(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"मुखपुटम्" इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
No edit summary
(लघु) "मुखपुटम्" सुरक्षित किया गया।: अत्यधिकं नाशकत्वम् । ([सम्पाद्यताम्=केवलं प्रबन्धकाः अनुमिताः] (अनिश्चितकालः) [चलनम् ।=केवलं प्रबन्धकाः अनुमिताः] (अनिश्चितकालः))
 
(१५ योजकैः क्रितानि ३८ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
<!-- "मुख्यपृष्ठं" समारम्भः -->
<!-- "मुख्यपृष्ठं" समारम्भः -->
<!-- "स्वागतम्" आरम्भः -->
<!-- "स्वागतम्" आरम्भः -->

{| id="mp-welcomebox" style="margin:4px 0 0 0; width:100%; background:none;"
{| id="mp-welcomebox" style="margin:4px 0 0 0; width:100%; background:none;"
| class="MainPageBG" style="width:100%; border:1px solid #FFFCD5; background:#FFCC99; vertical-align:top; color:#000;"|
| class="MainPageBG" style="width:100%; border:1px solid #FFFCD5; background:#FFCC99; vertical-align:top; color:#000;"|
पङ्क्तिः ६: पङ्क्तिः ७:
|-
|-
|{{मुख्यपृष्ठं - Welcome}}
|{{मुख्यपृष्ठं - Welcome}}
|}
|}
|}
<!-- "स्वागतम्" समाप्तम् -->
<!-- "स्वागतम्" समाप्तम् -->
पङ्क्तिः १३: पङ्क्तिः १५:
{| style="vertical-align:top; background:#f5faff; color:#000; width:100%"
{| style="vertical-align:top; background:#f5faff; color:#000; width:100%"
|-
|-
|{{अक्षरमालानुक्रमणिका}}
|{{अक्षरमाला अनुक्रमणिका}}
|-
|-
|}
<div>
<center> '''नव पृष्ठ तक्षतु।'''</center>
<inputbox>
type=create
width=40
bgcolor=#ffffff
preload=Template:Standard content for new page
editintro=Template:Instructions
default=Wq/sa/
buttonlabel= Create Page
</inputbox>
</div>
|}
|}
<!-- "अक्षरमाला अनुक्रमणिका" समाप्तम् -->
<!-- "अक्षरमाला अनुक्रमणिका" समाप्तम् -->
पङ्क्तिः ३४: पङ्क्तिः २५:
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;"|
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #bfb1a3; text-align:left; color:#000; padding:0.2em 0.4em;"> <font color="black">[[भूमिका]]</font></h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #bfb1a3; text-align:left; color:#000; padding:0.2em 0.4em;"> <font color="black">भूमिका</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" |<div id="mp-itn">{{भूमिका}}</div>
| style="color:#000;padding:2px 5px" |<div id="mp-itn">{{भूमिका}}</div>
पङ्क्तिः ४२: पङ्क्तिः ३३:
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top; color:#000;" |
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top; color:#000;" |
{| id="mp-left" style="width:100%; vertical-align:top; background:#f5fffa;"
{| id="mp-left" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-tfa-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3bfb1; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">[[विषयाः]]</font></h2>
! style="padding:2px" | <h2 id="mp-tfa-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3bfb1; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">विषयाः</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{मुख्यपृष्ठं - विषयाः}}</div>
| style="color:#000;padding:5px 5px" | <div id="mp-itn">{{मुख्यपृष्ठं - विषयाः}}</div>
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RED-GREEN SECTION END -->
|}<!-- RED-GREEN SECTION END -->
<!-- BLUE SECTION BEGIN -->
<!-- GREEN-BLUE SECTION BEGIN -->
{| id="bluesection" style="margin:1px 0 0 0; width:100%; background:none;"
{| id="mp-upper" style="margin:0; background:none;"
<!--LEFT SIDE BOX-->
| class="MainPageBG" style="width:100%; border:1px solid #ddcef2; background:#0000FF; vertical-align:top; color:#007FFF;"|
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top;color:#000;"|
{| style="vertical-align:top; background:#faf5ff; color:#007FFF; width:100%"
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-tfp-h2" style="margin:3px; background:#007FFF; font-size:120%; font-weight:bold; border:1px solid #007FFF; text-align:left; color:#007FFF; padding:0.2em 0.4em">[[Image:Crystal Clear action bookmark.png|25px|]] <font color="yellow">सुभाषितम्</h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">अद्यतनी वेदसूक्तिः</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{अद्यतनी वेदसूक्तिः}}</div>
|{{सुभाषितम्}}
|}
|}
| style="border:1px solid transparent;" |
|}
<!-- BLUE SECTION END -->
<!-- RIGHT SIDE BOX-->
| class="MainPageBG" style="width:50%; border:1px solid #cedff2; background:#f5faff; vertical-align:top;color:#000;"|
<!-- GREEN-BLUE SECTION BEGIN -->
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">इयं नः गीर्वाणी...</font></h2>
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{Main Page Quote of the day}}</div>
| style="border:1px solid transparent;" |
|}<!-- RIGHT SIDE BOX END -->
|}<!-- GREEN-BLUE SECTION END -->
<!-- RED-GREEN SECTION BEGIN -->
{| id="mp-upper" style="margin:0; background:none;"
{| id="mp-upper" style="margin:0; background:none;"
<!-- GREEN BOX -->
<!--LEFT SIDE BOX-->
| class="MainPageBG" style="width:50%; border:1px solid #cef2e0; background:#f5fffa; vertical-align:top; color:#000;" |
| class="MainPageBG" style="width:50%; border:1px solid #f2e0ce; background:#fffaf5; vertical-align:top;color:#000;"|
{| id="mp-left" style="width:100%; vertical-align:top; background:#f5fffa;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#fffaf5;"
! style="padding:2px" | <h2 id="mp-tfa-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3bfb1; text-align:left; color:#000; padding:0.2em 0.4em;"> <font color="black">प्रहेलिकाः</font></h2>
! style="padding:4px" | <h2 id="mp-itn-h2" style="margin:3px; background:#f2e0ce; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">हे चतुर, वद उत्तरम् !</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" |<div id="mp-itn">{{प्रहेलिकाः}}</div>
| style="color:#000;padding:2px " | <div id="mp-itn">{{प्रहेलिका}}</div>
|}
|}
| style="border:1px solid transparent;" |
| style="border:1px solid transparent;" |
<!-- BLUE BOX -->
<!-- RIGHT SIDE BOX-->
| class="MainPageBG" style="width:50%; border:1px solid #cedff2; background:#f5faff; vertical-align:top;"|
| class="MainPageBG" style="width:50%; border:1px solid #ddcef2; background:#f5fffa; vertical-align:top;color:#000;"|
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5faff;"
{| id="mp-right" style="width:100%; vertical-align:top; background:#f5fffa;"
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cedff2; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">आप्तवाक्यानि</font></h2>
! style="padding:2px" | <h2 id="mp-itn-h2" style="margin:3px; background:#cef2e0; font-size:120%; font-weight:bold; border:1px solid #a3b0bf; text-align:left; color:#000; padding:0.2em 0.4em;"><font color="black">[[:वर्गः:चाटुचणकः|चाटुचणकः]]</font></h2>
|-
|-
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{आप्तवाक्यानि}}</div>
| style="color:#000;padding:2px 5px" | <div id="mp-itn">{{चाटुचणकः}}</div>
| style="border:1px solid transparent;" |
|}<!-- BLUE BOX END -->
|}<!-- GREEN-BLUE SECTION END -->
|}<!-- RIGHT SIDE BOX END -->
|}<!-- RED-GREEN SECTION END -->
<!-- अथ भ्रातृपरियोजनाः -->
<!-- अथ भ्रातृपरियोजनाः -->
{| id="violetsection" style="margin:1px 0 0 0; width:100%; background:none;"
{| id="violetsection" style="margin:1px 0 0 0; width:100%; background:none;"
पङ्क्तिः ८३: पङ्क्तिः ८४:
|{{भ्रातृपरियोजनाः}}
|{{भ्रातृपरियोजनाः}}
|}
|}

|}
<!-- इति मुख्यपृष्ठे "भ्रातृपरियोजनाः" समाप्तम् -->
<!-- इति मुख्यपृष्ठे "भ्रातृपरियोजनाः" समाप्तम् -->


{{अन्यभाषासु विकिसूक्तिः}}
[[Category:!Main category]]

__NOTOC____NOEDITSECTION__

[[Category:विषयसर्वस्वम्]]

२२:५४, ३ जुलै २०२३ समयस्य संस्करणम्


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

रविवासरः, जून् २३, २०२४; समयः- १६:२२ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9
भूमिका
अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।
विषयाः
अद्यतनी वेदसूक्तिः

स्वेन क्रतुना सं वदेत ॥ (ऋग्वेदः १०-३१-२)

स्वीयैः कार्यैः सम्भाषणीयम् ।








इयं नः गीर्वाणी...
भारतस्य संस्कृतिः जगति अतिविशिष्टा अस्ति यतः, तस्याः प्रधानमनुशासनमस्ति संस्कृतभाषया या च सम्यक् व्यापृता अस्ति । ग्रीक्भाषायां यथा व्याकरणस्य ‘grammatike’ इति शब्दः प्रतिपदमेकं पदम् अथवा प्रतिलेखमेकं पदम् इत्यर्थं द्योतयति तद्वत् संस्कृतस्य व्याकरणमिति शब्दस्य अर्थः नास्ति । ‘व्याक्रियन्ते पदानि अस्मिन्’ इति व्याकरणशब्दस्य व्युत्पत्तिः । अतः अस्या भाषायाः शब्दानां विश्लेषणं परां काष्ठां गतमस्ति ।
- निकोलस् ओस्लर् (Nicholas Ostler)






हे चतुर, वद उत्तरम् !

प्रायेण नीचलोकस्य कः करोतीह गर्वताम् ।
आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः ॥

निकृष्टजनानां मनसि कस्मात् वस्तुनः अहङ्कारः उत्पद्यते ? तस्य आदौ वर्णद्वयं यदि योज्यते तर्हि 'वनवासिनः' इत्येषः अर्थः भवेत् । किं तत् ? राः - धनम् । श, ब इत्येतत् अक्षरद्वयं योजनीयम् ।

उत्तरम्

शबराः







चाटुचणकः

मृता मोहमयी माता जातो ज्ञानमयः सुतः ।
आशौचं वर्तते नित्यं कथं सन्दयामुपास्महे ॥

कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - ‘किं भवान् सन्ध्यावन्दनं न करोति ?’ इति । ‘मम आशौचम्’ इति अवदत् सः वटुः । 'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’ इति अपृच्छत् मित्रम् । ‘अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?








भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्