(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"सदस्यः:Shubha/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २९१: पङ्क्तिः २९१:
आभ्यां नाम्नि नास्ति ङीष् । शूर्पणखा। कालमुखा। दीर्घणखा ।
आभ्यां नाम्नि नास्ति ङीष् । शूर्पणखा। कालमुखा। दीर्घणखा ।


५९। दौर्घजिह्वी च च्छन्दसि ।
५६। दौर्घजिह्वी च च्छन्दसि । छ द: सूत्रम्। ६०। दिक्पूर्वपदान् डोप। इह खाङ्गादिति ( ४।१।५४ ) डोषि सिद्दे दिक्पूर्वपदान् डीबिति खरार्थम् । प्रामुखी प्रामुखा । ६१। वाहः। वाह इत्यपि छान्दसम् । वहेश्छन्दसीति (३।२।६४) विविधानात् । ६२। सखाशिश्वौति भाषायाम् । सखी। अशिखो . भाषायां स्यात् । न वेदे। ६३ । जातरस्त्रीविषयादयोपधात् । (12) जातिवाचिन: स्त्रियां डीष् स्यात् । कुक्कटौ। मयूरी। यक्षी। सो। विहगी। भूतो। प्रेती। अमरी। पुरो। तटी। दूती। असुरो। कुष्माण्डौ । नटी। शाटी। नाड़ायनी। कठी। अस्त्रीविषयात् किम् ? सर्वदा स्त्रीलिङ्गान्मा भूत् । मक्षिका। पिपीलिका। माला। वलाका। अयोपधात् किम् ? क्षत्रिया। (क) योपधप्रतिषेधे हयगवयमुकयमत्यमनुष्याणां डोष्। हयी। गयी। मुकयो। मत्सी। मनुषी। ६४। पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च । पाकाद्युत्तरपदान् डीष् स्यात् । स्त्रीविषयाथं वचनम् । ओदनपाकी । पिष्टकपाकी। मिष्टपर्णी । शङ्खपुष्यो। (12) आकृतिग्रहणा नाति लिङ्गानाञ्च न सर्वभाव। सक्दाखयातनिाया गोवञ्च चरणैः सह ॥ १ ॥ प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद गुणैः । अमलिङ्गां बयां तां जाति कक्यो विदुः ॥ २ ॥ प्रति जातिलक्षणे।##________________ २१४ भाषात्तिः। ६५ । दूतो मनुष्यजातेः । इदन्तान् मनुष्यजातिवाचिनो ङीष् स्यात्। दाक्षी । अवन्ती। कुन्ती । पुनर्जातिग्रहणाद् योपधादपि भवति । औदमेयी। इतः किम् ? दरत् । नृजाति: किम् ? तित्तिरिः । अगोत्रेजन्ताच्च ङीष् स्यात् । सौतङ्गमी पुरी । ६६ । अकुतः । उदन्तान् मनुष्य जातरूङ, स्यात्। कुरूः । धौबन्धूः । ब्रह्मबन्धूः (13)। भीरूः। (14) (क) अप्राणिजातेश्चारज्ज्वादीनाम् । अलाबुः। कर्कन्धूः। अप्राणिजातः किम् ? आखुः । रुकवाकुः । रज्ज्वादेस्तु । रज्जुः । हनुः । ६७। बाह्वन्तात संज्ञायाम् । बाहुशब्दान्तादूङ, स्यात् । भद्रबाहः काचित् । संज्ञायां किम् ? वृहबाहुः स्त्री। ६८। पङ्गोश्च । स्यादूङ । पङ्गः । (क) खशुरस्योकाराकारयोलापश्च । खः । ६६। जरूत्तरपदादौपम्ये । ऊर्वन्तादौपम्ये स्याटूङ । रम्भोरुः । करभोरूः । ७० । संहितशफलक्षणवामादेश्च । मंहिताद्यादेहरोः स्यादृङ्। संहितोरूः। “वामोरूरतिशयमाप विश्वमस्य"। (क) सहितमहाभ्याञ्च । सहितोरूः। सहोरूः । __७१। कद्रुकमण्डल्बो'छन्दसि । छन्दः सूत्रम् । (13) "कस्याञ्चिद ब्राह्माणजातौ शब्दाविमौ'-- इति मृष्टिधरः । (14) थोपति refers to this-"स्त्रोमेदवाचिनी भौरीरप्या भवितामति मतम् । श्रीकण्ठपुरुषो. त्तमयोरपि मतमेतत् ।' ....परिशिष्ट (म्त्रीत्व, Rule 92). अस्य स्त्रीभदवाचित्रे भीरू विम्बाधराङ्गनेत्यमरः ।##________________ (४।१)। २१५ ७२। संज्ञायाम्। आभ्यां नाम्नि स्यादूङ । कद्रूः । कमण्डलूः । ७३। शाङ्गरवाद्यजो डौन् । जातेरित्येव । शार्ङ्गरवादेरअन्ताच्च ङीन् स्यात् । शारिवी। गौतमी । पुत्री (15) । (1) नृनरयोहडिश्च । नारी। अञः खल्वपि । बैदी । औत्सी। ७४। यश्चाप। यङन्ताचाप स्यात् । जाङ। आम्बष्ठया। कौशल्या। थङ । कारोषगन्ध्या । वाराह्या । ७५। आवघ्याच्च । गर्गादियजन्ता-(४।१।१०५) दावट्यशब्दाच्चाप् स्यात् । आवट्या। ७६। तद्धिताः। इतस्तडितसंज्ञकाः प्रत्यया वाच्याः कपं यावत् (५।४।१५१) तद् यथा । ७७। यूनस्तिः । (16) युवशब्दात् तिः स्यात् । युवतिः । ७८। अणिोरनार्षयो गुरूपोत्तमयोः ष्यङ् गोवे । गोत्रे यावणिजौ तयोः स्त्रियां व्यङादिश्यते । अण कारीषगन्ध्या । (15) असंशयं पर्वतराजपुवति कुमारी। कुर्वे तदुर्वो पतिपुवि समिति नैषधे। मा भैषीः पुवि सौते व्रजति मम पुरो नैष दर दुरात्मेति महानाटके। पुत्रौव हर्ष हृदये तनोतोति च। तथाच पुत्रशब्दस्य कन्यायां इतिः-पात्मज स्तनयः मनुःसुतः पुवः स्त्रियां त्वमी। आहुहितरं सर्वे ऽपत्य तोकं तयोः समे इत्यमरात्। न यासयोरित्यव (१३।४५) वा सूतकापुवकावन्दारकाणामिति वात्र्तिकाच्च । यत्तु शारिवादिगणे पुवशब्दस्य पाठीऽ साम्प्रदायिको ऽना! वेति केषाञ्चिन् मतं तत् तु न सरादृतम् । (16) शिक्षित युवतिनैपुर्ण तयति कुमारसम्भवम् । तिरिति ङोपोऽपवाद इति वृत्तिकारः। कथं तहि यूनी काममयी दुनोति च मनो वैधव्यभावाद वधूरिति, यूनो वेशविधायिनी पतिभयाद वाला वधूम्बासिनौति च ? युवति र्युवती यूनौति विकाण्डशेषेऽपि ? अपाणि नीयम् । कथं युवती करनिर्मथितं दधीति भोजप्रबन्छे ? विषविषमा मधुरा हि युवत्य इति च ? यौतेः शवन्तान् डोपि युक्तीति भट्टीनिः। मर्वतोऽक्तिनादित्येक इति (३।४ ग) ङौषि युवतीति पुरुषोत्तम-माधवादयः ।##________________ भाषाहत्तिः। इञ् वाराह्या। अनार्षयोः किम् ? वासिष्ठी। गुरूपोत्तमयोः किम् ? औपगवी। विप्रभृतीनामचामन्तामुत्तमम् । तत्समीयमुपोत्तमम्। ७६। गोवावयवात। गोत्रावयवाः पुणिकादयः । तेभ्योऽणिजोः थङ ङादिश्यते । पौणिक्या। भौणिक्या। मौखा। ८०। क्रोड्यादिभ्यश्च । एभ्यः स्त्रियां व्यङ, स्यात् । क्रौद्या । लाया। देवदत्त्या । भोजात् क्षत्रियजाती। भोज्या । ८१। दैवयजिशौचिक्षिसात्यमुनिकाण्ठेविविभ्योऽन्यतर u स्थाम्। एभ्य इजः व्यङ् वा स्यात् । दैवयज्ञया। शौचवक्ष्या । पक्षे इतो मनुष्यजाते (४११ ६५) रिति डोष् । दैवयज्ञी । काण्ठेविती । पूर्ण: स्त्राधिकारः । २। समर्थानां प्रथमाहा। खार्थिकात् (५।४।१) प्रागयमधिकारः। समानां पदानां मध्ये सूत्रे प्रथम निर्दिष्टाहा सहिताः स्युः । वाग्रहणाद वाक्यञ्च । वक्ष्यति तस्थापत्यमिति (४।१।९२)। उपगोरपत्यमोपगवः । समर्थानां किम् ? कम्बलमुपगोरपत्यं देवदत्तस्येति । ८३। प्रागदीव्यतोऽण् । तेन दीव्यतीत्यतः ( ४।४।२) प्रागर्थेष्वाधिक्रियते। तथैवोदाहर्तव्यम् । ८४। अश्वपत्यादिभ्यश्च । एभ्योऽण् स्यात् । आखपतम् । गाणपतम् । पाशुपतम् । ख्ये प्राप्ते वचनम् । ८५। दित्यदित्यादिल्यपत्युत्तरपदामाः । एभ्योऽणपवादो ण्यः स्यात् । दितेः तिजन्ताद दैत्यः (17)। अदितेरपत्य(17) कथं दैतेय इति ? तिजन्ताद दितिशब्दात् कदिकारादतिन इति (४।१४५) डोषि क्लते स्त्रीभ्यो ढक (४।१।१२०)। अदितिशब्दादपि तिजन्नात् पूर्ववन् डौषि कृते ढक । आदितेयः। एवञ्चादितया दिविषद इति सिद्ध मित्याहः ।##________________ (४।१)। २१७ मादित्यः । आदित्यशब्दात् तस्यापत्यमादित्य्यम् । पत्यन्तात् । सैनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । (क) यमाञ्च । याम्यम् । (18) (ख) पृथिया जाजौ। पाथिवा पार्थिवी। (ग) देवस्य यजजौ । दैव्यं दैव्या । देवं देवी । (घ) बहिषष्टिलोपश्च । बहिर्भवो बाह्यः । (ङ) ईकक् च । बाहीकः । (च) स्थानोऽकारः। अश्वत्थामः । महास्थामः । (छ) लोनोऽपता बहुषु। अकार इत्येव । अर्दुलोमाः । बहुषु किम् ? औद्धलोमिः। औझुलोमी। बाह्वादिः । (ज) सर्वत्र गोरजादिप्रसङ्गे यत् । गव्यम् । ८६। उत्सादिभ्योऽज । एभ्योऽञ् स्यात् । औत्सः । औदपानः । ८७। स्त्रौपंसाभ्यां ननौ भवनात्। भवनात् (५।२।१) प्रागर्थेषु भवसमूहहितादिषु स्त्रिया नञ् पुसः सञ् स्यात् । पुसः संयोगान्त लोपः ( ८।२।२३) । “सङ्ग छ पौंस्नि स्त्रैणं माम् ।" कथं स्त्रीवत् पुवत् ? स्त्रीत्वं पुंस्त्वमिति च ? स्त्री पुंवच्चेति ( १।२।६६ ) निर्देशेनास्यानित्यत्वज्ञापनात् । ८। हिगोलुंगनपत्ये। दिगोः सम्बन्धिनः प्राग्दीव्यतीयतद्वितस्याजादेलुक् स्यात् । तत्र संस्कृतम् ( ४।४।३)। पञ्चकपालः । तदधीते तद ( ४।२।५८ )। दिवेदः । अनपत्ये किम् ? पाञ्चनापितिः । अजादेः किम् ? पञ्चगर्गरूप्यम् । ८। गोबेलुगचि। यस्कादिभ्यो गोत्र (२।४।६३) इत्यादिभिर्येषां लुगुक्तस्तेषामजादौ प्राग्दी (18) वार्तिक मिदं जयादित्यत मनार्षमित्येके । प्रयोगम्तु वर्त्तते यया याम्येन चाभवन् केशा बाहवी विपणुतेजसेति देवीमाहात्मे। याते चेतसि नाप्नुयाम शतशो याम्या: पुनर्यातना इति कुम्माजलावाचाय उदयनथ ।##________________ भाषात्तिः । व्यतीये कर्तव्ये स निषिद्याते। गर्गाणां छात्रा गार्गीयाः। श्रात्रेयीयाः । प्रचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् । ६०। यूनि लुक। अजादौ प्राग्दीव्यतीये कर्तव्ये यूनि विहितस्य लुक् स्यात् । अत इन (४।१।८५)। फाण्टाहृतिः। तस्यापत्यं युवा फाण्टाहृतः। फाण्टाहृतिमिमताभ्यां फिजी (४।१।१५०) । तस्य च्छात्राः । गणस्य लुक् । तत इञश्चेत्यण (४।२।११२) । फाण्याहृताश्छात्राः । ६१। फफिजोरन्यतरस्याम् । यूनि विहितयोः फ फिजोलग वा स्यात् । यजिजोश्चेति (४।१।१०१) फक्। गाायणः। तस्य छात्रा गार्गीया गाायणीया वा। अणो हाच इति फिज (४।१।१५६)। यास्कायनिः। तस्य च्छात्रा यास्कीया यास्कायनीया वा। ६२। तस्थापत्यम् । अत्रार्थे यथाविहितं प्रत्ययः स्यात् । औपगवः । दैत्यः । स्त्रैणः । भानोरपत्वं भानवः। आपादान्तमपत्याधिकारः । ३। एको गोवे। आद्यप्रकृत! वे एक एव प्रत्ययः स्यात् । उक्तञ्च भाथे एको गोत्र इति । गोत्रे एकः प्रथमशब्द एव प्रत्ययमुत्पादयतौति । गर्गस्य गोत्रापत्यं गायः । तत्युतोऽपि गार्ग्यः । ६४। गोवाट् यून्यस्त्रियाम् । यून्य पत्ये गोत्रादेव प्रत्ययः स्यात्। नान्यप्रकृतेः । वाल्यस्थापत्य युवा वात्यायन: । अस्त्रियां किम् ? वात्सी । युवसंज्ञेव निषियत इति स्मृतिः । ५। अत दूज। अदन्तादिन स्यात्। दाक्षिः। दाशरथिः । कथं प्रदीयतां दाशरथाय मैथिलीति ? तस्येद (४।३।१२०) मिति विवक्षायामण ।##________________ २१८ (४।१)। ६६। बाह्वादिभ्यश्च । बाह्वादेराकृतिगणादिज स्यात् । बाहविः । चौडिः । सौमित्रिः । औई. लोमिः । कार्णिः । ऋष्यणो (४।१।११४)ऽत्र बाधकः । ६७। सुधातुरकङ च । सुधातुरिज स्थादकङ् चान्तादेशः । सौधातकिः । (क) व्यासवरुड़निषादचण्डालविम्बानामिति वक्तव्यम् । वैयासकिः । वारुड़किः । नैषादकिः । चाण्डालकिः । वैम्बकिः । ४८। गोवे कुजादिभ्यश्चफञ्। कुजादेगोत्रापत्ये चफज स्यात् । ततः खार्थे जाः (५।३।११)। कौञ्जायन्यः । ब्रानायन्यः । गोले किम् ? कुञ्जस्यानन्तरापत्यं कौन्जिः । गोलापत्ये विधिः शिवाद्यणं यावत् (४।१।११२)। यस्तु गोत्रादेव विधीयते स तु यूनि बोद्धव्यः । ६६। नड़ादिभ्यः फक्। नड़ादर्गोत्रापत्ये फक स्यात् । नाड़ायनः । चारायणः। नड़। चर। उपक । लमक । शकट। कितव। अमुष्थ । ब्राह्मण । उदम्बर । नर । इतिक । (1) शलङ्गु शलङ्कञ्च । शालकायनः । १००। हरितादिभ्योऽञः । विदाद्यजन्ताहरितादे नि फक् स्यात् । हारितायनः । कौत्सायनः । १०१। यञिञोश्च । गोत्रे यौ यजिजौ तदन्तयो नि फक् स्यात् । वात्यायनः । दाक्षायणः । १०२। शरदच्छुनकदर्भाट् भृगुवत्साग्रायणेषु । एभ्यो भृग्वादौ गोत्रे फक् स्यात् । शारहतायनो भार्गवः । शौनकायनो पाझ्यः । दार्भायणोऽयमाग्रायणः ।##________________ २२० भाषाहत्तिः । १०३। द्रोणपर्वतजीवन्तादन्यतरस्याम् । ___ द्रोणादेगौनापत्ये फग् वा स्यात् । द्रोणायणो द्रौणिर्वा । पार्वतायन: पार्वतिर्वा । जैवन्तायनो जैवन्ति । १०४। अनुष्यानन्तर्य्य बिदादिभ्योऽज ।। बिदादेगौत्रेऽज स्यात् । बैदः । औब्वः । हारीतः । कश्यप। कुशिक । शुनक । शिग्रु। ये त्वऋषिशब्दाः पठ्यन्ते तेभ्योऽनन्तरापत्येऽज । पौत्रः । दौहित्रः । नानान्द्रः। (1) परस्त्री परशुञ्च । पारशवः । १०५। गर्गादिभ्यो यत्र । एभ्यो गोत्रापत्ये यज् स्यात् । गार्ग्यः । गर्ग । वत्म। लोहित । व्याघ्रपात् । कत । वृक्ष । शकल । कुण्डिनी। जमदग्नि । नृकुटि। शण्डिल | १०६ । मधुबभ्रोर्ब्राह्मणकौशिकयोः । आभ्यामनयोर्ट ञ् स्यात् ! माधव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः । १०७। कपिबोधादाङ्गिरसे । आभ्यामाङ्गिरसे यञ् स्यात् । काप्यः । बौध्यः । कपर्गादिपाठः फस्य सिद्ध्यर्थः । काप्यायनी। १०८। वताडाच्च । अस्मादाङ्गिरसे यञ् स्यात् । वातण्डः । १०६ । लुक् स्त्रियाम् । वतण्डात् स्त्रियां यत्रो लुक् स्यात् । वतण्डी। शारिवादिः (४।१।७३)। ११०। अश्वादिभ्यः फञ । अश्वादिभ्यो गोवे फञ् स्यात्। आश्वायन: । श्राविष्ठायनः। श्रानडह्यो गर्गादिः । तस्यापत्यमानडुह्यायनः । १११। भर्गात् वैगर्ते। भर्गात् फ स्यात् । भार्गायणः । वैगर्ने किम् ? भार्गि: । उक्त गोवे ।##________________ (४।१ )। २२१ ११२। शिवादिभ्योऽण् । शिवादिभ्योऽपत्यमानेऽण स्यात् । इजादेर्बाधा । शैवः । भौमः । गाङ्गः । सापत्नः । विश्रवसोऽपत्यमिति वाको विश्रवणरवणाभ्यां वृत्तिः । वैश्रवणो रावणः । ११३। अवाभ्यो नदौमानुषोभ्यस्तन्नामिकाभ्यः । नदीमानुषीनाम्रोऽण् स्यात् । ढको बाधा। यामुनः। ऐरावतः । मानुषीभ्यः । चैन्तितः। शैक्षितः । गौतमः। अवृद्धाभ्यः किम् ? चान्द्रभागेयः । वासवदत्तेयः । ११४। ऋष्यन्धकवृष्णिकुरुभ्यश्च । एभ्योऽण स्यात् । इजो बाधा । वासिष्ठः। वैवामित्रः। अन्धकात् । आन्धकः। खाफल्कः । वृष्ण:। वासुदेवः । आनिरुद्धः । कुरोः। नाकुलः । साहदेवः । अन्धकादिवंशा: केऽप्यनादयः । ११५। मातुरुत्संखाासम्भद्रपूर्वायाः ।। संख्यादिपूर्वाया मातुरण स्यात् । उच्चान्तादेशः । द्वैमातुरः । वैमातुरः । पाण्मातुरः । साम्मातुरः । भाद्रमातुरः । ११६। कन्यायाः कनीन च। कन्यायाः स्यादण कनीनादेशश्च । कानीनो व्यासः । ११७। विकर्णशुङ्गच्छगलाद् वत्सभरहानाविषु । एम्य एवम् स्यात्। वैकणों वात्स्यः । शौङ्गो भारद्वाजः। छागलोऽप्यात्रेयः । वत्सादिभि स्तदपत्यं लक्ष्यते । ११८। पौलाया वा। पीलाशब्दादण स्थाहा । पैल: पैलेयो वा। ११६। ढक् च मण्डूकात् । मण्डू कादण्ढको स्याताम् । मण्डू को माण्डू केयः । वेत्थेव । माण्डुकिः । १२०। स्त्रीभ्यो ढक्। स्त्रीप्रत्ययान्ताड् ढक् स्यात् । सौपर्णेयः । सौभद्रेयः । कौनकारयः ।##________________ २२२ भाषात्तिः । (क) वड़वाया वृषे वायः । ढक् स्यात् । वाडवेयो वृषः । (ख) अण् क्रुञ्चाकोकिलात् स्मृतः । क्रौञ्चः। कौकिलः । १२१ । हाचः। हाच स्तनामिकाया अणोऽपवादो ढक स्यात्। दात्तेयः । गोप्तेयः । पार्थस्तु शिवादिपाठात् । १२२ । इतश्चानिञः। इदन्ताद बची ढक् स्यात् । प्रात्रेयः । वैधेयः । अनिञः किम् ? दाक्षायणः । हाच इत्येव । अण। मारीचः । १२३ । शुधादिभ्यश्च । एभ्यो ढक् स्यात् । शौनेयः । लेखाभेयः। कावेयः । पाण्डवेयः । गाङ्गेयः । तिकादिरम्ययङ्गङ्गाशब्दः । ततो गाङ्गायनिरित्य के । १२४। विकर्णकुषीतकात काश्यपे । आभ्यामत्रापत्ये ढक् स्यात् । वैकर्णेयः । कौषीतकेयः । १२५ । ध्रुवो वुक् च । भुवो ढकि वुक् स्यात् । भौवेयः । १२६ । कलपाण्यादीनामिनङ । एभ्यो ढक् स्यादिनङ् चान्तादेशः। काल्याणिनेयः । सुभगा। दुर्भगा। ज्येष्ठा। मध्यमा । कनिष्ठा । रजको । बन्धको । परस्त्री। वलीवौति च। १२७। कुलटाया था। अस्या ढक स्यादिन वा। कौलटिनेयः कौलटेयो वा। कोलोरस्तु शीलहीनाया अपत्यविवक्षायाम् । १२८ । चटकाया ऐरक। स्यात् । चाटकैरः । (क) स्वापत्ये लुग वक्तव्यः । चटका।##________________ (४१)। २२३ १२६ । गोधाया ढक। १३० । पारगुदौचाम् । गोधाया अपत्य गौधेरः। गौधारः । गौधेयस्तु सभ्रादिपाठात् । १३१ । क्षुद्राभ्यो वा।। प्रङ्गशीलहीनाः क्षुद्राः । ताभ्यो ट्रक स्याहा । काणेरः कार्ययो वा। दामेरः दासेयो वा। १३२ । पिटष्वमुश्छण् । स्यात् । पैश्वस्रोयः । १३३ । ढकि लोपः। ढकि चान्त्यलोपः स्यात् । पैतृष्वसेयः । १३४। मादृष्वमुश्च । अस्याश्च तथा स्यात् । माष्वतीयः । माश्वमेयः । १३५ । चतुष्पाभ्यो ठञ्। स्यात् । अणादेर्बाधा । कामण्डलेयः । जाम्बेयः । १३६ । गृष्टयादिभ्यश्च । एभ्यो ढञ् स्यात् । गार्टेयः। मैत्रेयः । १३७ । राजश्वशुराद् यत् । आभ्यां यत् स्यात् । राजन्यः क्षत्रियः । श्वशर्यो देवरश्यालौ। १३८ । क्षत्राद् धः। स्यात् । क्षत्रियः । बातावभिधानम् । १३६ । कुलात् खः। कुलीनः। अाढयकुलीनः । १४० । अपूर्वपदादन्यतरस्यां यड. ढकजौ। अविद्यमानपूर्वपदात् कुलाद यढकजौ वा स्याताम् । कुल्यः कौलेयकः कुलीनो वा।##________________ २२४ भाषावृत्तिः । १४१ । महाकुलादखञौ । स्याताम् । माहाकुलः । माहाकुलोनः । वेत्येव । महाकुलीनः । १४२ । दुष्कुलाड ढक। स्यात् । दौष्कुलेयः । वेत्येव । दुष्कुलीनः । १४३ । स्वमुश्छः । स्यात् । स्वस्त्रीयः । १४४। भ्रातुर्व्यच्च । भ्रातुय॑त् स्यात् । छश्च । भ्राटव्यः । भ्रात्रीयो वा। १४५ । व्यन् सपत्ने। (19) भ्रातुरपत्ये शत्रौ व्यन् स्यात् । भ्राटव्यो दायादः। भ्राटव्यः कण्टक इतुापमानात् । १४६ । रेवल्यादिभ्यष्ठक । रेवत्यादेशणाट ठक् स्यात् । ढगादेर्बाधा । रैवतिकः । दीवारपालिकः । १४७। गोवस्त्रियाः कुत्सने ण च । गोत्र स्त्रीवचनामः स्यात् । ठक् च । गाया अपतंत्र गार्गों जाल्मो गार्गिको वा । कुत्सने किम् ? गार्गेयः । गोत्र इति किम् ? कारिकाया अपत्यं कारिकेयः । गोत्रापत्ये विधयो यूनि विज्ञेयाः । १४८। वाट ठक् सौवीरेषु बहुलम् । वृवात् सौवीरगोत्रात् कुत्सने ठक् स्यात् । भागवित्तिकः । पक्षे फक् । भागवित्तायन: । १४६। फेछ च। फित्रन्तात् सौवीरगोत्रात् कुत्सने छः स्यात् । ठक् च । तिकादिभ्यः फिज ( ४.१११५४ )। यामुन्दायनिः। तस्यापत्य यामुन्दायनीयः । यामुन्दायनिको वा । (1()) धान्यो धादिषावित्यमरः ।##________________ २२५ (४।१)। १५०। फाण्टाहृतिमिमताभ्यां णफिजौ। आभ्यां सौवीरेषु णफिजौ स्याताम् । फाण्याहृतः फाण्याहृतायनिः । मैमतो मैमतायनिः । १५१ । कुर्वादिभ्यो ण्यः ।। एभ्योऽपत्ये ख्यः स्यात् । कौरव्यः कौरव्यौ कौरव्याः। “कौरव्याः पशवः ।” कुरुशब्दोऽत्र मुनिवचन इत्याहुः । कुरु । गर्दभ । शकुनि । कवि । कपिजल। १५२। सेनान्तलक्षणकारिभाश्च । एभ्यो ण्यः स्यात् । सेनान्तात् । हारिषेण्यः । माहामन्यः । लाक्षण्यः । कारिशब्दः शिल्पिवचनः । तान्तुवाव्यः । कौम्भकार्यः । १५३। उदौचामित्र । तेभ्य उदीचामित्र स्यात् । माहासे निः । लाक्षणिः । तान्तुवायिः । १५४। तिकादिभाः फिञ । एभ्योऽपत्ये फिज स्यात् । तैकायनिः । कौरव्यायणिः । कैतवायनिः । १५५। कौशलाकार्माय भाच्च । (क) दगुकोशलकारच्छागबषाणां (20) युड् वादिष्टस्येति स्मृत्यन्तरम् । एभ्योऽपत्ये फित्र स्यात् । युट् चागमः । दागव्यायनिः। कौशल्यायनिः । कार्माायणिः । छाग्यायनिः । वार्थायणिः । १५६ । अणो वचः । अस्मन्ताद घचः फिज स्यात् । काीयणिः । यास्कायनिः । १५७। उदौचां वृद्धादगोवात् । वृहादुदीचां मते फिज स्यात् । आमगुप्तायनिः। शालगुप्तायनिः । कारिवचनादपि। परत्वात् । नापितायनिः। अन्येषां मते आमगुप्तिः । वृहात् किम् । याज्ञदत्तिः । अगोत्रात् किम् ? औपगविः । (20) गलेति पाठान्तरम् । तव च्छागल्यायनिरित्युदाहरणम् । २८##________________ २२६ भाषाहत्तिः । १५८। वाकिनादौनां कुक च । वाकिनादेरुदीचां मते फिज स्यात् । कुगागमश्च । वाकिनकायनिः । काट्यकायनिः । अन्येषां वाकिनिः। कार्कटियः । १५८। पुत्रान्तादन्यतरस्याम् । पुत्रान्ताद बद्धात् फिन वा स्यात् । कुक् च वा। वात्मीपुत्रकायणिः । वात्मीपुत्रायणि: । वात्सीपुत्रिर्वा । १६०। प्राचामउदात् फिन् बहुलम् । अहवात् फिन् स्यात् । ग्लुचुकायनि: । प्राचां किम् ? ग्लौचुकिः । बाहुल्यानेह। दाक्षिः। १६१ । मनोर्जातावञयतौ षुक् च। मनोरञ्यतौ स्यातां षुक् च जातिश्चेत् । मानुषः । मनुष्थः । माणवस्तूपसंख्यानात् (21)। १६२। अपत्य पौत्रप्रभृति गोत्रम् । पौत्राद्यपत्य गोत्रमुच्यते । गर्गस्यापत्य पौत्रादारभ्य गायः । पौत्रप्रभृति किम् ? अनन्तरापत्ये गार्गिः। १६३ । जीवति तु वंश्ये युवा। पिटपितामहादौ वंश्ये जीवति पौत्रप्रभृतेरपत्य युवा स्यात् । न गोत्रम् । गर्गे गार्गों गायें वा जीवति गार्ग्यस्थापत्य युवा गाायणः । मृते तु गार्ग्य एव । पौत्रप्रभृतीति षष्ठयान विपरिणम्यते । १६४। धातरि च ज्यायसि । ज्येष्ठे भ्रातरि जीवति पौत्रादरपत्य युवा स्यात् । ज्येष्ठे भ्रातरि जीवति कनीयान् भ्राता गार्गायणः । (21) तथाच श्लोकवात्ति कम्---"अपत्ये कुत्सिते मूढ़े मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्य सेन सिध्यति माणवः” ॥ १ ॥ इति । कनि माणवक इति । अनधीतवेदत्वान् मढ़त्वम् । विहिताकरणात् प्रतिषिद्ध. मेवनाव कुत्मितत्वम् । जातो किम् ? अपत्यार्थ त्वण गोव। मानवः । मानवी प्रजा ।##________________ (४१)। २२७ १६५। वान्यस्मिन् सपिण्डे स्थविरतरे जीवति । सप्तमपुरुषावधिज्ञातयः सपिण्डाः (22)। तत्र भ्रातुरन्यस्मिन्नपि सपिण्डे वृहतर जीवति पौवादेरपत्यं जीवदेव युवसंज्ञक वा स्यात्। पिटव्ये पितामहे वा जीवति गाायणो गायों वा। स्थविरतराभावे गार्ग्य एव । १६६ । हड्तस्य च पूजायाम् । गोत्रमेव पूर्वाचार्ये वृद्वमुच्यते। तस्य पूजायां युवसंज्ञा वा स्यात्। सभवान् गाायणो गार्यों वा। १६७। यूनश्च कुत्सायाम् । युवसंज्ञा वा स्यात्। गाायणो जाल्मो गाग्र्यों वा । यः पितरि जीवति स्वतन्त्रः स जाल्मः । उक्ता यवसंज्ञा । १६८। जनपदशब्दात् क्षत्रियादञ्। जनपदशब्दात् क्षत्रियवचनादपत्येऽञ् स्यात् । पाञ्चालः । ऐक्ष्वाकः । वेदेहः। जनपदात् किम् ? पौरवः । १६६ । साल्वेयगान्धारिभाञ्च । आभ्यामज स्यात् । साल्वेयः । गान्धारः । १७०। मगधकलिङ्गसूरमसादण । धचो मगधादेवाण स्यात् । अञो बाधा। आङ्गः। वाङ्गः। सौह्मः । मागधः । कालिङ्गः। सौरमसः । १७१। युद्धेतकोशलाजादाञ जाङ । वृदादिदन्तात् कोशलाजादाभ्याञ्च जाङ स्यात् । आम्बष्ठयः । आवन्त्यः । कौन्त्यः । कौशल्यः । आजाद्यः । (क) जनपदात् पाण्डोर्डयण वक्तव्यः । पाण्ड्यः । जनपदात् किम् ? महाभारतपाण्डो: पाण्डव एव । नहि तस्य पाण्डुर्देशः । (22) लेपभाजश्चतुर्थाद्याः पिवाद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां मापिण्डा साप्त पौरुषम् ॥ १॥ इति मात्स्ये । सपिडता तु पुरुष सप्तमे विनिवर्तत इति मानव च ।##________________ २२६ भाषात्तिः । १७२ । कुरुनादिभयो ण्यः । कुरोः क्षत्रियाननप्रदान कारादेश्च ण्यः स्यात् । कौरव्यः कौरव्यौ कुरवः । "चिराय तस्मिन् कुरवश्वकासति ।” नैधन्यः। नेषध्यः। कथं माघे "परिरभिरे कुकुरकौरवस्त्रिय” इति । तथा वेणीसंहार "रक्ष्यन्तां कौरवा" इति ? अजनपदविवक्षयेटेके । विषयों देश ( ४।२।५२ ) इत्यणि तात्स्थ्यादित्यन्ये । तस्येदमिति (४।३।१२०) विवक्षयेत्यपरे । १७३। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिन । साल्वावयवा उदुम्बरादयः षट् (23) । तेभ्यः प्रत्यग्रथादेश्चेत्र, स्यात् । औदुम्बरिः । यौगन्धरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । १७४। ते तद्राजाः । तेऽञादयस्तद्राजसंज्ञकाः स्यः । पञ्चालानां राजा पाञ्चालः। कौरव्यः । औदुम्बरिः। (क) क्षत्रियसमानशब्दाजनपदात् तस्य राजन्यपत्यवत्। उक्ताः प्रत्ययास्तस्यापत्यमितिवद् राजनि च भवन्ति । पञ्चालानामपत्यानि राजानो वा पञ्चालाः। वङ्गाः । अवन्तयः । कुरवः। तद्राजस्येति ( २।४।६२ ) बहुषु लुक् । १७५ । कम्बोजाल्लुक। कम्बोजादिभ्यस्तद्राजस्य लुगवचनमिति स्मृतिः । कम्बोजानामपत्य राजा वा कम्बोजः । चोलः । शकः । केरलः । १७६ । स्त्रियामवन्तिकुन्तिकुरुभाश्च । एभ्यः स्त्रियां तद्राजस्य लक स्यात् । इयमवन्ती । कुन्ती। कुरूः । १७७। अतश्च । अकारस्य तद्राजस्य स्त्रियां लुक् स्यात्। शूरसेनी। मद्री। दरत् । इड़विट। अतः किम् ? आम्बष्ठया । यङवाए (४।१।७४)। (23) "उदुम्बरास्ति लखला मटकारा युगन्धराः । भलिङ्गाः शग्दण्डाय सान्त्रावयवसंज्ञिताः" ॥ १॥ इति काशिका।##________________ (४।१)। २२८ १७८। न प्राच्यभर्गादियोधयादिभाः। एभ्योऽतश्चेति (४।१:१७७) लुङ् नास्ति । प्राच्यात् । पाञ्चाली। वैदेही। मागधी । आङ्गी। वाङ्गी। भर्गादेः । भार्गी। कैकेयी । “कैकेयो लघयिथते प्रियसुताम् ।” कथं "प्राक् केकयीतो भरतस्ततोऽभूदिति" ? आद्यप्रकतेरेव कुलहारेण सोऽयमिति स्वीकृतेः। शारिवाद्यजो डीनिति (४।११७३) भागवृत्तिः (24) । यौधेयादिभ्यः पञ्चमेऽध्याये तद्राजमजं वक्ष्यति । तस्याप्यतश्चेति (४।१।१७७) लुक् प्राप्तो निषिध्यते । यौधेयौ । शौनेयी । इत्यपत्याधिकार: सम्पूर्णः । इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्ती चतुर्थाध्यायस्य प्रथमः पादः ॥३३॥

छ द: सूत्रम्।

६०। दिक्पूर्वपदान् ङीप्।

इह स्वाङ्गादिति ( ४।१।५४ ) ङीषि सिद्दे दिक्पूर्वपदान् ङीबिति स्वरार्थम् । प्राङ्मुखी प्राङ्मुखा ।

६१। वाहः।

वाह इत्यपि च्छान्दसम् । वहेश्छन्दसीति (३।२।६४) ष्विविधानात् ।

६२। सखाशिश्वौति भाषायाम् । सखी। अशिखो . भाषायां स्यात् । न वेदे। ६३ । जातरस्त्रीविषयादयोपधात् । (12) जातिवाचिन: स्त्रियां डीष् स्यात् । कुक्कटौ। मयूरी। यक्षी। सो। विहगी। भूतो। प्रेती। अमरी। पुरो। तटी। दूती। असुरो। कुष्माण्डौ । नटी। शाटी। नाड़ायनी। कठी। अस्त्रीविषयात् किम् ? सर्वदा स्त्रीलिङ्गान्मा भूत् । मक्षिका। पिपीलिका। माला। वलाका। अयोपधात् किम् ? क्षत्रिया। (क) योपधप्रतिषेधे हयगवयमुकयमत्यमनुष्याणां डोष्। हयी। गयी। मुकयो। मत्सी। मनुषी। ६४। पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च । पाकाद्युत्तरपदान् डीष् स्यात् । स्त्रीविषयाथं वचनम् । ओदनपाकी । पिष्टकपाकी। मिष्टपर्णी । शङ्खपुष्यो। (12) आकृतिग्रहणा नाति लिङ्गानाञ्च न सर्वभाव। सक्दाखयातनिाया गोवञ्च चरणैः सह ॥ १ ॥ प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद गुणैः । अमलिङ्गां बयां तां जाति कक्यो विदुः ॥ २ ॥ प्रति जातिलक्षणे।##________________ २१४ भाषात्तिः। ६५ । दूतो मनुष्यजातेः । इदन्तान् मनुष्यजातिवाचिनो ङीष् स्यात्। दाक्षी । अवन्ती। कुन्ती । पुनर्जातिग्रहणाद् योपधादपि भवति । औदमेयी। इतः किम् ? दरत् । नृजाति: किम् ? तित्तिरिः । अगोत्रेजन्ताच्च ङीष् स्यात् । सौतङ्गमी पुरी । ६६ । अकुतः । उदन्तान् मनुष्य जातरूङ, स्यात्। कुरूः । धौबन्धूः । ब्रह्मबन्धूः (13)। भीरूः। (14) (क) अप्राणिजातेश्चारज्ज्वादीनाम् । अलाबुः। कर्कन्धूः। अप्राणिजातः किम् ? आखुः । रुकवाकुः । रज्ज्वादेस्तु । रज्जुः । हनुः । ६७। बाह्वन्तात संज्ञायाम् । बाहुशब्दान्तादूङ, स्यात् । भद्रबाहः काचित् । संज्ञायां किम् ? वृहबाहुः स्त्री। ६८। पङ्गोश्च । स्यादूङ । पङ्गः । (क) खशुरस्योकाराकारयोलापश्च । खः । ६६। जरूत्तरपदादौपम्ये । ऊर्वन्तादौपम्ये स्याटूङ । रम्भोरुः । करभोरूः । ७० । संहितशफलक्षणवामादेश्च । मंहिताद्यादेहरोः स्यादृङ्। संहितोरूः। “वामोरूरतिशयमाप विश्वमस्य"। (क) सहितमहाभ्याञ्च । सहितोरूः। सहोरूः । __७१। कद्रुकमण्डल्बो'छन्दसि । छन्दः सूत्रम् । (13) "कस्याञ्चिद ब्राह्माणजातौ शब्दाविमौ'-- इति मृष्टिधरः । (14) थोपति refers to this-"स्त्रोमेदवाचिनी भौरीरप्या भवितामति मतम् । श्रीकण्ठपुरुषो. त्तमयोरपि मतमेतत् ।' ....परिशिष्ट (म्त्रीत्व, Rule 92). अस्य स्त्रीभदवाचित्रे भीरू विम्बाधराङ्गनेत्यमरः ।##________________ (४।१)। २१५ ७२। संज्ञायाम्। आभ्यां नाम्नि स्यादूङ । कद्रूः । कमण्डलूः । ७३। शाङ्गरवाद्यजो डौन् । जातेरित्येव । शार्ङ्गरवादेरअन्ताच्च ङीन् स्यात् । शारिवी। गौतमी । पुत्री (15) । (1) नृनरयोहडिश्च । नारी। अञः खल्वपि । बैदी । औत्सी। ७४। यश्चाप। यङन्ताचाप स्यात् । जाङ। आम्बष्ठया। कौशल्या। थङ । कारोषगन्ध्या । वाराह्या । ७५। आवघ्याच्च । गर्गादियजन्ता-(४।१।१०५) दावट्यशब्दाच्चाप् स्यात् । आवट्या। ७६। तद्धिताः। इतस्तडितसंज्ञकाः प्रत्यया वाच्याः कपं यावत् (५।४।१५१) तद् यथा । ७७। यूनस्तिः । (16) युवशब्दात् तिः स्यात् । युवतिः । ७८। अणिोरनार्षयो गुरूपोत्तमयोः ष्यङ् गोवे । गोत्रे यावणिजौ तयोः स्त्रियां व्यङादिश्यते । अण कारीषगन्ध्या । (15) असंशयं पर्वतराजपुवति कुमारी। कुर्वे तदुर्वो पतिपुवि समिति नैषधे। मा भैषीः पुवि सौते व्रजति मम पुरो नैष दर दुरात्मेति महानाटके। पुत्रौव हर्ष हृदये तनोतोति च। तथाच पुत्रशब्दस्य कन्यायां इतिः-पात्मज स्तनयः मनुःसुतः पुवः स्त्रियां त्वमी। आहुहितरं सर्वे ऽपत्य तोकं तयोः समे इत्यमरात्। न यासयोरित्यव (१३।४५) वा सूतकापुवकावन्दारकाणामिति वात्र्तिकाच्च । यत्तु शारिवादिगणे पुवशब्दस्य पाठीऽ साम्प्रदायिको ऽना! वेति केषाञ्चिन् मतं तत् तु न सरादृतम् । (16) शिक्षित युवतिनैपुर्ण तयति कुमारसम्भवम् । तिरिति ङोपोऽपवाद इति वृत्तिकारः। कथं तहि यूनी काममयी दुनोति च मनो वैधव्यभावाद वधूरिति, यूनो वेशविधायिनी पतिभयाद वाला वधूम्बासिनौति च ? युवति र्युवती यूनौति विकाण्डशेषेऽपि ? अपाणि नीयम् । कथं युवती करनिर्मथितं दधीति भोजप्रबन्छे ? विषविषमा मधुरा हि युवत्य इति च ? यौतेः शवन्तान् डोपि युक्तीति भट्टीनिः। मर्वतोऽक्तिनादित्येक इति (३।४ ग) ङौषि युवतीति पुरुषोत्तम-माधवादयः ।##________________ भाषाहत्तिः। इञ् वाराह्या। अनार्षयोः किम् ? वासिष्ठी। गुरूपोत्तमयोः किम् ? औपगवी। विप्रभृतीनामचामन्तामुत्तमम् । तत्समीयमुपोत्तमम्। ७६। गोवावयवात। गोत्रावयवाः पुणिकादयः । तेभ्योऽणिजोः थङ ङादिश्यते । पौणिक्या। भौणिक्या। मौखा। ८०। क्रोड्यादिभ्यश्च । एभ्यः स्त्रियां व्यङ, स्यात् । क्रौद्या । लाया। देवदत्त्या । भोजात् क्षत्रियजाती। भोज्या । ८१। दैवयजिशौचिक्षिसात्यमुनिकाण्ठेविविभ्योऽन्यतर u स्थाम्। एभ्य इजः व्यङ् वा स्यात् । दैवयज्ञया। शौचवक्ष्या । पक्षे इतो मनुष्यजाते (४११ ६५) रिति डोष् । दैवयज्ञी । काण्ठेविती । पूर्ण: स्त्राधिकारः । २। समर्थानां प्रथमाहा। खार्थिकात् (५।४।१) प्रागयमधिकारः। समानां पदानां मध्ये सूत्रे प्रथम निर्दिष्टाहा सहिताः स्युः । वाग्रहणाद वाक्यञ्च । वक्ष्यति तस्थापत्यमिति (४।१।९२)। उपगोरपत्यमोपगवः । समर्थानां किम् ? कम्बलमुपगोरपत्यं देवदत्तस्येति । ८३। प्रागदीव्यतोऽण् । तेन दीव्यतीत्यतः ( ४।४।२) प्रागर्थेष्वाधिक्रियते। तथैवोदाहर्तव्यम् । ८४। अश्वपत्यादिभ्यश्च । एभ्योऽण् स्यात् । आखपतम् । गाणपतम् । पाशुपतम् । ख्ये प्राप्ते वचनम् । ८५। दित्यदित्यादिल्यपत्युत्तरपदामाः । एभ्योऽणपवादो ण्यः स्यात् । दितेः तिजन्ताद दैत्यः (17)। अदितेरपत्य(17) कथं दैतेय इति ? तिजन्ताद दितिशब्दात् कदिकारादतिन इति (४।१४५) डोषि क्लते स्त्रीभ्यो ढक (४।१।१२०)। अदितिशब्दादपि तिजन्नात् पूर्ववन् डौषि कृते ढक । आदितेयः। एवञ्चादितया दिविषद इति सिद्ध मित्याहः ।##________________ (४।१)। २१७ मादित्यः । आदित्यशब्दात् तस्यापत्यमादित्य्यम् । पत्यन्तात् । सैनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । (क) यमाञ्च । याम्यम् । (18) (ख) पृथिया जाजौ। पाथिवा पार्थिवी। (ग) देवस्य यजजौ । दैव्यं दैव्या । देवं देवी । (घ) बहिषष्टिलोपश्च । बहिर्भवो बाह्यः । (ङ) ईकक् च । बाहीकः । (च) स्थानोऽकारः। अश्वत्थामः । महास्थामः । (छ) लोनोऽपता बहुषु। अकार इत्येव । अर्दुलोमाः । बहुषु किम् ? औद्धलोमिः। औझुलोमी। बाह्वादिः । (ज) सर्वत्र गोरजादिप्रसङ्गे यत् । गव्यम् । ८६। उत्सादिभ्योऽज । एभ्योऽञ् स्यात् । औत्सः । औदपानः । ८७। स्त्रौपंसाभ्यां ननौ भवनात्। भवनात् (५।२।१) प्रागर्थेषु भवसमूहहितादिषु स्त्रिया नञ् पुसः सञ् स्यात् । पुसः संयोगान्त लोपः ( ८।२।२३) । “सङ्ग छ पौंस्नि स्त्रैणं माम् ।" कथं स्त्रीवत् पुवत् ? स्त्रीत्वं पुंस्त्वमिति च ? स्त्री पुंवच्चेति ( १।२।६६ ) निर्देशेनास्यानित्यत्वज्ञापनात् । ८। हिगोलुंगनपत्ये। दिगोः सम्बन्धिनः प्राग्दीव्यतीयतद्वितस्याजादेलुक् स्यात् । तत्र संस्कृतम् ( ४।४।३)। पञ्चकपालः । तदधीते तद ( ४।२।५८ )। दिवेदः । अनपत्ये किम् ? पाञ्चनापितिः । अजादेः किम् ? पञ्चगर्गरूप्यम् । ८। गोबेलुगचि। यस्कादिभ्यो गोत्र (२।४।६३) इत्यादिभिर्येषां लुगुक्तस्तेषामजादौ प्राग्दी (18) वार्तिक मिदं जयादित्यत मनार्षमित्येके । प्रयोगम्तु वर्त्तते यया याम्येन चाभवन् केशा बाहवी विपणुतेजसेति देवीमाहात्मे। याते चेतसि नाप्नुयाम शतशो याम्या: पुनर्यातना इति कुम्माजलावाचाय उदयनथ ।##________________ भाषात्तिः । व्यतीये कर्तव्ये स निषिद्याते। गर्गाणां छात्रा गार्गीयाः। श्रात्रेयीयाः । प्रचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् । ६०। यूनि लुक। अजादौ प्राग्दीव्यतीये कर्तव्ये यूनि विहितस्य लुक् स्यात् । अत इन (४।१।८५)। फाण्टाहृतिः। तस्यापत्यं युवा फाण्टाहृतः। फाण्टाहृतिमिमताभ्यां फिजी (४।१।१५०) । तस्य च्छात्राः । गणस्य लुक् । तत इञश्चेत्यण (४।२।११२) । फाण्याहृताश्छात्राः । ६१। फफिजोरन्यतरस्याम् । यूनि विहितयोः फ फिजोलग वा स्यात् । यजिजोश्चेति (४।१।१०१) फक्। गाायणः। तस्य छात्रा गार्गीया गाायणीया वा। अणो हाच इति फिज (४।१।१५६)। यास्कायनिः। तस्य च्छात्रा यास्कीया यास्कायनीया वा। ६२। तस्थापत्यम् । अत्रार्थे यथाविहितं प्रत्ययः स्यात् । औपगवः । दैत्यः । स्त्रैणः । भानोरपत्वं भानवः। आपादान्तमपत्याधिकारः । ३। एको गोवे। आद्यप्रकृत! वे एक एव प्रत्ययः स्यात् । उक्तञ्च भाथे एको गोत्र इति । गोत्रे एकः प्रथमशब्द एव प्रत्ययमुत्पादयतौति । गर्गस्य गोत्रापत्यं गायः । तत्युतोऽपि गार्ग्यः । ६४। गोवाट् यून्यस्त्रियाम् । यून्य पत्ये गोत्रादेव प्रत्ययः स्यात्। नान्यप्रकृतेः । वाल्यस्थापत्य युवा वात्यायन: । अस्त्रियां किम् ? वात्सी । युवसंज्ञेव निषियत इति स्मृतिः । ५। अत दूज। अदन्तादिन स्यात्। दाक्षिः। दाशरथिः । कथं प्रदीयतां दाशरथाय मैथिलीति ? तस्येद (४।३।१२०) मिति विवक्षायामण ।##________________ २१८ (४।१)। ६६। बाह्वादिभ्यश्च । बाह्वादेराकृतिगणादिज स्यात् । बाहविः । चौडिः । सौमित्रिः । औई. लोमिः । कार्णिः । ऋष्यणो (४।१।११४)ऽत्र बाधकः । ६७। सुधातुरकङ च । सुधातुरिज स्थादकङ् चान्तादेशः । सौधातकिः । (क) व्यासवरुड़निषादचण्डालविम्बानामिति वक्तव्यम् । वैयासकिः । वारुड़किः । नैषादकिः । चाण्डालकिः । वैम्बकिः । ४८। गोवे कुजादिभ्यश्चफञ्। कुजादेगोत्रापत्ये चफज स्यात् । ततः खार्थे जाः (५।३।११)। कौञ्जायन्यः । ब्रानायन्यः । गोले किम् ? कुञ्जस्यानन्तरापत्यं कौन्जिः । गोलापत्ये विधिः शिवाद्यणं यावत् (४।१।११२)। यस्तु गोत्रादेव विधीयते स तु यूनि बोद्धव्यः । ६६। नड़ादिभ्यः फक्। नड़ादर्गोत्रापत्ये फक स्यात् । नाड़ायनः । चारायणः। नड़। चर। उपक । लमक । शकट। कितव। अमुष्थ । ब्राह्मण । उदम्बर । नर । इतिक । (1) शलङ्गु शलङ्कञ्च । शालकायनः । १००। हरितादिभ्योऽञः । विदाद्यजन्ताहरितादे नि फक् स्यात् । हारितायनः । कौत्सायनः । १०१। यञिञोश्च । गोत्रे यौ यजिजौ तदन्तयो नि फक् स्यात् । वात्यायनः । दाक्षायणः । १०२। शरदच्छुनकदर्भाट् भृगुवत्साग्रायणेषु । एभ्यो भृग्वादौ गोत्रे फक् स्यात् । शारहतायनो भार्गवः । शौनकायनो पाझ्यः । दार्भायणोऽयमाग्रायणः ।##________________ २२० भाषाहत्तिः । १०३। द्रोणपर्वतजीवन्तादन्यतरस्याम् । ___ द्रोणादेगौनापत्ये फग् वा स्यात् । द्रोणायणो द्रौणिर्वा । पार्वतायन: पार्वतिर्वा । जैवन्तायनो जैवन्ति । १०४। अनुष्यानन्तर्य्य बिदादिभ्योऽज ।। बिदादेगौत्रेऽज स्यात् । बैदः । औब्वः । हारीतः । कश्यप। कुशिक । शुनक । शिग्रु। ये त्वऋषिशब्दाः पठ्यन्ते तेभ्योऽनन्तरापत्येऽज । पौत्रः । दौहित्रः । नानान्द्रः। (1) परस्त्री परशुञ्च । पारशवः । १०५। गर्गादिभ्यो यत्र । एभ्यो गोत्रापत्ये यज् स्यात् । गार्ग्यः । गर्ग । वत्म। लोहित । व्याघ्रपात् । कत । वृक्ष । शकल । कुण्डिनी। जमदग्नि । नृकुटि। शण्डिल | १०६ । मधुबभ्रोर्ब्राह्मणकौशिकयोः । आभ्यामनयोर्ट ञ् स्यात् ! माधव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः । १०७। कपिबोधादाङ्गिरसे । आभ्यामाङ्गिरसे यञ् स्यात् । काप्यः । बौध्यः । कपर्गादिपाठः फस्य सिद्ध्यर्थः । काप्यायनी। १०८। वताडाच्च । अस्मादाङ्गिरसे यञ् स्यात् । वातण्डः । १०६ । लुक् स्त्रियाम् । वतण्डात् स्त्रियां यत्रो लुक् स्यात् । वतण्डी। शारिवादिः (४।१।७३)। ११०। अश्वादिभ्यः फञ । अश्वादिभ्यो गोवे फञ् स्यात्। आश्वायन: । श्राविष्ठायनः। श्रानडह्यो गर्गादिः । तस्यापत्यमानडुह्यायनः । १११। भर्गात् वैगर्ते। भर्गात् फ स्यात् । भार्गायणः । वैगर्ने किम् ? भार्गि: । उक्त गोवे ।##________________ (४।१ )। २२१ ११२। शिवादिभ्योऽण् । शिवादिभ्योऽपत्यमानेऽण स्यात् । इजादेर्बाधा । शैवः । भौमः । गाङ्गः । सापत्नः । विश्रवसोऽपत्यमिति वाको विश्रवणरवणाभ्यां वृत्तिः । वैश्रवणो रावणः । ११३। अवाभ्यो नदौमानुषोभ्यस्तन्नामिकाभ्यः । नदीमानुषीनाम्रोऽण् स्यात् । ढको बाधा। यामुनः। ऐरावतः । मानुषीभ्यः । चैन्तितः। शैक्षितः । गौतमः। अवृद्धाभ्यः किम् ? चान्द्रभागेयः । वासवदत्तेयः । ११४। ऋष्यन्धकवृष्णिकुरुभ्यश्च । एभ्योऽण स्यात् । इजो बाधा । वासिष्ठः। वैवामित्रः। अन्धकात् । आन्धकः। खाफल्कः । वृष्ण:। वासुदेवः । आनिरुद्धः । कुरोः। नाकुलः । साहदेवः । अन्धकादिवंशा: केऽप्यनादयः । ११५। मातुरुत्संखाासम्भद्रपूर्वायाः ।। संख्यादिपूर्वाया मातुरण स्यात् । उच्चान्तादेशः । द्वैमातुरः । वैमातुरः । पाण्मातुरः । साम्मातुरः । भाद्रमातुरः । ११६। कन्यायाः कनीन च। कन्यायाः स्यादण कनीनादेशश्च । कानीनो व्यासः । ११७। विकर्णशुङ्गच्छगलाद् वत्सभरहानाविषु । एम्य एवम् स्यात्। वैकणों वात्स्यः । शौङ्गो भारद्वाजः। छागलोऽप्यात्रेयः । वत्सादिभि स्तदपत्यं लक्ष्यते । ११८। पौलाया वा। पीलाशब्दादण स्थाहा । पैल: पैलेयो वा। ११६। ढक् च मण्डूकात् । मण्डू कादण्ढको स्याताम् । मण्डू को माण्डू केयः । वेत्थेव । माण्डुकिः । १२०। स्त्रीभ्यो ढक्। स्त्रीप्रत्ययान्ताड् ढक् स्यात् । सौपर्णेयः । सौभद्रेयः । कौनकारयः ।##________________ २२२ भाषात्तिः । (क) वड़वाया वृषे वायः । ढक् स्यात् । वाडवेयो वृषः । (ख) अण् क्रुञ्चाकोकिलात् स्मृतः । क्रौञ्चः। कौकिलः । १२१ । हाचः। हाच स्तनामिकाया अणोऽपवादो ढक स्यात्। दात्तेयः । गोप्तेयः । पार्थस्तु शिवादिपाठात् । १२२ । इतश्चानिञः। इदन्ताद बची ढक् स्यात् । प्रात्रेयः । वैधेयः । अनिञः किम् ? दाक्षायणः । हाच इत्येव । अण। मारीचः । १२३ । शुधादिभ्यश्च । एभ्यो ढक् स्यात् । शौनेयः । लेखाभेयः। कावेयः । पाण्डवेयः । गाङ्गेयः । तिकादिरम्ययङ्गङ्गाशब्दः । ततो गाङ्गायनिरित्य के । १२४। विकर्णकुषीतकात काश्यपे । आभ्यामत्रापत्ये ढक् स्यात् । वैकर्णेयः । कौषीतकेयः । १२५ । ध्रुवो वुक् च । भुवो ढकि वुक् स्यात् । भौवेयः । १२६ । कलपाण्यादीनामिनङ । एभ्यो ढक् स्यादिनङ् चान्तादेशः। काल्याणिनेयः । सुभगा। दुर्भगा। ज्येष्ठा। मध्यमा । कनिष्ठा । रजको । बन्धको । परस्त्री। वलीवौति च। १२७। कुलटाया था। अस्या ढक स्यादिन वा। कौलटिनेयः कौलटेयो वा। कोलोरस्तु शीलहीनाया अपत्यविवक्षायाम् । १२८ । चटकाया ऐरक। स्यात् । चाटकैरः । (क) स्वापत्ये लुग वक्तव्यः । चटका।##________________ (४१)। २२३ १२६ । गोधाया ढक। १३० । पारगुदौचाम् । गोधाया अपत्य गौधेरः। गौधारः । गौधेयस्तु सभ्रादिपाठात् । १३१ । क्षुद्राभ्यो वा।। प्रङ्गशीलहीनाः क्षुद्राः । ताभ्यो ट्रक स्याहा । काणेरः कार्ययो वा। दामेरः दासेयो वा। १३२ । पिटष्वमुश्छण् । स्यात् । पैश्वस्रोयः । १३३ । ढकि लोपः। ढकि चान्त्यलोपः स्यात् । पैतृष्वसेयः । १३४। मादृष्वमुश्च । अस्याश्च तथा स्यात् । माष्वतीयः । माश्वमेयः । १३५ । चतुष्पाभ्यो ठञ्। स्यात् । अणादेर्बाधा । कामण्डलेयः । जाम्बेयः । १३६ । गृष्टयादिभ्यश्च । एभ्यो ढञ् स्यात् । गार्टेयः। मैत्रेयः । १३७ । राजश्वशुराद् यत् । आभ्यां यत् स्यात् । राजन्यः क्षत्रियः । श्वशर्यो देवरश्यालौ। १३८ । क्षत्राद् धः। स्यात् । क्षत्रियः । बातावभिधानम् । १३६ । कुलात् खः। कुलीनः। अाढयकुलीनः । १४० । अपूर्वपदादन्यतरस्यां यड. ढकजौ। अविद्यमानपूर्वपदात् कुलाद यढकजौ वा स्याताम् । कुल्यः कौलेयकः कुलीनो वा।##________________ २२४ भाषावृत्तिः । १४१ । महाकुलादखञौ । स्याताम् । माहाकुलः । माहाकुलोनः । वेत्येव । महाकुलीनः । १४२ । दुष्कुलाड ढक। स्यात् । दौष्कुलेयः । वेत्येव । दुष्कुलीनः । १४३ । स्वमुश्छः । स्यात् । स्वस्त्रीयः । १४४। भ्रातुर्व्यच्च । भ्रातुय॑त् स्यात् । छश्च । भ्राटव्यः । भ्रात्रीयो वा। १४५ । व्यन् सपत्ने। (19) भ्रातुरपत्ये शत्रौ व्यन् स्यात् । भ्राटव्यो दायादः। भ्राटव्यः कण्टक इतुापमानात् । १४६ । रेवल्यादिभ्यष्ठक । रेवत्यादेशणाट ठक् स्यात् । ढगादेर्बाधा । रैवतिकः । दीवारपालिकः । १४७। गोवस्त्रियाः कुत्सने ण च । गोत्र स्त्रीवचनामः स्यात् । ठक् च । गाया अपतंत्र गार्गों जाल्मो गार्गिको वा । कुत्सने किम् ? गार्गेयः । गोत्र इति किम् ? कारिकाया अपत्यं कारिकेयः । गोत्रापत्ये विधयो यूनि विज्ञेयाः । १४८। वाट ठक् सौवीरेषु बहुलम् । वृवात् सौवीरगोत्रात् कुत्सने ठक् स्यात् । भागवित्तिकः । पक्षे फक् । भागवित्तायन: । १४६। फेछ च। फित्रन्तात् सौवीरगोत्रात् कुत्सने छः स्यात् । ठक् च । तिकादिभ्यः फिज ( ४.१११५४ )। यामुन्दायनिः। तस्यापत्य यामुन्दायनीयः । यामुन्दायनिको वा । (1()) धान्यो धादिषावित्यमरः ।##________________ २२५ (४।१)। १५०। फाण्टाहृतिमिमताभ्यां णफिजौ। आभ्यां सौवीरेषु णफिजौ स्याताम् । फाण्याहृतः फाण्याहृतायनिः । मैमतो मैमतायनिः । १५१ । कुर्वादिभ्यो ण्यः ।। एभ्योऽपत्ये ख्यः स्यात् । कौरव्यः कौरव्यौ कौरव्याः। “कौरव्याः पशवः ।” कुरुशब्दोऽत्र मुनिवचन इत्याहुः । कुरु । गर्दभ । शकुनि । कवि । कपिजल। १५२। सेनान्तलक्षणकारिभाश्च । एभ्यो ण्यः स्यात् । सेनान्तात् । हारिषेण्यः । माहामन्यः । लाक्षण्यः । कारिशब्दः शिल्पिवचनः । तान्तुवाव्यः । कौम्भकार्यः । १५३। उदौचामित्र । तेभ्य उदीचामित्र स्यात् । माहासे निः । लाक्षणिः । तान्तुवायिः । १५४। तिकादिभाः फिञ । एभ्योऽपत्ये फिज स्यात् । तैकायनिः । कौरव्यायणिः । कैतवायनिः । १५५। कौशलाकार्माय भाच्च । (क) दगुकोशलकारच्छागबषाणां (20) युड् वादिष्टस्येति स्मृत्यन्तरम् । एभ्योऽपत्ये फित्र स्यात् । युट् चागमः । दागव्यायनिः। कौशल्यायनिः । कार्माायणिः । छाग्यायनिः । वार्थायणिः । १५६ । अणो वचः । अस्मन्ताद घचः फिज स्यात् । काीयणिः । यास्कायनिः । १५७। उदौचां वृद्धादगोवात् । वृहादुदीचां मते फिज स्यात् । आमगुप्तायनिः। शालगुप्तायनिः । कारिवचनादपि। परत्वात् । नापितायनिः। अन्येषां मते आमगुप्तिः । वृहात् किम् । याज्ञदत्तिः । अगोत्रात् किम् ? औपगविः । (20) गलेति पाठान्तरम् । तव च्छागल्यायनिरित्युदाहरणम् । २८##________________ २२६ भाषाहत्तिः । १५८। वाकिनादौनां कुक च । वाकिनादेरुदीचां मते फिज स्यात् । कुगागमश्च । वाकिनकायनिः । काट्यकायनिः । अन्येषां वाकिनिः। कार्कटियः । १५८। पुत्रान्तादन्यतरस्याम् । पुत्रान्ताद बद्धात् फिन वा स्यात् । कुक् च वा। वात्मीपुत्रकायणिः । वात्मीपुत्रायणि: । वात्सीपुत्रिर्वा । १६०। प्राचामउदात् फिन् बहुलम् । अहवात् फिन् स्यात् । ग्लुचुकायनि: । प्राचां किम् ? ग्लौचुकिः । बाहुल्यानेह। दाक्षिः। १६१ । मनोर्जातावञयतौ षुक् च। मनोरञ्यतौ स्यातां षुक् च जातिश्चेत् । मानुषः । मनुष्थः । माणवस्तूपसंख्यानात् (21)। १६२। अपत्य पौत्रप्रभृति गोत्रम् । पौत्राद्यपत्य गोत्रमुच्यते । गर्गस्यापत्य पौत्रादारभ्य गायः । पौत्रप्रभृति किम् ? अनन्तरापत्ये गार्गिः। १६३ । जीवति तु वंश्ये युवा। पिटपितामहादौ वंश्ये जीवति पौत्रप्रभृतेरपत्य युवा स्यात् । न गोत्रम् । गर्गे गार्गों गायें वा जीवति गार्ग्यस्थापत्य युवा गाायणः । मृते तु गार्ग्य एव । पौत्रप्रभृतीति षष्ठयान विपरिणम्यते । १६४। धातरि च ज्यायसि । ज्येष्ठे भ्रातरि जीवति पौत्रादरपत्य युवा स्यात् । ज्येष्ठे भ्रातरि जीवति कनीयान् भ्राता गार्गायणः । (21) तथाच श्लोकवात्ति कम्---"अपत्ये कुत्सिते मूढ़े मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्य सेन सिध्यति माणवः” ॥ १ ॥ इति । कनि माणवक इति । अनधीतवेदत्वान् मढ़त्वम् । विहिताकरणात् प्रतिषिद्ध. मेवनाव कुत्मितत्वम् । जातो किम् ? अपत्यार्थ त्वण गोव। मानवः । मानवी प्रजा ।##________________ (४१)। २२७ १६५। वान्यस्मिन् सपिण्डे स्थविरतरे जीवति । सप्तमपुरुषावधिज्ञातयः सपिण्डाः (22)। तत्र भ्रातुरन्यस्मिन्नपि सपिण्डे वृहतर जीवति पौवादेरपत्यं जीवदेव युवसंज्ञक वा स्यात्। पिटव्ये पितामहे वा जीवति गाायणो गायों वा। स्थविरतराभावे गार्ग्य एव । १६६ । हड्तस्य च पूजायाम् । गोत्रमेव पूर्वाचार्ये वृद्वमुच्यते। तस्य पूजायां युवसंज्ञा वा स्यात्। सभवान् गाायणो गार्यों वा। १६७। यूनश्च कुत्सायाम् । युवसंज्ञा वा स्यात्। गाायणो जाल्मो गाग्र्यों वा । यः पितरि जीवति स्वतन्त्रः स जाल्मः । उक्ता यवसंज्ञा । १६८। जनपदशब्दात् क्षत्रियादञ्। जनपदशब्दात् क्षत्रियवचनादपत्येऽञ् स्यात् । पाञ्चालः । ऐक्ष्वाकः । वेदेहः। जनपदात् किम् ? पौरवः । १६६ । साल्वेयगान्धारिभाञ्च । आभ्यामज स्यात् । साल्वेयः । गान्धारः । १७०। मगधकलिङ्गसूरमसादण । धचो मगधादेवाण स्यात् । अञो बाधा। आङ्गः। वाङ्गः। सौह्मः । मागधः । कालिङ्गः। सौरमसः । १७१। युद्धेतकोशलाजादाञ जाङ । वृदादिदन्तात् कोशलाजादाभ्याञ्च जाङ स्यात् । आम्बष्ठयः । आवन्त्यः । कौन्त्यः । कौशल्यः । आजाद्यः । (क) जनपदात् पाण्डोर्डयण वक्तव्यः । पाण्ड्यः । जनपदात् किम् ? महाभारतपाण्डो: पाण्डव एव । नहि तस्य पाण्डुर्देशः । (22) लेपभाजश्चतुर्थाद्याः पिवाद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां मापिण्डा साप्त पौरुषम् ॥ १॥ इति मात्स्ये । सपिडता तु पुरुष सप्तमे विनिवर्तत इति मानव च ।##________________ २२६ भाषात्तिः । १७२ । कुरुनादिभयो ण्यः । कुरोः क्षत्रियाननप्रदान कारादेश्च ण्यः स्यात् । कौरव्यः कौरव्यौ कुरवः । "चिराय तस्मिन् कुरवश्वकासति ।” नैधन्यः। नेषध्यः। कथं माघे "परिरभिरे कुकुरकौरवस्त्रिय” इति । तथा वेणीसंहार "रक्ष्यन्तां कौरवा" इति ? अजनपदविवक्षयेटेके । विषयों देश ( ४।२।५२ ) इत्यणि तात्स्थ्यादित्यन्ये । तस्येदमिति (४।३।१२०) विवक्षयेत्यपरे । १७३। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिन । साल्वावयवा उदुम्बरादयः षट् (23) । तेभ्यः प्रत्यग्रथादेश्चेत्र, स्यात् । औदुम्बरिः । यौगन्धरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । १७४। ते तद्राजाः । तेऽञादयस्तद्राजसंज्ञकाः स्यः । पञ्चालानां राजा पाञ्चालः। कौरव्यः । औदुम्बरिः। (क) क्षत्रियसमानशब्दाजनपदात् तस्य राजन्यपत्यवत्। उक्ताः प्रत्ययास्तस्यापत्यमितिवद् राजनि च भवन्ति । पञ्चालानामपत्यानि राजानो वा पञ्चालाः। वङ्गाः । अवन्तयः । कुरवः। तद्राजस्येति ( २।४।६२ ) बहुषु लुक् । १७५ । कम्बोजाल्लुक। कम्बोजादिभ्यस्तद्राजस्य लुगवचनमिति स्मृतिः । कम्बोजानामपत्य राजा वा कम्बोजः । चोलः । शकः । केरलः । १७६ । स्त्रियामवन्तिकुन्तिकुरुभाश्च । एभ्यः स्त्रियां तद्राजस्य लक स्यात् । इयमवन्ती । कुन्ती। कुरूः । १७७। अतश्च । अकारस्य तद्राजस्य स्त्रियां लुक् स्यात्। शूरसेनी। मद्री। दरत् । इड़विट। अतः किम् ? आम्बष्ठया । यङवाए (४।१।७४)। (23) "उदुम्बरास्ति लखला मटकारा युगन्धराः । भलिङ्गाः शग्दण्डाय सान्त्रावयवसंज्ञिताः" ॥ १॥ इति काशिका।##________________ (४।१)। २२८ १७८। न प्राच्यभर्गादियोधयादिभाः। एभ्योऽतश्चेति (४।१:१७७) लुङ् नास्ति । प्राच्यात् । पाञ्चाली। वैदेही। मागधी । आङ्गी। वाङ्गी। भर्गादेः । भार्गी। कैकेयी । “कैकेयो लघयिथते प्रियसुताम् ।” कथं "प्राक् केकयीतो भरतस्ततोऽभूदिति" ? आद्यप्रकतेरेव कुलहारेण सोऽयमिति स्वीकृतेः। शारिवाद्यजो डीनिति (४।११७३) भागवृत्तिः (24) । यौधेयादिभ्यः पञ्चमेऽध्याये तद्राजमजं वक्ष्यति । तस्याप्यतश्चेति (४।१।१७७) लुक् प्राप्तो निषिध्यते । यौधेयौ । शौनेयी । इत्यपत्याधिकार: सम्पूर्णः । इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्ती चतुर्थाध्यायस्य प्रथमः पादः ॥३३॥

१०:४६, १४ नवेम्बर् २०२२ इत्यस्य संस्करणं

चतुर्थोऽध्यायः ।

प्रथमःपादः।

१। ड्याप्प्रातिपदिकात्।

स्वादिटाबादितद्धितानां प्रकृतिरधिक्रियते ।

२। खौजसमौटछष्टाभ्याम्भिस्डेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसम्ङ्योस्मुप् ।

एते सुपो ङ्यन्ताबन्तप्रातिपदिकेभ्यः परे स्युः। नदी नद्यो नद्यः। रामा रामे रामाः। वृक्षः वृक्षौ वृक्षाः ।

३। स्त्रियाम् ।

अधिकारोऽयम् । समर्थानां प्रथमाद्वेति (४।१।८२) यावत् ।

४। अजाद्यतष्टाप्।

अजादेर्गणाददन्ताच्च स्त्रियां टाप् स्यात् । अजा। अखा। कोकिला जातिः । पूर्वहायना टित्। जेष्ठा कनिष्ठा मध्यमा पंयोगे। दंष्ट्रा।

(1) सम्भस्वाजिनशणपिण्डेभ्यः फलात् । सम्फलेत्यादि ।

(2) सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्यात् । सतपुष्पा । एकपुष्पा ।

(3) शूद्रा चामहत्पूर्वा जातिः। महत्पूर्वस्य तु महाशूद्री।

(4) मूलान्नञ्ः । अमूला। अजादिपाठोऽयं जात्यादिलक्षणङीषादेर्बाधकः ।

अदन्तात् । खट्वा। देवदत्ता । तपरः किम् ? शंस्थाः स्त्री।

५। ऋन्नेभ्यो ङीप् ।

ऋकारनकारान्तेभ्यः स्त्रियां डीप् स्यात्। कन्नी। दण्डिनी।

६। उगितश्च ।

उगितो डीप् स्यात् । गोमती। श्रेयसी । पचन्ती । अतिभवती।

(क)        धातोरुगितः प्रतिषेधः । उखास्रत् । पर्णध्वत् ।

(ख)    अच्चतेश्चोपसंख्यानम् । प्राची। प्रतीची।

७। वनो र च।

वव्रन्ताद् डीप् स्याद्रश्चान्तादेशः ।

धीवरी। पीवरी। परलोकदृश्वरी। खर्लोकदृश्वरी। सहकृत्वरी। सुत्वरी। कथमतिशुनी निःशुनी ? अर्थवद्ग्रहणात्।

(क) वनो न हश इति वक्तव्यम् । हशः परो यो वंस्तदन्तान् डीब्री न स्तः । राजयुध्वा स्त्री । शर्वरीशब्दस्त्वौणादिको वरट्प्रत्ययान्तः ।

८। पादोऽन्यतरस्याम् ।

पादन्तान् डीप् स्याद्वा। विपदी द्विपिाहा ।

९। टाबृचि।

ऋच्यर्थे पादन्ताट् टाप् स्यात् । द्विपदा त्रिपदा ऋक् ।

१० । न षट्खस्रादिभ्यः ।

षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च (1) स्त्रीप्रत्ययो न स्यात् । पञ्च स्त्रियः । एवं सप्त। नव। कति । तदन्तेऽपि निषेधः । प्रियपञ्चानो वेश्याः । स्वस्रादेः । स्वसा। तिस्रः । चतस्रः। ननान्दा। दुहिता । याता। माता | नप्तेति भागुरिः । (2)

११ । मनः।

मन्नन्तान् ङीन्न स्यात्। पामा । पामानौ। सीमा। सीमानौ । तदन्तेऽपि । अतिपटिमा। पतिपटिमानौ।

१२। अनो बहुव्रीहिः।

अन्नन्ताद् बहुव्रीहे र्ङीन्न स्यात् । सुपर्वा । सुपर्वाणौ। बहुव्रीहेः किम् ? सुराज्ञी। (3)

१३। डाबुभाभ्यामन्यतरस्याम् ।।

मन्नन्तादन्नन्ताच्च बहुव्रीहेर्डाब् वा स्यात् । सीमाः सीमानः। सुपर्वाः सुपर्वाणः । अनिनस्मन्ग्रहणेष्वर्थवद्ग्रहणाभावात् । सुपटिमाः सुपटिमानः स्त्रियः । निर्गरिमाः निगरिमाणः । अन्यतरस्यांग्रहणाड् डाप्प्रतिषेधाभ्यां मुक्ते ङीब्राविति भाष्यम् । बहुसुत्वरी नगरी।

१४। अनुपसर्जनात्।

वक्ष्यमाणस्त्रीप्रत्यय उपसर्जनान्न स्यात् । बहुकुरुचरा नगरी। बहुकुक्कुटा अटवी।

१५ । टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञकञ्क्वरप्ख्युनाम् । (4)

एतदन्तेभ्यः स्त्रियां ङीप् स्यात् । टित् । कुरुचरी । गायनी । सायन्तनी । टित्त्वसामर्थ्याद् नदट् नदी। धेट् स्तनन्धयी। ढः । वैनतेयी । अण्। कुम्भकारी। भङ्गकारी सेना । औपगवी । अञ् । औत्सी। बैदी। द्वयसच् । जानुद्वयसी। दघ्नच् । जानुदघ्नी । मात्रच् । जानुमात्री। तयप् । द्वितयी। द्वयी । उभयी । पञ्चतयी । ठक् । आक्षिकी । ठञ् । लावणिकी। कञ् । यादृशी। तादृशी। क्वरप् । नश्वरी। जित्वरी । गत्वरी। ख्युन् । सुभगङ्करणी।

(क) नञ्स्रञीककः । स्त्रेणी । पौंस्री। शाक्तीकी। तार्त्तोयिकी । हैतीयीकी। तीयादीकक् (४।२।७, वा)।

१६। यञश्च ।

अपत्ययञन्तान् ङीप् स्यात् । गार्गी । वात्सी।

१७। प्राचां ष्फ स्तद्धितः ।

यञन्तात् तद्धितसंज्ञकः ष्फः स्यात् । षित्त्वान् ङीष् । गार्ग्यायणी । वात्स्यायनी । प्राचां किम् ? गार्गी । वात्सी।

१८। सर्वत्र लोहितादिकतन्तेभ्यः ।

गर्गाद्यन्तर्गणाल्लोहितादेः कतशब्दान्ताद् यञन्तान् नित्यं ष्फः स्यात् । लौहित्यायनी। सांशित्यायनी। कात्यायनी। सर्वत्रग्रहणाच्चाब्विषयेऽपि । आवट्यायनीति स्मृतिः।

१९। कौरव्यमाण्डूकाभ्याञ्च ।

ण्यान्तात् कुरुशब्दादपत्याणन्ताच्च मण्डूकात् ष्फः स्यात् । कौरव्यायणी। माण्डूकायनी । तस्येद (४।३।१२०) मित्यस्मन्तात्तु कौरवी सेना । माण्डूकी भार्य्या।

(क) इञन्तादासुरेरुपसंख्यानम् । आसुरायणी कन्या। ष्फस्य तडितत्वे यस्येति चेति (६।४।१४८) लोपः ।

२० । वयसि प्रथमे।

प्रथमवयोवचनान् ङीप् स्यात् । प्रथमग्रहणमचरमोपलक्षणार्थम् (5)। कुमारी। वर्करी। तरुणी। वधूटी। चिरण्टी । कथं कन्या ? निपातनात् ।

२१ । द्विगोः । द्विगो र्ङीप् स्यात् । पञ्चपूली। त्रिलोकी । षडक्षरी । त्रिफलेति तु वैद्यकरूढ़ेः ।

२२ । अपरिमाणविस्ताचितकम्बलेभ्यो न तद्धितलुकि। एतदन्ताद् दिगोस्तद्धितलुकि ङीम् न स्यात् । अपरिमाणान्तात् । पञ्चभिरश्वैः क्रीता पञ्जाश्वा। त्रिशता । द्विवर्षा। कालः संख्या च न परिमाणम् । विस्ताद्यन्तात् । द्विविस्ता । द्व्याचिता। त्रिकम्बल्या । तद्धितलुकि किम् ? समाहारे दशशती।

२३ । काण्डान्तात् क्षेत्रे ।

काण्डान्ताद् द्विगोस्तद्धितलुकि ङीम् न स्यात् । द्वे काण्डे प्रमाणमस्याः । द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे लो द्विगो (५।२।३७, वा) रिति मात्रचो लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ।

२४। पुरुषात् प्रमाणेऽन्यतरस्याम् । क/?

पुरुषात् प्रमाणार्थाद् द्विगोस्तद्धितलुकि ङीब् वा स्यात् । द्विपुरुषी द्विपुरुषा वा परिखा।

२५। बहुव्रीहे रूधसो ङीष् ।

ऊधसन्ताद्बहुव्रीहेर्ङीष् स्यात् । डाप्-प्रतिषेध ङीपां बाधा । कुण्डोध्नी । घटोध्नी ।

२६ । संख्याव्ययादे र्ङीप् ।

एतदादेर्बहुब्रीहे रूधसन्तात् ङीप् स्यात् । चतुरूध्नी । निरूध्नी । स्वरे भेदः ।

२७। दामहायनान्ताच्च ।

संख्यादेरित्येव। दामहायनान्ताद् बहुव्रीहे र्ङीप् स्यात् । द्विदाम्नी। त्रिदाम्नी। हायनान्ताद्वयस्यभिधानम् । त्रिचतुर्भ्यां णत्वञ्च । द्विहायनी । त्रिहायणी। चतुर्हायणी।

२८। अन उपधालोपिनोऽन्यतरस्याम् ।

उपधालोपयोग्यादबन्ताद्बहुव्रीहे र्वा ङीप् स्यात् । सुराज्ञी। बहुतक्षणी । सुदाम्नी। भूरिधाम्नी विद्या । ङीपा मुक्ते डाप-प्रतिषेधौ । सुराजे सुराजानाविति । उपधालोपिनः किम् ? सुपर्वाणो सुपर्वे ।

२६ । नित्यं संजाच्छन्दसोः ।

ङीप् स्यात् । सुराज्ञी नाम नगरी। छन्दसि नोदाज्ञ्रियते ।

३० । केवलमामकभागधेयपापापरसमानार्य्यकृतसुमङ्गलभेषजाच्च ।

एभ्यो नवभ्यः संज्ञायां ङीप् स्यात् । केवली नाम ज्योतिः । मामकी देवता। पापी। अपरी। समानी कून्दः। सुमङ्गली। संज्ञायामित्येव । मामिका बुद्धिः । सुमङ्गला नारी।

३१। रात्रेश्चाजसौ।

रात्रिशब्दात् संज्ञायां ङीप् स्यात् । रात्री। अजसौ किम् ? रात्रयः ।

(क) अजसादिष्विति वक्तव्यम् । रात्रिम् । रात्रिभिरित्यादि। कथं तिमिरपटलैरवगुण्ठिताश्च रात्रा इति ? कृदिकारादिति (४।१।४५, ग, सू) ङीष्।

३२। अन्तर्वत्पतिवतोर्नुक् ।

अनयो र्ङीप् स्यान्नुगागमञ्च । मतोर्वत्वञ्च निपातनात्। अन्तर्वह्नी गर्भिणी। पतिवत्नी सभर्तृका।

३३ । पत्युर्नो यज्ञसंयोगे।

पत्युर्ङीप् स्यान्नश्चान्तादेशो यज्ञसंयोगश्चेत् । पत्नी ब्राह्मणस्य । कथं पत्नी शूद्रस्येति ? उपमानात् । (6)

३४। विभाषा सपूर्वस्य ।

सपूर्वपदस्य पत्युर्ङीम्नकारौ वा स्याताम् । वृद्धपत्नी वृद्धपतिः। “दृष्टा मया रामपतिः प्रमन्युः।"

३५। नित्यं सपत्न्यादिषु ।

एषु नित्यं ङीम्नकारौ स्याताम्। सपत्नी। “कामेकपत्नीव्रतदुःखशीलाम् ।” वीरपत्नी । भ्रातृपत्नी । पुत्रपत्नी ।

३६ । पूतक्रतोरै च।

अतो ङीप् स्यादैकारश्चान्तादेशः । पूतक्रतोर्भार्य्या पूतक्रतायी।

३७। वृषाकप्यग्निकुसितकुसौदानामुदात्तः।

एषां ङीप् स्यादैकारश्चान्तादेशः । वृषाकपायी वृषाकपे र्भार्य्या । अम्बायी।

३८। मनो रो वा।

मनीर्ङीप् स्यादैकारौकारादेशौ च। मनोः स्त्री मनायी मनावी। मनुरपीत्येके । नेत्यन्ये ।

३९। वर्णादनुदात्तात् तोपधात्तो नः।

तोपधाहर्णवाचिनो ङीप् स्याद्वा। तकारस्य च नकारः। एनी। श्येनी। हरिणी। रोहिणी । पक्ष एता। श्येता। हरिता। रोहिता । अनुदात्तात् किम् ? खेता। अत इत्येव । शितिः स्त्री।

(क) असितपलितयोः प्रतिषेधः । असिता। पलिता।

(ख) क्रमित्येके । “गतो गणस्तूर्णमसिक्निकानाम् ।" पलिक्नी।

(ग) पिशङ्गादुपसंख्यानम् । “मध्येसमुद्रं ककुभः पिशङ्गीः।"

४०। अन्यतो ङीष् ।

तोपधादन्यतो वर्णादनुदात्तान् ङीष् स्यात् । सारङ्गी। कल्याषी। शवली। अनुदात्तात् किम् ? कृष्णा । कपिला ।

४१। षिद्गौरादिभ्यश्च ।

षितो गौरादेश्च ङीष् स्यात् । नर्तकी। रजकी । खनकी । दंष्ट्रेत्यजादिपाठात्। गौरी। मत्सी। मनुषी। द्रोणी। आमलकी। वदरी। धातकी। विम्बी। रेवती। पिप्पली। पृथिवी। शमी।

४२। जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽज्योविकारमैथुनेच्छाकेशवेशेषु ।

जानपदाद्येकादशकाद् यथाक्रमं वृत्त्यादावर्थे ङीष् स्यात्। जानपदी वृत्तिः । कुण्डी भाण्डम् । गोणी आवपनम् । स्थली अकृत्रिमा भूः। भाजी श्राणा। पक्वेत्यर्थः । नागी स्थौल्यवती। काली कृष्णवर्णा ।

(क) नीलात् प्राण्योषध्योः। नीली वड़वा। नीली ओषधिः ।

(ख) संज्ञायां वेत्येके । नीली नीला। कुशी लौहविकारः । कामुकी मैथुनेच्छावती । कवरी केशवेशः

४३। शोणात् प्राचाम् ।

शोणौ। प्राचां किम् ? शोणा।

४४। वोतो गुणवचनात् (7)।

गुणवचनादुदन्ताद्वा ङीष् स्यात् । पट्वी पटुः । तन्वी तनुः । गुर्वी गुरुःः ।

(क) खरुसंयोगोपधयोः प्रतिषेधः । खरुः । कद्रुः । पाण्डुः स्त्री।

४५। बह्वादिभ्यश्च ।

बह्वादिर्वा ङीष् स्यात् । बह्व्यः। बहवः । रात्रिः। रात्री। जग्रसे कालरात्रीवेति भट्टिः। एवं शकटि । शाटि । शक्ति । शारि । यष्टि । पहति । युवति (8)। कल्याण । उदार । चण्ड । विकट । विशङ्कट ।

(1) इतः प्राण्यङ्गात् । कटी। धमनी। श्रोणी ।

(2) क्वदिकारादत्किनः । धरणी।

(3) सर्वतोऽक्तिन्नर्थादित्येके । रजनी । राजी। सुरभी। भूमी । अक्तिन्नर्थात् किम् ? प्रकरणिः । इतश्छन्दःसूत्रे द्वे।

४६ । नित्यच्छन्दसि ।

४७। भुवश्च।

४८। पुंयोगादाख्यायाम् ।

यत् पुमाख्यं पुंयोगात् स्त्रियां वर्तते ततो डीष् स्यात् । गणकी। प्रष्ठी।

(क) गोपालिकादीनां प्रतिषेधः । गोपालिका स्त्री।

(ख) सूर्य्याद् देवतायां चाब् वक्तव्यः। सूर्य्यस्य देवता स्त्री सूर्या । अन्या तु सूरी।

४९। इन्द्रवरुणभवशव्वरुद्रमृड़हिमारण्ययवयवनमातुलाचार्य्याणामानुक्। एभ्यो ङीष् स्यादानुगागमश्च । इन्द्रादेः स्त्री इन्द्राणी। वरुणानी। मृडानी।

(क) हिमारण्ययोर्महत्त्वे । हिमानी। अरण्यानी।

(ख) यवाद्दोषे । यवानी।

(ग) यवनाल्लिप्याम् । यवनानी लिपिः (9)।

(घ) उपाध्यायमातुलाभ्यामानुग्वा । उपध्यायानी। मातुलानी। पत्ते उपाध्यायी। मातुली।

(ङ) आचार्य्यादणत्वञ्च । आचार्य्यामी।

(च) अर्व्यक्षत्रियाभ्यां वा ङीषानुको। अर्य्या अर्य्याणी। क्षत्रिया क्षत्रियाणी। पुंयोगे त्वर्यी क्षत्रियी।

५०। क्रौतात् करणपूर्वात् ।

ङीष् स्यात् । धनक्रोती। मनसाक्रीती। सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसीति टाबन्तेन समासः ।

५१। क्तादल्पाख्यायाम् ।

करणपूर्वात् क्तादल्याख्यायां ङीष् स्यात् । अभ्रविलिप्ती द्यौः । सूपविलिप्तो पात्री। अक्षरविलिप्ती जिह्वा ।

५२। बहुव्रीहेश्चान्तोदात्तात् ।

अन्तोदात्तात् क्तान्तबहुव्रीहे र्ङीष् स्यात्। उरुभिन्नी। केशविलूनी । इह पाणिग्रहीती भार्य्याविशेषे। दन्तजाताऽकृतामासजाताक्षणजातासुखजातासुकृतादयस्त्वजादिपाठात् ।

५३। अस्वाङ्गपूर्वपदाद्वा।

अस्वाङ्गपूर्वपदादनन्तरो ङीष् वा स्यात् । सारङ्गजग्धी सारङ्गजग्धा वा । मुरापीती सुरापीता वा।

५४। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । (10)

उपसर्जनस्वाङ्गात् प्रातिपदिकाद्वा ङीष् स्यात् । चन्द्रमुखी चन्द्रमुखा वा। निष्क्रान्ता केशान् निष्केशी निष्केशा वा यूका। असंयोगोपधात् किम् ? सुगुल्फा। सुपार्श्वा । उपसर्जनात् किम् ? दीर्घशिखा ।

(क) अङ्गगात्रनेत्रकण्ठेभ्योऽपि वेत्येके | मृद्वङ्गी मृद्वङ्गा वेत्यादि। (11)

५५ । नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ।

नासिकाद्यन्ताहा ङीष् स्यात् । तुङ्गनासिकी तुङ्गनासिका वा । तनूदरी तनूदरा वा । विम्बोष्ठी विम्बोष्ठा वा ।

(क) पुच्छाच्च । कल्याणपुच्छी कल्याणपुच्छा वा ।

(ख) कवरमणिविषशरेभ्यो नित्यम् । कवरपुच्छी । शरपुच्छी।

(ग) उपमानात् पक्षात् पुच्छाच्च । उलूकपक्षी शाला। काकपुच्छी सेना।

५६। न क्रोड़ादिबह्वचः ।

क्रोडाद्यन्ताद् बह्वजन्ताच्च स्वाङ्गादिति (४।१।५४) डीष् न स्यात् । सुक्रोड़ा। कल्याणखुरा। सुगुदा। दुर्भगा। सुभगा। आकृतिगणोऽयम् । बह्वचः । पृथुजघना।

५७। सहनञ्विद्यमानपूर्वाच्च ।

सहादिपूर्वादुक्तो ङीष् न स्यात् । सकेशा। अकेशा। विद्यमानकेशा । अनासिका।

५८। नखमुखात् संज्ञायाम् ।

आभ्यां नाम्नि नास्ति ङीष् । शूर्पणखा। कालमुखा। दीर्घणखा ।

५९। दौर्घजिह्वी च च्छन्दसि ।

छ द: सूत्रम्।

६०। दिक्पूर्वपदान् ङीप्।

इह स्वाङ्गादिति ( ४।१।५४ ) ङीषि सिद्दे दिक्पूर्वपदान् ङीबिति स्वरार्थम् । प्राङ्मुखी प्राङ्मुखा ।

६१। वाहः।

वाह इत्यपि च्छान्दसम् । वहेश्छन्दसीति (३।२।६४) ष्विविधानात् ।

६२। सखाशिश्वौति भाषायाम् । सखी। अशिखो . भाषायां स्यात् । न वेदे। ६३ । जातरस्त्रीविषयादयोपधात् । (12) जातिवाचिन: स्त्रियां डीष् स्यात् । कुक्कटौ। मयूरी। यक्षी। सो। विहगी। भूतो। प्रेती। अमरी। पुरो। तटी। दूती। असुरो। कुष्माण्डौ । नटी। शाटी। नाड़ायनी। कठी। अस्त्रीविषयात् किम् ? सर्वदा स्त्रीलिङ्गान्मा भूत् । मक्षिका। पिपीलिका। माला। वलाका। अयोपधात् किम् ? क्षत्रिया। (क) योपधप्रतिषेधे हयगवयमुकयमत्यमनुष्याणां डोष्। हयी। गयी। मुकयो। मत्सी। मनुषी। ६४। पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च । पाकाद्युत्तरपदान् डीष् स्यात् । स्त्रीविषयाथं वचनम् । ओदनपाकी । पिष्टकपाकी। मिष्टपर्णी । शङ्खपुष्यो। (12) आकृतिग्रहणा नाति लिङ्गानाञ्च न सर्वभाव। सक्दाखयातनिाया गोवञ्च चरणैः सह ॥ १ ॥ प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद गुणैः । अमलिङ्गां बयां तां जाति कक्यो विदुः ॥ २ ॥ प्रति जातिलक्षणे।##________________ २१४ भाषात्तिः। ६५ । दूतो मनुष्यजातेः । इदन्तान् मनुष्यजातिवाचिनो ङीष् स्यात्। दाक्षी । अवन्ती। कुन्ती । पुनर्जातिग्रहणाद् योपधादपि भवति । औदमेयी। इतः किम् ? दरत् । नृजाति: किम् ? तित्तिरिः । अगोत्रेजन्ताच्च ङीष् स्यात् । सौतङ्गमी पुरी । ६६ । अकुतः । उदन्तान् मनुष्य जातरूङ, स्यात्। कुरूः । धौबन्धूः । ब्रह्मबन्धूः (13)। भीरूः। (14) (क) अप्राणिजातेश्चारज्ज्वादीनाम् । अलाबुः। कर्कन्धूः। अप्राणिजातः किम् ? आखुः । रुकवाकुः । रज्ज्वादेस्तु । रज्जुः । हनुः । ६७। बाह्वन्तात संज्ञायाम् । बाहुशब्दान्तादूङ, स्यात् । भद्रबाहः काचित् । संज्ञायां किम् ? वृहबाहुः स्त्री। ६८। पङ्गोश्च । स्यादूङ । पङ्गः । (क) खशुरस्योकाराकारयोलापश्च । खः । ६६। जरूत्तरपदादौपम्ये । ऊर्वन्तादौपम्ये स्याटूङ । रम्भोरुः । करभोरूः । ७० । संहितशफलक्षणवामादेश्च । मंहिताद्यादेहरोः स्यादृङ्। संहितोरूः। “वामोरूरतिशयमाप विश्वमस्य"। (क) सहितमहाभ्याञ्च । सहितोरूः। सहोरूः । __७१। कद्रुकमण्डल्बो'छन्दसि । छन्दः सूत्रम् । (13) "कस्याञ्चिद ब्राह्माणजातौ शब्दाविमौ'-- इति मृष्टिधरः । (14) थोपति refers to this-"स्त्रोमेदवाचिनी भौरीरप्या भवितामति मतम् । श्रीकण्ठपुरुषो. त्तमयोरपि मतमेतत् ।' ....परिशिष्ट (म्त्रीत्व, Rule 92). अस्य स्त्रीभदवाचित्रे भीरू विम्बाधराङ्गनेत्यमरः ।##________________ (४।१)। २१५ ७२। संज्ञायाम्। आभ्यां नाम्नि स्यादूङ । कद्रूः । कमण्डलूः । ७३। शाङ्गरवाद्यजो डौन् । जातेरित्येव । शार्ङ्गरवादेरअन्ताच्च ङीन् स्यात् । शारिवी। गौतमी । पुत्री (15) । (1) नृनरयोहडिश्च । नारी। अञः खल्वपि । बैदी । औत्सी। ७४। यश्चाप। यङन्ताचाप स्यात् । जाङ। आम्बष्ठया। कौशल्या। थङ । कारोषगन्ध्या । वाराह्या । ७५। आवघ्याच्च । गर्गादियजन्ता-(४।१।१०५) दावट्यशब्दाच्चाप् स्यात् । आवट्या। ७६। तद्धिताः। इतस्तडितसंज्ञकाः प्रत्यया वाच्याः कपं यावत् (५।४।१५१) तद् यथा । ७७। यूनस्तिः । (16) युवशब्दात् तिः स्यात् । युवतिः । ७८। अणिोरनार्षयो गुरूपोत्तमयोः ष्यङ् गोवे । गोत्रे यावणिजौ तयोः स्त्रियां व्यङादिश्यते । अण कारीषगन्ध्या । (15) असंशयं पर्वतराजपुवति कुमारी। कुर्वे तदुर्वो पतिपुवि समिति नैषधे। मा भैषीः पुवि सौते व्रजति मम पुरो नैष दर दुरात्मेति महानाटके। पुत्रौव हर्ष हृदये तनोतोति च। तथाच पुत्रशब्दस्य कन्यायां इतिः-पात्मज स्तनयः मनुःसुतः पुवः स्त्रियां त्वमी। आहुहितरं सर्वे ऽपत्य तोकं तयोः समे इत्यमरात्। न यासयोरित्यव (१३।४५) वा सूतकापुवकावन्दारकाणामिति वात्र्तिकाच्च । यत्तु शारिवादिगणे पुवशब्दस्य पाठीऽ साम्प्रदायिको ऽना! वेति केषाञ्चिन् मतं तत् तु न सरादृतम् । (16) शिक्षित युवतिनैपुर्ण तयति कुमारसम्भवम् । तिरिति ङोपोऽपवाद इति वृत्तिकारः। कथं तहि यूनी काममयी दुनोति च मनो वैधव्यभावाद वधूरिति, यूनो वेशविधायिनी पतिभयाद वाला वधूम्बासिनौति च ? युवति र्युवती यूनौति विकाण्डशेषेऽपि ? अपाणि नीयम् । कथं युवती करनिर्मथितं दधीति भोजप्रबन्छे ? विषविषमा मधुरा हि युवत्य इति च ? यौतेः शवन्तान् डोपि युक्तीति भट्टीनिः। मर्वतोऽक्तिनादित्येक इति (३।४ ग) ङौषि युवतीति पुरुषोत्तम-माधवादयः ।##________________ भाषाहत्तिः। इञ् वाराह्या। अनार्षयोः किम् ? वासिष्ठी। गुरूपोत्तमयोः किम् ? औपगवी। विप्रभृतीनामचामन्तामुत्तमम् । तत्समीयमुपोत्तमम्। ७६। गोवावयवात। गोत्रावयवाः पुणिकादयः । तेभ्योऽणिजोः थङ ङादिश्यते । पौणिक्या। भौणिक्या। मौखा। ८०। क्रोड्यादिभ्यश्च । एभ्यः स्त्रियां व्यङ, स्यात् । क्रौद्या । लाया। देवदत्त्या । भोजात् क्षत्रियजाती। भोज्या । ८१। दैवयजिशौचिक्षिसात्यमुनिकाण्ठेविविभ्योऽन्यतर u स्थाम्। एभ्य इजः व्यङ् वा स्यात् । दैवयज्ञया। शौचवक्ष्या । पक्षे इतो मनुष्यजाते (४११ ६५) रिति डोष् । दैवयज्ञी । काण्ठेविती । पूर्ण: स्त्राधिकारः । २। समर्थानां प्रथमाहा। खार्थिकात् (५।४।१) प्रागयमधिकारः। समानां पदानां मध्ये सूत्रे प्रथम निर्दिष्टाहा सहिताः स्युः । वाग्रहणाद वाक्यञ्च । वक्ष्यति तस्थापत्यमिति (४।१।९२)। उपगोरपत्यमोपगवः । समर्थानां किम् ? कम्बलमुपगोरपत्यं देवदत्तस्येति । ८३। प्रागदीव्यतोऽण् । तेन दीव्यतीत्यतः ( ४।४।२) प्रागर्थेष्वाधिक्रियते। तथैवोदाहर्तव्यम् । ८४। अश्वपत्यादिभ्यश्च । एभ्योऽण् स्यात् । आखपतम् । गाणपतम् । पाशुपतम् । ख्ये प्राप्ते वचनम् । ८५। दित्यदित्यादिल्यपत्युत्तरपदामाः । एभ्योऽणपवादो ण्यः स्यात् । दितेः तिजन्ताद दैत्यः (17)। अदितेरपत्य(17) कथं दैतेय इति ? तिजन्ताद दितिशब्दात् कदिकारादतिन इति (४।१४५) डोषि क्लते स्त्रीभ्यो ढक (४।१।१२०)। अदितिशब्दादपि तिजन्नात् पूर्ववन् डौषि कृते ढक । आदितेयः। एवञ्चादितया दिविषद इति सिद्ध मित्याहः ।##________________ (४।१)। २१७ मादित्यः । आदित्यशब्दात् तस्यापत्यमादित्य्यम् । पत्यन्तात् । सैनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । (क) यमाञ्च । याम्यम् । (18) (ख) पृथिया जाजौ। पाथिवा पार्थिवी। (ग) देवस्य यजजौ । दैव्यं दैव्या । देवं देवी । (घ) बहिषष्टिलोपश्च । बहिर्भवो बाह्यः । (ङ) ईकक् च । बाहीकः । (च) स्थानोऽकारः। अश्वत्थामः । महास्थामः । (छ) लोनोऽपता बहुषु। अकार इत्येव । अर्दुलोमाः । बहुषु किम् ? औद्धलोमिः। औझुलोमी। बाह्वादिः । (ज) सर्वत्र गोरजादिप्रसङ्गे यत् । गव्यम् । ८६। उत्सादिभ्योऽज । एभ्योऽञ् स्यात् । औत्सः । औदपानः । ८७। स्त्रौपंसाभ्यां ननौ भवनात्। भवनात् (५।२।१) प्रागर्थेषु भवसमूहहितादिषु स्त्रिया नञ् पुसः सञ् स्यात् । पुसः संयोगान्त लोपः ( ८।२।२३) । “सङ्ग छ पौंस्नि स्त्रैणं माम् ।" कथं स्त्रीवत् पुवत् ? स्त्रीत्वं पुंस्त्वमिति च ? स्त्री पुंवच्चेति ( १।२।६६ ) निर्देशेनास्यानित्यत्वज्ञापनात् । ८। हिगोलुंगनपत्ये। दिगोः सम्बन्धिनः प्राग्दीव्यतीयतद्वितस्याजादेलुक् स्यात् । तत्र संस्कृतम् ( ४।४।३)। पञ्चकपालः । तदधीते तद ( ४।२।५८ )। दिवेदः । अनपत्ये किम् ? पाञ्चनापितिः । अजादेः किम् ? पञ्चगर्गरूप्यम् । ८। गोबेलुगचि। यस्कादिभ्यो गोत्र (२।४।६३) इत्यादिभिर्येषां लुगुक्तस्तेषामजादौ प्राग्दी (18) वार्तिक मिदं जयादित्यत मनार्षमित्येके । प्रयोगम्तु वर्त्तते यया याम्येन चाभवन् केशा बाहवी विपणुतेजसेति देवीमाहात्मे। याते चेतसि नाप्नुयाम शतशो याम्या: पुनर्यातना इति कुम्माजलावाचाय उदयनथ ।##________________ भाषात्तिः । व्यतीये कर्तव्ये स निषिद्याते। गर्गाणां छात्रा गार्गीयाः। श्रात्रेयीयाः । प्रचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् । ६०। यूनि लुक। अजादौ प्राग्दीव्यतीये कर्तव्ये यूनि विहितस्य लुक् स्यात् । अत इन (४।१।८५)। फाण्टाहृतिः। तस्यापत्यं युवा फाण्टाहृतः। फाण्टाहृतिमिमताभ्यां फिजी (४।१।१५०) । तस्य च्छात्राः । गणस्य लुक् । तत इञश्चेत्यण (४।२।११२) । फाण्याहृताश्छात्राः । ६१। फफिजोरन्यतरस्याम् । यूनि विहितयोः फ फिजोलग वा स्यात् । यजिजोश्चेति (४।१।१०१) फक्। गाायणः। तस्य छात्रा गार्गीया गाायणीया वा। अणो हाच इति फिज (४।१।१५६)। यास्कायनिः। तस्य च्छात्रा यास्कीया यास्कायनीया वा। ६२। तस्थापत्यम् । अत्रार्थे यथाविहितं प्रत्ययः स्यात् । औपगवः । दैत्यः । स्त्रैणः । भानोरपत्वं भानवः। आपादान्तमपत्याधिकारः । ३। एको गोवे। आद्यप्रकृत! वे एक एव प्रत्ययः स्यात् । उक्तञ्च भाथे एको गोत्र इति । गोत्रे एकः प्रथमशब्द एव प्रत्ययमुत्पादयतौति । गर्गस्य गोत्रापत्यं गायः । तत्युतोऽपि गार्ग्यः । ६४। गोवाट् यून्यस्त्रियाम् । यून्य पत्ये गोत्रादेव प्रत्ययः स्यात्। नान्यप्रकृतेः । वाल्यस्थापत्य युवा वात्यायन: । अस्त्रियां किम् ? वात्सी । युवसंज्ञेव निषियत इति स्मृतिः । ५। अत दूज। अदन्तादिन स्यात्। दाक्षिः। दाशरथिः । कथं प्रदीयतां दाशरथाय मैथिलीति ? तस्येद (४।३।१२०) मिति विवक्षायामण ।##________________ २१८ (४।१)। ६६। बाह्वादिभ्यश्च । बाह्वादेराकृतिगणादिज स्यात् । बाहविः । चौडिः । सौमित्रिः । औई. लोमिः । कार्णिः । ऋष्यणो (४।१।११४)ऽत्र बाधकः । ६७। सुधातुरकङ च । सुधातुरिज स्थादकङ् चान्तादेशः । सौधातकिः । (क) व्यासवरुड़निषादचण्डालविम्बानामिति वक्तव्यम् । वैयासकिः । वारुड़किः । नैषादकिः । चाण्डालकिः । वैम्बकिः । ४८। गोवे कुजादिभ्यश्चफञ्। कुजादेगोत्रापत्ये चफज स्यात् । ततः खार्थे जाः (५।३।११)। कौञ्जायन्यः । ब्रानायन्यः । गोले किम् ? कुञ्जस्यानन्तरापत्यं कौन्जिः । गोलापत्ये विधिः शिवाद्यणं यावत् (४।१।११२)। यस्तु गोत्रादेव विधीयते स तु यूनि बोद्धव्यः । ६६। नड़ादिभ्यः फक्। नड़ादर्गोत्रापत्ये फक स्यात् । नाड़ायनः । चारायणः। नड़। चर। उपक । लमक । शकट। कितव। अमुष्थ । ब्राह्मण । उदम्बर । नर । इतिक । (1) शलङ्गु शलङ्कञ्च । शालकायनः । १००। हरितादिभ्योऽञः । विदाद्यजन्ताहरितादे नि फक् स्यात् । हारितायनः । कौत्सायनः । १०१। यञिञोश्च । गोत्रे यौ यजिजौ तदन्तयो नि फक् स्यात् । वात्यायनः । दाक्षायणः । १०२। शरदच्छुनकदर्भाट् भृगुवत्साग्रायणेषु । एभ्यो भृग्वादौ गोत्रे फक् स्यात् । शारहतायनो भार्गवः । शौनकायनो पाझ्यः । दार्भायणोऽयमाग्रायणः ।##________________ २२० भाषाहत्तिः । १०३। द्रोणपर्वतजीवन्तादन्यतरस्याम् । ___ द्रोणादेगौनापत्ये फग् वा स्यात् । द्रोणायणो द्रौणिर्वा । पार्वतायन: पार्वतिर्वा । जैवन्तायनो जैवन्ति । १०४। अनुष्यानन्तर्य्य बिदादिभ्योऽज ।। बिदादेगौत्रेऽज स्यात् । बैदः । औब्वः । हारीतः । कश्यप। कुशिक । शुनक । शिग्रु। ये त्वऋषिशब्दाः पठ्यन्ते तेभ्योऽनन्तरापत्येऽज । पौत्रः । दौहित्रः । नानान्द्रः। (1) परस्त्री परशुञ्च । पारशवः । १०५। गर्गादिभ्यो यत्र । एभ्यो गोत्रापत्ये यज् स्यात् । गार्ग्यः । गर्ग । वत्म। लोहित । व्याघ्रपात् । कत । वृक्ष । शकल । कुण्डिनी। जमदग्नि । नृकुटि। शण्डिल | १०६ । मधुबभ्रोर्ब्राह्मणकौशिकयोः । आभ्यामनयोर्ट ञ् स्यात् ! माधव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः । १०७। कपिबोधादाङ्गिरसे । आभ्यामाङ्गिरसे यञ् स्यात् । काप्यः । बौध्यः । कपर्गादिपाठः फस्य सिद्ध्यर्थः । काप्यायनी। १०८। वताडाच्च । अस्मादाङ्गिरसे यञ् स्यात् । वातण्डः । १०६ । लुक् स्त्रियाम् । वतण्डात् स्त्रियां यत्रो लुक् स्यात् । वतण्डी। शारिवादिः (४।१।७३)। ११०। अश्वादिभ्यः फञ । अश्वादिभ्यो गोवे फञ् स्यात्। आश्वायन: । श्राविष्ठायनः। श्रानडह्यो गर्गादिः । तस्यापत्यमानडुह्यायनः । १११। भर्गात् वैगर्ते। भर्गात् फ स्यात् । भार्गायणः । वैगर्ने किम् ? भार्गि: । उक्त गोवे ।##________________ (४।१ )। २२१ ११२। शिवादिभ्योऽण् । शिवादिभ्योऽपत्यमानेऽण स्यात् । इजादेर्बाधा । शैवः । भौमः । गाङ्गः । सापत्नः । विश्रवसोऽपत्यमिति वाको विश्रवणरवणाभ्यां वृत्तिः । वैश्रवणो रावणः । ११३। अवाभ्यो नदौमानुषोभ्यस्तन्नामिकाभ्यः । नदीमानुषीनाम्रोऽण् स्यात् । ढको बाधा। यामुनः। ऐरावतः । मानुषीभ्यः । चैन्तितः। शैक्षितः । गौतमः। अवृद्धाभ्यः किम् ? चान्द्रभागेयः । वासवदत्तेयः । ११४। ऋष्यन्धकवृष्णिकुरुभ्यश्च । एभ्योऽण स्यात् । इजो बाधा । वासिष्ठः। वैवामित्रः। अन्धकात् । आन्धकः। खाफल्कः । वृष्ण:। वासुदेवः । आनिरुद्धः । कुरोः। नाकुलः । साहदेवः । अन्धकादिवंशा: केऽप्यनादयः । ११५। मातुरुत्संखाासम्भद्रपूर्वायाः ।। संख्यादिपूर्वाया मातुरण स्यात् । उच्चान्तादेशः । द्वैमातुरः । वैमातुरः । पाण्मातुरः । साम्मातुरः । भाद्रमातुरः । ११६। कन्यायाः कनीन च। कन्यायाः स्यादण कनीनादेशश्च । कानीनो व्यासः । ११७। विकर्णशुङ्गच्छगलाद् वत्सभरहानाविषु । एम्य एवम् स्यात्। वैकणों वात्स्यः । शौङ्गो भारद्वाजः। छागलोऽप्यात्रेयः । वत्सादिभि स्तदपत्यं लक्ष्यते । ११८। पौलाया वा। पीलाशब्दादण स्थाहा । पैल: पैलेयो वा। ११६। ढक् च मण्डूकात् । मण्डू कादण्ढको स्याताम् । मण्डू को माण्डू केयः । वेत्थेव । माण्डुकिः । १२०। स्त्रीभ्यो ढक्। स्त्रीप्रत्ययान्ताड् ढक् स्यात् । सौपर्णेयः । सौभद्रेयः । कौनकारयः ।##________________ २२२ भाषात्तिः । (क) वड़वाया वृषे वायः । ढक् स्यात् । वाडवेयो वृषः । (ख) अण् क्रुञ्चाकोकिलात् स्मृतः । क्रौञ्चः। कौकिलः । १२१ । हाचः। हाच स्तनामिकाया अणोऽपवादो ढक स्यात्। दात्तेयः । गोप्तेयः । पार्थस्तु शिवादिपाठात् । १२२ । इतश्चानिञः। इदन्ताद बची ढक् स्यात् । प्रात्रेयः । वैधेयः । अनिञः किम् ? दाक्षायणः । हाच इत्येव । अण। मारीचः । १२३ । शुधादिभ्यश्च । एभ्यो ढक् स्यात् । शौनेयः । लेखाभेयः। कावेयः । पाण्डवेयः । गाङ्गेयः । तिकादिरम्ययङ्गङ्गाशब्दः । ततो गाङ्गायनिरित्य के । १२४। विकर्णकुषीतकात काश्यपे । आभ्यामत्रापत्ये ढक् स्यात् । वैकर्णेयः । कौषीतकेयः । १२५ । ध्रुवो वुक् च । भुवो ढकि वुक् स्यात् । भौवेयः । १२६ । कलपाण्यादीनामिनङ । एभ्यो ढक् स्यादिनङ् चान्तादेशः। काल्याणिनेयः । सुभगा। दुर्भगा। ज्येष्ठा। मध्यमा । कनिष्ठा । रजको । बन्धको । परस्त्री। वलीवौति च। १२७। कुलटाया था। अस्या ढक स्यादिन वा। कौलटिनेयः कौलटेयो वा। कोलोरस्तु शीलहीनाया अपत्यविवक्षायाम् । १२८ । चटकाया ऐरक। स्यात् । चाटकैरः । (क) स्वापत्ये लुग वक्तव्यः । चटका।##________________ (४१)। २२३ १२६ । गोधाया ढक। १३० । पारगुदौचाम् । गोधाया अपत्य गौधेरः। गौधारः । गौधेयस्तु सभ्रादिपाठात् । १३१ । क्षुद्राभ्यो वा।। प्रङ्गशीलहीनाः क्षुद्राः । ताभ्यो ट्रक स्याहा । काणेरः कार्ययो वा। दामेरः दासेयो वा। १३२ । पिटष्वमुश्छण् । स्यात् । पैश्वस्रोयः । १३३ । ढकि लोपः। ढकि चान्त्यलोपः स्यात् । पैतृष्वसेयः । १३४। मादृष्वमुश्च । अस्याश्च तथा स्यात् । माष्वतीयः । माश्वमेयः । १३५ । चतुष्पाभ्यो ठञ्। स्यात् । अणादेर्बाधा । कामण्डलेयः । जाम्बेयः । १३६ । गृष्टयादिभ्यश्च । एभ्यो ढञ् स्यात् । गार्टेयः। मैत्रेयः । १३७ । राजश्वशुराद् यत् । आभ्यां यत् स्यात् । राजन्यः क्षत्रियः । श्वशर्यो देवरश्यालौ। १३८ । क्षत्राद् धः। स्यात् । क्षत्रियः । बातावभिधानम् । १३६ । कुलात् खः। कुलीनः। अाढयकुलीनः । १४० । अपूर्वपदादन्यतरस्यां यड. ढकजौ। अविद्यमानपूर्वपदात् कुलाद यढकजौ वा स्याताम् । कुल्यः कौलेयकः कुलीनो वा।##________________ २२४ भाषावृत्तिः । १४१ । महाकुलादखञौ । स्याताम् । माहाकुलः । माहाकुलोनः । वेत्येव । महाकुलीनः । १४२ । दुष्कुलाड ढक। स्यात् । दौष्कुलेयः । वेत्येव । दुष्कुलीनः । १४३ । स्वमुश्छः । स्यात् । स्वस्त्रीयः । १४४। भ्रातुर्व्यच्च । भ्रातुय॑त् स्यात् । छश्च । भ्राटव्यः । भ्रात्रीयो वा। १४५ । व्यन् सपत्ने। (19) भ्रातुरपत्ये शत्रौ व्यन् स्यात् । भ्राटव्यो दायादः। भ्राटव्यः कण्टक इतुापमानात् । १४६ । रेवल्यादिभ्यष्ठक । रेवत्यादेशणाट ठक् स्यात् । ढगादेर्बाधा । रैवतिकः । दीवारपालिकः । १४७। गोवस्त्रियाः कुत्सने ण च । गोत्र स्त्रीवचनामः स्यात् । ठक् च । गाया अपतंत्र गार्गों जाल्मो गार्गिको वा । कुत्सने किम् ? गार्गेयः । गोत्र इति किम् ? कारिकाया अपत्यं कारिकेयः । गोत्रापत्ये विधयो यूनि विज्ञेयाः । १४८। वाट ठक् सौवीरेषु बहुलम् । वृवात् सौवीरगोत्रात् कुत्सने ठक् स्यात् । भागवित्तिकः । पक्षे फक् । भागवित्तायन: । १४६। फेछ च। फित्रन्तात् सौवीरगोत्रात् कुत्सने छः स्यात् । ठक् च । तिकादिभ्यः फिज ( ४.१११५४ )। यामुन्दायनिः। तस्यापत्य यामुन्दायनीयः । यामुन्दायनिको वा । (1()) धान्यो धादिषावित्यमरः ।##________________ २२५ (४।१)। १५०। फाण्टाहृतिमिमताभ्यां णफिजौ। आभ्यां सौवीरेषु णफिजौ स्याताम् । फाण्याहृतः फाण्याहृतायनिः । मैमतो मैमतायनिः । १५१ । कुर्वादिभ्यो ण्यः ।। एभ्योऽपत्ये ख्यः स्यात् । कौरव्यः कौरव्यौ कौरव्याः। “कौरव्याः पशवः ।” कुरुशब्दोऽत्र मुनिवचन इत्याहुः । कुरु । गर्दभ । शकुनि । कवि । कपिजल। १५२। सेनान्तलक्षणकारिभाश्च । एभ्यो ण्यः स्यात् । सेनान्तात् । हारिषेण्यः । माहामन्यः । लाक्षण्यः । कारिशब्दः शिल्पिवचनः । तान्तुवाव्यः । कौम्भकार्यः । १५३। उदौचामित्र । तेभ्य उदीचामित्र स्यात् । माहासे निः । लाक्षणिः । तान्तुवायिः । १५४। तिकादिभाः फिञ । एभ्योऽपत्ये फिज स्यात् । तैकायनिः । कौरव्यायणिः । कैतवायनिः । १५५। कौशलाकार्माय भाच्च । (क) दगुकोशलकारच्छागबषाणां (20) युड् वादिष्टस्येति स्मृत्यन्तरम् । एभ्योऽपत्ये फित्र स्यात् । युट् चागमः । दागव्यायनिः। कौशल्यायनिः । कार्माायणिः । छाग्यायनिः । वार्थायणिः । १५६ । अणो वचः । अस्मन्ताद घचः फिज स्यात् । काीयणिः । यास्कायनिः । १५७। उदौचां वृद्धादगोवात् । वृहादुदीचां मते फिज स्यात् । आमगुप्तायनिः। शालगुप्तायनिः । कारिवचनादपि। परत्वात् । नापितायनिः। अन्येषां मते आमगुप्तिः । वृहात् किम् । याज्ञदत्तिः । अगोत्रात् किम् ? औपगविः । (20) गलेति पाठान्तरम् । तव च्छागल्यायनिरित्युदाहरणम् । २८##________________ २२६ भाषाहत्तिः । १५८। वाकिनादौनां कुक च । वाकिनादेरुदीचां मते फिज स्यात् । कुगागमश्च । वाकिनकायनिः । काट्यकायनिः । अन्येषां वाकिनिः। कार्कटियः । १५८। पुत्रान्तादन्यतरस्याम् । पुत्रान्ताद बद्धात् फिन वा स्यात् । कुक् च वा। वात्मीपुत्रकायणिः । वात्मीपुत्रायणि: । वात्सीपुत्रिर्वा । १६०। प्राचामउदात् फिन् बहुलम् । अहवात् फिन् स्यात् । ग्लुचुकायनि: । प्राचां किम् ? ग्लौचुकिः । बाहुल्यानेह। दाक्षिः। १६१ । मनोर्जातावञयतौ षुक् च। मनोरञ्यतौ स्यातां षुक् च जातिश्चेत् । मानुषः । मनुष्थः । माणवस्तूपसंख्यानात् (21)। १६२। अपत्य पौत्रप्रभृति गोत्रम् । पौत्राद्यपत्य गोत्रमुच्यते । गर्गस्यापत्य पौत्रादारभ्य गायः । पौत्रप्रभृति किम् ? अनन्तरापत्ये गार्गिः। १६३ । जीवति तु वंश्ये युवा। पिटपितामहादौ वंश्ये जीवति पौत्रप्रभृतेरपत्य युवा स्यात् । न गोत्रम् । गर्गे गार्गों गायें वा जीवति गार्ग्यस्थापत्य युवा गाायणः । मृते तु गार्ग्य एव । पौत्रप्रभृतीति षष्ठयान विपरिणम्यते । १६४। धातरि च ज्यायसि । ज्येष्ठे भ्रातरि जीवति पौत्रादरपत्य युवा स्यात् । ज्येष्ठे भ्रातरि जीवति कनीयान् भ्राता गार्गायणः । (21) तथाच श्लोकवात्ति कम्---"अपत्ये कुत्सिते मूढ़े मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्य सेन सिध्यति माणवः” ॥ १ ॥ इति । कनि माणवक इति । अनधीतवेदत्वान् मढ़त्वम् । विहिताकरणात् प्रतिषिद्ध. मेवनाव कुत्मितत्वम् । जातो किम् ? अपत्यार्थ त्वण गोव। मानवः । मानवी प्रजा ।##________________ (४१)। २२७ १६५। वान्यस्मिन् सपिण्डे स्थविरतरे जीवति । सप्तमपुरुषावधिज्ञातयः सपिण्डाः (22)। तत्र भ्रातुरन्यस्मिन्नपि सपिण्डे वृहतर जीवति पौवादेरपत्यं जीवदेव युवसंज्ञक वा स्यात्। पिटव्ये पितामहे वा जीवति गाायणो गायों वा। स्थविरतराभावे गार्ग्य एव । १६६ । हड्तस्य च पूजायाम् । गोत्रमेव पूर्वाचार्ये वृद्वमुच्यते। तस्य पूजायां युवसंज्ञा वा स्यात्। सभवान् गाायणो गार्यों वा। १६७। यूनश्च कुत्सायाम् । युवसंज्ञा वा स्यात्। गाायणो जाल्मो गाग्र्यों वा । यः पितरि जीवति स्वतन्त्रः स जाल्मः । उक्ता यवसंज्ञा । १६८। जनपदशब्दात् क्षत्रियादञ्। जनपदशब्दात् क्षत्रियवचनादपत्येऽञ् स्यात् । पाञ्चालः । ऐक्ष्वाकः । वेदेहः। जनपदात् किम् ? पौरवः । १६६ । साल्वेयगान्धारिभाञ्च । आभ्यामज स्यात् । साल्वेयः । गान्धारः । १७०। मगधकलिङ्गसूरमसादण । धचो मगधादेवाण स्यात् । अञो बाधा। आङ्गः। वाङ्गः। सौह्मः । मागधः । कालिङ्गः। सौरमसः । १७१। युद्धेतकोशलाजादाञ जाङ । वृदादिदन्तात् कोशलाजादाभ्याञ्च जाङ स्यात् । आम्बष्ठयः । आवन्त्यः । कौन्त्यः । कौशल्यः । आजाद्यः । (क) जनपदात् पाण्डोर्डयण वक्तव्यः । पाण्ड्यः । जनपदात् किम् ? महाभारतपाण्डो: पाण्डव एव । नहि तस्य पाण्डुर्देशः । (22) लेपभाजश्चतुर्थाद्याः पिवाद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां मापिण्डा साप्त पौरुषम् ॥ १॥ इति मात्स्ये । सपिडता तु पुरुष सप्तमे विनिवर्तत इति मानव च ।##________________ २२६ भाषात्तिः । १७२ । कुरुनादिभयो ण्यः । कुरोः क्षत्रियाननप्रदान कारादेश्च ण्यः स्यात् । कौरव्यः कौरव्यौ कुरवः । "चिराय तस्मिन् कुरवश्वकासति ।” नैधन्यः। नेषध्यः। कथं माघे "परिरभिरे कुकुरकौरवस्त्रिय” इति । तथा वेणीसंहार "रक्ष्यन्तां कौरवा" इति ? अजनपदविवक्षयेटेके । विषयों देश ( ४।२।५२ ) इत्यणि तात्स्थ्यादित्यन्ये । तस्येदमिति (४।३।१२०) विवक्षयेत्यपरे । १७३। साल्वावयवप्रत्यग्रथकलकूटाश्मकादिन । साल्वावयवा उदुम्बरादयः षट् (23) । तेभ्यः प्रत्यग्रथादेश्चेत्र, स्यात् । औदुम्बरिः । यौगन्धरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । १७४। ते तद्राजाः । तेऽञादयस्तद्राजसंज्ञकाः स्यः । पञ्चालानां राजा पाञ्चालः। कौरव्यः । औदुम्बरिः। (क) क्षत्रियसमानशब्दाजनपदात् तस्य राजन्यपत्यवत्। उक्ताः प्रत्ययास्तस्यापत्यमितिवद् राजनि च भवन्ति । पञ्चालानामपत्यानि राजानो वा पञ्चालाः। वङ्गाः । अवन्तयः । कुरवः। तद्राजस्येति ( २।४।६२ ) बहुषु लुक् । १७५ । कम्बोजाल्लुक। कम्बोजादिभ्यस्तद्राजस्य लुगवचनमिति स्मृतिः । कम्बोजानामपत्य राजा वा कम्बोजः । चोलः । शकः । केरलः । १७६ । स्त्रियामवन्तिकुन्तिकुरुभाश्च । एभ्यः स्त्रियां तद्राजस्य लक स्यात् । इयमवन्ती । कुन्ती। कुरूः । १७७। अतश्च । अकारस्य तद्राजस्य स्त्रियां लुक् स्यात्। शूरसेनी। मद्री। दरत् । इड़विट। अतः किम् ? आम्बष्ठया । यङवाए (४।१।७४)। (23) "उदुम्बरास्ति लखला मटकारा युगन्धराः । भलिङ्गाः शग्दण्डाय सान्त्रावयवसंज्ञिताः" ॥ १॥ इति काशिका।##________________ (४।१)। २२८ १७८। न प्राच्यभर्गादियोधयादिभाः। एभ्योऽतश्चेति (४।१:१७७) लुङ् नास्ति । प्राच्यात् । पाञ्चाली। वैदेही। मागधी । आङ्गी। वाङ्गी। भर्गादेः । भार्गी। कैकेयी । “कैकेयो लघयिथते प्रियसुताम् ।” कथं "प्राक् केकयीतो भरतस्ततोऽभूदिति" ? आद्यप्रकतेरेव कुलहारेण सोऽयमिति स्वीकृतेः। शारिवाद्यजो डीनिति (४।११७३) भागवृत्तिः (24) । यौधेयादिभ्यः पञ्चमेऽध्याये तद्राजमजं वक्ष्यति । तस्याप्यतश्चेति (४।१।१७७) लुक् प्राप्तो निषिध्यते । यौधेयौ । शौनेयी । इत्यपत्याधिकार: सम्पूर्णः । इति महामहोपाध्यायश्रीपुरुषोत्तमदेवस्य भाषावृत्ती चतुर्थाध्यायस्य प्रथमः पादः ॥३३॥