(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

कणादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Kanada इत्यस्मात् पुनर्निर्दिष्टम्)
कणादः
जन्मतिथिः est. 2nd century BCE or est. 6th Century BCE
जन्मस्थानम् द्वारिका, गुजरातः, भारतम्
तत्त्वचिन्तनम् वैशेषिकदर्शनम्
हिन्दूदार्शनिकः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इदानीं न्यायशास्त्रं यत् दृश्यते तत् ११ शताब्दात् पूर्वं न्यायदर्शनं वैशेषिकदर्शनं चेति द्विधा विभक्तम् आसीत् । वैशेषिकदर्शनस्य प्रवर्तकः एव कणादः । कणादेन वैशेषिकसूत्राणि रचितानि । एतेषां वैशेषिकसूत्राणाम् आधारेण एव वैशेषिकदर्शनं प्रवृद्धम् । 'विशेषः' इति पदार्थः कश्चन अङ्गीकृतः इत्यतः एतत् 'वैशेषिकम्' इति उच्यते । साड्ख्यशास्त्रं प्राचीनम् । ततः एतस्मिन् शास्त्रे विशेषः अस्ति इत्यतः एतत् 'वैशेषिकम्'इति केषाञ्चित् अभिप्रायः । कणादः सप्तमशतकात् पूर्वम् आसीत् इति पण्डिताः वदन्ति । क्षेत्रस्थान् कणान् (धान्यानि) सङ्गृह्य एषः अत्ति (खादति)स्म इत्यतः एतस्य् नाम 'क्णादः' इति जातम् इति कथा प्रसिद्धा । कणादस्य तपसा सन्तुष्टः भगवान् ईश्वरः उलूकरूपेण आगत्य शास्त्रम् उपदिष्टवान् इत्यतः कणाददर्शनम् 'औलूक्यदर्शनम्' इत्यपि प्रसिद्धम् अस्ति | परमाणुः, द्व्यणुकम्, त्र्यणुकम् इत्यादीनि निरूपितानि सन्ति कणादेन |

कणाद: - स: कश्यप:, कणाद: तथा काणभुक् इत्यपि नाम्ना परिचित:|स: पुरातन भारतीय प्राकृतिक विज्ञानी तथा तत्वज्ञिनी आसीत्| भारतीय तत्वशास्त्रस्य वैशेषिक विभागस्य शालाम् स्थापितवान् यत् भारतीय भौतशास्त्रस्य प्राथमिकपरिचयम् अभवत्| कणाद महर्षे: कालम् क्रि पू ६ शतमानत: २ शतमान मध्ये इति चिन्तितम्। तस्य जीवन विषये बहु न ज्ञातम्। तस्य साम्प्रदायिक नाम: "कणद" इति - तदर्थ: "परमाणु भक्ष्क:" इति। स: भौ

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कणादः&oldid=480076" इत्यस्माद् प्रतिप्राप्तम्