(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

विश्वस्वास्थ्यसंस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
विश्वस्वास्थ्यसंस्थायाः मुख्यकार्यालयः जिनीवा

विश्वस्वास्थ्यसंस्था (World Health Organization (WHO)) संयुक्तराष्टाणां (United Nations) अङ्गभूता विशिष्टसंस्था या च अन्ताराष्ट्रियस्तरे सार्वजनिकस्वास्थ्यविषये आस्थायुता वर्तते । १९४८ तमे वर्षे एप्रिल्मासस्य ९ दिनाङ्के स्विट्सेर्लेण्ड्देशस्य जिनीवानगरे इयं संस्था समारब्धा । इयं संयुक्तराष्ट्रवर्धनगणस्य सदस्या वर्तते ।

मसूरिकारोगस्य (smallpox) निवारणे विश्वस्वास्थ्यसंस्था अत्यन्तं प्रमुखं पात्रं वहति । एड्स्, मलेरिया, कुष्ठरोगः इत्यादीनां साङ्क्रामिकरोगाणां निवारणम्, उत्तमाहारसेवनं, पौष्टिकांशः, स्वास्थ्यशिक्षणम् इत्यादीनि अस्याः संस्थायाः लक्ष्यभूतानि सन्ति । एप्रिल्मासस्य ७ दिनाङ्कः विश्वस्वास्थ्यदिनत्वेन आचर्यते ।

सम्बद्धाः लेखाः