(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"मुखपुटम्" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
(भेदः नास्ति)

१२:५७, ७ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, जून् १७, २०२४; समयः- ०४:०८ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अद्यतनी वेदसूक्तिः

अदीनाः स्याम शरदः शतम् ॥ (यजुर्वेदः ३६-३-४)

दैन्येन विना शताधिकानि वर्षाणि जीवेम ।








इयं नः गीर्वाणी...
भारते जातः सर्वोपि शिशुः संस्कृतं जानीयात् । सः राष्ट्रियां भाषां (संस्कृतं) जानीयादेव ।
- मदर् (The Mother)






भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः


"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=2440" इत्यस्माद् प्रतिप्राप्तम्