(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

धनपालः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०८:३४, १० फेब्रवरी २०१७ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (== सम्बद्धाः लेखाः == using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

'तिलकमञ्जरी' इत्येतस्य ग्रन्थस्य रचयिता धनपालः (Dhanpal) । एषः दशम्यां क्रिस्तब्द्याम् आसीत् इति विदुषाम् अभिप्रायः । तिलकमञ्जर्यां समरकेतुतिलकमञ्जर्योः प्रणयकथा वर्णिता । धनपालः बाणस्य कृतिं प्राधान्येन अनुसृतवान् अस्ति । अतः तिलकमञ्जरी कादम्बर्याः वेषान्तरम् इति पण्डिताः वदन्ति । धनपालेन 'पैयलच्छि' नामकः प्राकृतकोषः, 'ऋषभपञ्चाशिका' नामकः प्राकृतस्तोत्रग्रन्थश्चापि रचितः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनपालः&oldid=409334" इत्यस्माद् प्रतिप्राप्तम्