं -आधुनिकलेखः}}
}}
<!----------प्रश्नोत्तरात्मकः द्वितीयो अनुच्छेदः ---------->
|शीर्षकदक्षिणपार्श्वे-२ =
{{मुख्यपृष्ठस्य शीर्षिकादेशः
|शीर्षकम् = ज्ञायते किं भवता...
|चित्रम् = PL Wiki CzyWiesz ikona.svg
|फलकपृष्ठम् = {{मुख्यपृष्ठं - ज्ञायते किं भवता ?}}
}}
<!----------सुभाषितेति तृतीयो अनुच्छेदः ---------->
|शीर्षकदक्षिणपार्श्वे-३=
{{मुख्यपृष्ठस्य शीर्षिकादेशः
|शीर्षकम् = सुभाषितम्
|चित्रम् = HSHoliday.png
|फलकपृष्ठम् = {{मुख्यपृष्ठं - सुभाषितम्}}
}}
}}
<!------इति मुख्यपृष्ठप्रकरणे दक्षिणपार्श्वेति द्वितीयपरिच्छेदः समाप्तः------->
<!-------भ्रातृपरियोजनेति तृतीयपरिच्छेदः----->
{{मुख्यपृष्ठं - प्रवेशद्वारम्}}

{{अक्षरमाला}}

{{विकिभ्रातृपरियोजना}}
{{विकिभ्रातृपरियोजना}}

<!---======= इत्थं मुख्यपृष्ठं नाम प्रकरणमिदं समाप्तम्=========--->

__NOTOC__ __NOEDITSECTION__
__NOTOC__ __NOEDITSECTION__
{{DISPLAYTITLE:<span style="display:none">{{FULLPAGENAME}}</span>}}
{{DISPLAYTITLE:<span style="display:none"></span>}}
[[hi:]]
[[as:]]
[[bn:]]
[[bpy:]]
[[gu:]]
[[kn:]]
[[ks:]]
[[ml:]]
[[mr:]]
[[ne:]]
[[or:]]
[[pa:]]
[[pi:]]
[[ta:]]
[[te:]]
[[als:]]
[[ak:]]
[[ar:]]
[[id:]]
[[bg:]]
[[bs:]]
[[ca:]]
[[cs:]]
[[da:]]
[[de:]]
[[el:]]
[[eo:]]
[[en:]]
[[es:]]
[[fa:]]
[[fi:]]
[[fr:]]
[[fy:]]
[[he:]]
[[hr:]]
[[hu:]]
[[it:]]
[[ja:]]
[[ko:]]
[[ms:]]
[[new:]]
[[nl:]]
[[no:]]
[[pl:]]
[[pt:]]
[[ro:]]
[[ru:]]
[[sk:]]
[[simple:]]
[[sl:]]
[[sr:]]
[[sv:]]
[[th:]]
[[tr:]]
[[uk:]]
[[vi:]]
[[zh:]]
[[bh:]]

वर्तमाना आवृत्तिः ०५:४६, ७ आगस्ट् २०२० इति समये

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः

माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते माण्डूक्योपनिषत् (Mandukyopanishat)। इयम् उपनिषत् अथर्ववेदे अन्तर्भवति। अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते। क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः। अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते। माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति। ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते। तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते। अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः। आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
सप्त स्वराः के ?
  • षड्जः
  • ऋषभः
  • गान्धारः
  • मध्यमः
  • पञ्चमः
  • धैवतः
  • निषादः

अयं च श्लोक: -

निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥



आधुनिकलेखः
आधुनिकाः लेखाः
हॉकी-क्रीडायाः मुख्यकेन्द्रम्
हॉकी-क्रीडायाः मुख्यकेन्द्रम्

ध्यानचन्द इत्यस्य मूख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत्। तस्य गतिः अश्व इव आसीत्। तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म। सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत्। तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत्। यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत। सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते। किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते। स्वभावस्य परिवर्तनं तथा सुकरं न। यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति।


सहपरियोजनाः
"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्