मुखपुटम्

विकिसूक्तिः तः
(मुख्यपृष्ठम् इत्यस्मात् पुनर्निर्दिष्टम्)


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

शनिवासरः, मे ११, २०२४; समयः- १५:२२ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अद्यतनी वेदसूक्तिः

यन्ति प्रमादमतन्द्राः ॥ (सामवेदः ७२१)

अनालसाः आनन्दं प्राप्नुवन्ति ।








इयं नः गीर्वाणी...
ग्रीक्भाषाया अपि अधिकं परिपूर्णायाः, ल्याटिन्भाषायाश्च व्यापिकायाः, द्वयोरप्यनयोः अपेक्षया परिष्कृतायाः संस्कृतभाषायाः संरचना आश्चर्यं जनयति । हिन्दुसाहित्यस्य समग्रं परिचयं प्राप्तुं मानवस्य जीवितकालम् अपर्याप्तमेव ।
- सर्. विल्लियं जोन्स्






हे चतुर, वद उत्तरम् !

दन्तेर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः ।
गुणास्यूति समृद्धोऽपि पर पादेन गच्छति॥

दन्ताः न विद्यन्ते चेदपि शिलाः खादति । जीवः नास्ति चेदपि बहु सम्भाषणं करोति । बहुभिः गुणैः युक्तश्चेदपि अन्यान् अनुसरति । किं स्यात् ?

उत्तरम्

पादरक्षा







चाटुचणकः

वत्से मा गा विषादं श्वसनमुरजवं सन्त्यजोर्ध्वप्रवृत्तम् ।
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद् वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥

लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यया न अङ्गीकृताः स्युः तथ् करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति - ‘वत्से ! विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु’’ इति । तस्य तात्पर्यम् एवं भवति - ‘‘विषादः - विषसेवी शिवः मास्त, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः - बृहस्पतिः अपि मास्तु, बलमित् - बलनामकस्य राक्षस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु’’ इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।








भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्