(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

गुजरातीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१२:५२, १४ जून् २०२२ पर्यन्तं ऐक्टिवेटेड् (सम्भाषणम् | योगदानानि) ({{Infobox language family | name = गुजरातीभाषाः | altname = {{lang|gu|ગુજરાતી ભાષાઓ}} | region = गुजरात, राजस्थान, सिन्ध, महाराष्ट्र, दक्षिणभारतम् | familycolor = हिन्द-यूरोपीयभाष... नवीनं पृष्ठं निर्मितमस्ति) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)
गुजरातीभाषाः
ગુજરાતી ભાષાઓ
भौगोलिकविस्तारः गुजरात, राजस्थान, सिन्ध, महाराष्ट्र, दक्षिणभारतम्
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः

गुजरातीभाषाः (गुजराती: ગુજરાતી ભાષાઓ) पाश्चात्यहिन्द-आर्यभाषाकुटुम्बः अस्ति, यस्मिन् गुजरातीभाषा तस्य समीपस्थाः ताः हिन्दभाषाः च सन्ति । ते अन्ततः शौरसेनीप्राकृतस्य वंशजाः सन्ति ।

गुजराती-सिन्धी-भाषायाः मध्ये अनेकाः गुजरातीभाषाः सङ्क्रमणकालीनाः सन्ति । वाघरी, भीलभाषाः, वाग्दी, राजस्थानी, बागरी च मध्ये यः यथार्थसम्बन्धः, यदि कोऽपि अस्ति, सः सम्प्रति न स्पष्टीकृतः ।

भाषा[२] वक्तारः[३] प्रदेशः(ाः)
ऐर् १०० सिन्ध
कच्छी कोली ५,००,००० कच्छ सिन्ध च
गुजराती ४,६८,५७,६७० गुजरात
जन्दाव्रा ५,००० सिन्ध जोधपुर
पारकरी कोली २,७५,००० सिन्ध
लिसान् उद्-दावत् ८,००० गुजरात ईशान्य-आफ्रिका
वसावी १२,००,००० दक्षिणगुजरात खान्देशः
वाघरी ३,६६० सिन्ध
वादीयारा कोली ५,४२,००० गुजरात जोधपुर च
सौराष्ट्र १,८५,००० तमिळ्नाडु, आन्ध्रप्रदेशः, कर्णाटक

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Ernst Kausen, 2006. Die Klassifikation der indogermanischen Sprachen (Microsoft Word, १३३ KB)
  2. अस्मिन् प्राकाराः, उपभाषाः च सन्ति
  3. एथ्नोलॉग्
"https://sa.wikipedia.org/w/index.php?title=गुजरातीभाषाः&oldid=468600" इत्यस्माद् प्रतिप्राप्तम्