(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"मुखपुटम्" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
चित्रत्वं इमेजत्वेन कृतम् यस्मान्न तल्लाघवं विद्यतेऽत्र
अह्नः सूक्तिरिति
पङ्क्तिः ४२: पङ्क्तिः ४२:


{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;">[[image:Crystal Clear app gadu.png|25px|]] <font color="black">सुभाषितम्</font></h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;">[[image:Crystal Clear app gadu.png|25px|]] <font color="black">अह्नः सूक्तिः</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{Main Page Quote of the day}}</div>
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{Main Page Quote of the day}}</div>

१३:१७, ३ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

रविवासरः, जून् २३, २०२४; समयः- ०८:४४ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अह्नः सूक्तिः
भारतस्य संस्कृतिः जगति अतिविशिष्टा अस्ति यतः, तस्याः प्रधानमनुशासनमस्ति संस्कृतभाषया या च सम्यक् व्यापृता अस्ति । ग्रीक्भाषायां यथा व्याकरणस्य ‘grammatike’ इति शब्दः प्रतिपदमेकं पदम् अथवा प्रतिलेखमेकं पदम् इत्यर्थं द्योतयति तद्वत् संस्कृतस्य व्याकरणमिति शब्दस्य अर्थः नास्ति । ‘व्याक्रियन्ते पदानि अस्मिन्’ इति व्याकरणशब्दस्य व्युत्पत्तिः । अतः अस्या भाषायाः शब्दानां विश्लेषणं परां काष्ठां गतमस्ति ।
- निकोलस् ओस्लर् (Nicholas Ostler)






भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः


"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=2435" इत्यस्माद् प्रतिप्राप्तम्