(Go: >> BACK << -|- >> HOME <<)

"लहरतारा जलाशय:" इत्यस्य संस्करणे भेदः

लहरतारा तालाब का परिचय
Intoduction
पङ्क्तिः १:
'''लहरतारा जलाशय:''' [[संत कबीर|संतकबीर]]<nowiki/>साहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकः जलाशय: अस्ति ।एकस्याः आख्यायिकायाः अनुसारं संतकबीरसाहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य [[काशी|वाराणसी]] नगरे अस्ति । पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत् ।
 
संतकबीरसाहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकजलाशय:गः अस्तिएकस्याः आख्यायिकायाः अनुसारं संत [[कबीरदासः|कबीर]] साहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य [[काशी|वाराणसी]] नगरे अस्ति ।पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत [[काशी|अपर]]<nowiki/>१]
"https://sa.wikipedia.org/wiki/लहरतारा_जलाशय:" इत्यस्माद् प्रतिप्राप्तम्