(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"मुखपुटम्" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
(लघु) "मुखपुटम्" सुरक्षित किया गया।: अत्यधिकं नाशकत्वम् । ([सम्पाद्यताम्=केवलं प्रबन्धकाः अनुमिताः] (अनिश्चितकालः) [चलनम् ।=केवलं प्रबन्धकाः अनुमिताः] (अनिश्चितकालः))
 
(११ योजकैः क्रितानि २० संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
<!-- "मुख्यपृष्ठं" समारम्भः -->
<!-- "मुख्यपृष्ठं" समारम्भः -->
<!-- "स्वागतम्" आरम्भः -->
<!-- "स्वागतम्" आरम्भः -->

{| id="mp-welcomebox" style="margin:4px 0 0 0; width:100%; background:none;"
{| id="mp-welcomebox" style="margin:4px 0 0 0; width:100%; background:none;"
| class="MainPageBG" style="width:100%; border:1px solid #FFFCD5; background:#FFCC99; vertical-align:top; color:#000;"|
| class="MainPageBG" style="width:100%; border:1px solid #FFFCD5; background:#FFCC99; vertical-align:top; color:#000;"|
पङ्क्तिः १४: पङ्क्तिः १५:
{| style="vertical-align:top; background:#f5faff; color:#000; width:100%"
{| style="vertical-align:top; background:#f5faff; color:#000; width:100%"
|-
|-
|{{अक्षरमालानुक्रमणिका}}
|{{अक्षरमाला अनुक्रमणिका}}
|-
|-
|}
|}
पङ्क्तिः २४: पङ्क्तिः २५:
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;"|
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #bfb1a3; text-align:left; color:#000; padding:0.2em 0.4em;"> <font color="black">[[भूमिका]]</font></h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #bfb1a3; text-align:left; color:#000; padding:0.2em 0.4em;"> <font color="black">भूमिका</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" |<div id="mp-itn">{{भूमिका}}</div>
| style="color:#000;padding:2px 5px" |<div id="mp-itn">{{भूमिका}}</div>
पङ्क्तिः ३०: पङ्क्तिः ३१:
| style="border:1px solid transparent;" |
| style="border:1px solid transparent;" |
<!-- RIGHT SIDE BOX-->
<!-- RIGHT SIDE BOX-->
| class="MainPageBG" style="width:100%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top; color:#000;" |
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top; color:#000;" |
{| id="mp-left" style="width:100%; vertical-align:top; background:#f5fffa;"
{| id="mp-left" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-tfa-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3bfb1; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">[[विषयाः]]</font></h2>
! style="padding:2px" | <h2 id="mp-tfa-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3bfb1; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">विषयाः</font></h2>
|-
|-
| style="color:#000;padding:5px 5px" | <div id="mp-itn">{{मुख्यपृष्ठं - विषयाः}}</div>
| style="color:#000;padding:5px 5px" | <div id="mp-itn">{{मुख्यपृष्ठं - विषयाः}}</div>
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RED-GREEN SECTION END -->
|}<!-- RED-GREEN SECTION END -->
<!-- GREEN-BLUE SECTION BEGIN -->

{| id="mp-welcomebox" style="margin:1px 0 0 0; width:100%; background:none;"
{| id="mp-upper" style="margin:0; background:none;"
<!--LEFT SIDE BOX-->
| class="MainPageBG" style="width:100%; border:1px solid #cedff2; background:#f5faff; vertical-align:top; color:#000;"|
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top;color:#000;"|

{| id="mp-right" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">अद्यतनी वेदसूक्तिः</font></h2>
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{अद्यतनी वेदसूक्तिः}}</div>
|}
| style="border:1px solid transparent;" |
<!-- RIGHT SIDE BOX-->
| class="MainPageBG" style="width:50%; border:1px solid #cedff2; background:#f5faff; vertical-align:top;color:#000;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;">[[image:Crystal Clear app gadu.png|25px|]] <font color="black">इयं नः गीर्वाणी...
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">इयं नः गीर्वाणी...</font></h2>
</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{Main Page Quote of the day}}</div>
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{Main Page Quote of the day}}</div>
| style="border:1px solid transparent;" |
|}<!-- RIGHT SIDE BOX END -->
|}<!-- GREEN-BLUE SECTION END -->
<!-- RED-GREEN SECTION BEGIN -->
{| id="mp-upper" style="margin:0; background:none;"
<!--LEFT SIDE BOX-->
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;color:#000;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
! style="padding:4px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">हे चतुर, वद उत्तरम् !</font></h2>
|-
| style="color:#000;padding:2px " | <div id="mp-itn">{{प्रहेलिका}}</div>
|}
|}
| style="border:1px solid transparent;" |
|}
<!-- RIGHT SIDE BOX-->

| class="MainPageBG" style="width:50%; border:1px solid #ddcef2; background:#f5fffa; vertical-align:top;color:#000;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">[[:वर्गः:चाटुचणकः|चाटुचणकः]]</font></h2>
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{चाटुचणकः}}</div>
| style="border:1px solid transparent;" |
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RED-GREEN SECTION END -->
<!-- अथ भ्रातृपरियोजनाः -->
<!-- अथ भ्रातृपरियोजनाः -->
{| id="violetsection" style="margin:1px 0 0 0; width:100%; background:none;"
{| id="violetsection" style="margin:1px 0 0 0; width:100%; background:none;"
पङ्क्तिः ५७: पङ्क्तिः ८४:
|{{भ्रातृपरियोजनाः}}
|{{भ्रातृपरियोजनाः}}
|}
|}

|}
<!-- इति मुख्यपृष्ठे "भ्रातृपरियोजनाः" समाप्तम् -->
<!-- इति मुख्यपृष्ठे "भ्रातृपरियोजनाः" समाप्तम् -->

{{अन्यभाषासु विकिसूक्तिः}}

__NOTOC____NOEDITSECTION__
__NOTOC____NOEDITSECTION__



२२:५४, ३ जुलै २०२३ समयस्य संस्करणम्


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, जून् १७, २०२४; समयः- ०६:३३ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अद्यतनी वेदसूक्तिः

अदीनाः स्याम शरदः शतम् ॥ (यजुर्वेदः ३६-३-४)

दैन्येन विना शताधिकानि वर्षाणि जीवेम ।








इयं नः गीर्वाणी...
भारते जातः सर्वोपि शिशुः संस्कृतं जानीयात् । सः राष्ट्रियां भाषां (संस्कृतं) जानीयादेव ।
- मदर् (The Mother)






हे चतुर, वद उत्तरम् !

पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात् सुरालयः ॥

स्त्रीषु शान्ता का ? गुणैः उत्तमः राजा कः ? पण्डितानाम् आदरपात्रः कः ? एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।

उत्तरम्

नागरिकः







चाटुचणकः

ऊर्णां नैव दधाति नैष विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥

कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् - ‘अहो, महाकारता एतस्य ! एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् ? वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव’ इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?








भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्