(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"मुखपुटम्" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
welcome
No edit summary
पङ्क्तिः ४५: पङ्क्तिः ४५:
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">अद्यतनी वेदसूक्तिः</font></h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">अद्यतनी वेदसूक्तिः</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{अद्यतनी वेदसूक्तिः}}</div>
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{अद्यतनवेदसूक्तिः}}</div>
|}
|}
| style="border:1px solid transparent;" |
| style="border:1px solid transparent;" |

१५:५८, ७ आगस्ट् २०१९ इत्यस्य संस्करणं

welcome

विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, जून् १७, २०२४; समयः- ०७:२२ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अद्यतनी वेदसूक्तिः
इयं नः गीर्वाणी...
भारते जातः सर्वोपि शिशुः संस्कृतं जानीयात् । सः राष्ट्रियां भाषां (संस्कृतं) जानीयादेव ।
- मदर् (The Mother)






हे चतुर, वद उत्तरम् !

पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात् सुरालयः ॥

स्त्रीषु शान्ता का ? गुणैः उत्तमः राजा कः ? पण्डितानाम् आदरपात्रः कः ? एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।

उत्तरम्

नागरिकः







चाटुचणकः

ऊर्णां नैव दधाति नैष विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥

कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् - ‘अहो, महाकारता एतस्य ! एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् ? वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव’ इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?








भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=16852" इत्यस्माद् प्रतिप्राप्तम्