(Go: >> BACK << -|- >> HOME <<)

रागी कर्मफलप्रेप्सुः...


 
गीतोपदेशः
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः

सम्पादयतु

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

शब्दार्थः

सम्पादयतु
रागी = रागवान्
कर्मफलप्रेप्सुः = कर्मफलार्थी
लुब्धः = लोभी
हिंसात्मकः = पीडास्वभावः
अशुचिः = अशुद्धः
हर्षशोकान्वितः = सुखदुःखसहितः
राजसः = रजोगुणयुक्तः
परिकीर्तितः = आख्यातः ।

यः भार्यापुत्रादिषु प्रीतिमान्, कर्मफलापेक्षी, कृपणः, हिंसाप्रियः, कर्मापेक्षितशुद्धिरहितः, कर्मफलसिद्धौ च सन्तुष्टः असिद्धौ च दुःखितः भवति सः कर्ता राजसः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु