(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
2804:45E4:8029:EA00:E9B8:9424:1BD2:2122 (talk) द्वारा कृता 477676 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''श्रीरङ्गं श्रीनिवास राव'''
श्रीरङ्गमश्रीनिवासरावः श्रीश्री इति नाम्ना लोकप्रियः प्रखरः तेलुगुकविः, गीतकारः, दार्शनिकः च आसीत् यः भारतस्य आन्ध्रप्रदेशस्य साहित्यिकसांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवान् १९१० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के विशाखापत्तनम्-मण्डले जन्म प्राप्य श्रीश्री-साहित्ययात्रा अन्ततः आधुनिकतेलुगु-काव्यस्य अग्रणीषु अन्यतमः भवितुम् अर्हति स्म । साहित्ये तस्य योगदानं सामाजिकपरिवर्तनस्य वकालतया च तेलुगुभाषिप्रदेशेषु ततः परं च सः प्रतिष्ठितः व्यक्तिः अभवत् ।


प्रारम्भिकजीवनं तथा स्वरूपात्मकवर्षम् : १.
निगमकानूनम् (व्यापारकानूनम्, कम्पनीकानूनम् अथवा उद्यमकानूनम् इति अपि ज्ञायते) व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च नियन्त्रयति कानूनस्य निकायः निगमसम्बद्धं विधिव्यवहारं, निगमसिद्धान्तं वा इति पदं निर्दिशति । निगमन्यायः प्रायः निगमस्य जीवनचक्रात् प्रत्यक्षतया निष्पन्नविषयेषु सम्बद्धस्य नियमस्य वर्णनं करोति । व्यापारिकसङ्गठनानां नियमः मूलतः इङ्ग्लैण्डस्य सामान्यनियमात् उत्पन्नः, २० शताब्द्यां च महत्त्वपूर्णः विकासः अभवत् । एवं निगमस्य निर्माणं, वित्तपोषणं, शासनं, मृत्युः च समाविष्टाः सन्ति । यद्यपि शेयरस्वामित्वेन, पूंजीबाजारेण, व्यापारसंस्कृतेः नियमैः च मूर्तरूपं कृत्वा निगमशासनस्य सूक्ष्मप्रकृतिः भिन्ना अस्ति तथापि अनेकेषु न्यायक्षेत्रेषु समानाः कानूनीलक्षणाः कानूनीसमस्याः च विद्यन्ते निगमकानूनं निगमाः, निवेशकाः, भागधारकाः, निदेशकाः, कर्मचारीः, ऋणदातारः, अन्ये च हितधारकाः यथा उपभोक्तारः, समुदायः, पर्यावरणं च परस्परं कथं संवादं कुर्वन्ति इति नियन्त्रयति यद्यपि कम्पनी अथवा व्यापारकानूनपदस्य बोलचालस्य उपयोगः निगमकानूनस्य सह विनिमयरूपेण भवति तथापि व्यापारकानूनपदस्य अधिकतया वाणिज्यिककानूनस्य व्यापकसंकल्पनाः निर्दिश्यन्ते, अर्थात् वाणिज्यिकव्यापारसम्बद्धप्रयोजनैः क्रियाकलापैः च सम्बद्धः कानूनः केषुचित् सन्दर्भेषु अस्मिन् निगमशासनसम्बद्धाः विषयाः अथवा वित्तीयकानूनसम्बद्धाः विषयाः अपि अन्तर्भवन्ति । यदा निगमकानूनस्य विकल्परूपेण उपयुज्यते तदा व्यापारकानूनस्य अर्थः व्यावसायिकनिगमेन (अथवा व्यावसायिकउद्यमैः) सम्बद्धः कानूनः, यत्र पूंजीसंग्रहणं, कम्पनीनिर्माणं, सर्वकारेण सह पञ्जीकरणं च इत्यादीनां क्रियाकलापः अपि अन्तर्भवति । शिक्षाविदः व्यावसायिक उद्यमानाम् सार्वत्रिकानि चत्वारि कानूनी लक्षणानि चिनोति। एते सन्ति- १. निगमस्य पृथक् कानूनी व्यक्तित्वं (व्यक्तिसदृशरीत्या अपराधस्य अनुबन्धकानूनस्य च प्रवेशः) भागधारकाणां सीमितदायित्व (भागधारकस्य व्यक्तिगतदायित्वं निगमे तेषां भागानां मूल्ये सीमितं भवति) हस्तांतरणीयभागाः (यदि निगमः "सार्वजनिककम्पनी" अस्ति तर्हि भागानां व्यापारः स्टॉक एक्सचेंज इत्यत्र भवति) एकस्य बोर्डसंरचनायाः अन्तर्गतं प्रत्यायोजितं प्रबन्धनम्; संचालकमण्डलं कम्पनीयाः दैनन्दिनप्रबन्धनं कार्यकारीभ्यः प्रत्याययति । व्यापकरूपेण उपलब्धः उपयोक्तृ-अनुकूलः च निगम-कानूनः व्यावसायिक-प्रतिभागिनः एतानि चत्वारि कानूनी-लक्षणं धारयितुं तथा च व्यवसायरूपेण व्यवहारं कर्तुं समर्थं करोति एवं निगम-कानूनम् त्रयाणां स्थानिक-अवसरवादानाम् प्रतिक्रिया अस्ति : प्रबन्धकानां भागधारकाणां च मध्ये, नियन्त्रण-अनियंत्रित-शेयरधारकाणां मध्ये विग्रहाः; तथा भागधारकाणां अन्येषां च अनुबन्धात्मकसमकक्षानां (ऋणदातृणां कर्मचारिणां च सहितम्) मध्ये। निगमः सम्यक् कम्पनी इति वक्तुं शक्यते; तथापि कम्पनी निगमः इति न वक्तव्यः, यस्य विशिष्टलक्षणं भवति । संयुक्तराज्ये कम्पनी पृथक् कानूनी संस्था भवितुम् अर्हति वा न वा, प्रायः "दृढः" अथवा "व्यापारः" इति पर्यायरूपेण उपयुज्यते । ब्लैक्स् लॉ डिक्शनरी इत्यस्य अनुसारं अमेरिकादेशे कम्पनीयाः अर्थः "निगमः — अथवा, न्यूनतया, एकः संघः, साझेदारी अथवा संघः — यः औद्योगिकं उद्यमं करोति साझेदारी अधिनियमेन १८९०), अथवा न्यासैः (यथा पेन्शनकोषः), अथवा गारण्टीद्वारा सीमिताः कम्पनयः (यथा केचन सामुदायिकसङ्गठनानि वा दानसंस्थाः वा)। निगमकानूनः ताभिः कम्पनीभिः सह व्यवहारं करोति ये सार्वभौमराज्यस्य अथवा तेषां उपराष्ट्रीयराज्यस्य निगमकानूनस्य अथवा कम्पनीकानूनस्य अन्तर्गतं निगमिताः अथवा पञ्जीकृताः सन्ति । निगमस्य परिभाषाविशेषता तस्य स्वामित्वं येषां भागधारकाणां कृते कानूनी स्वातन्त्र्यं भवति । निगमन्यायस्य अन्तर्गतं सर्वेषां आकारानां निगमानाम् पृथक् कानूनी व्यक्तित्वं भवति, यस्य भागधारकाणां कृते सीमितं असीमितं वा दायित्वं भवति । भागधारकाः निदेशकमण्डलस्य माध्यमेन कम्पनीं नियन्त्रयन्ति यत् सामान्यतया निगमस्य दैनन्दिनकार्यक्रमस्य नियन्त्रणं पूर्णकालिककार्यकारीं प्रति प्रत्याययति भागधारकाणां हानिः, परिसमापनस्य सन्दर्भे, निगमे तेषां भागिदारीपर्यन्तं सीमितं भवति, निगमस्य ऋणदातृभ्यः अवशिष्टानां ऋणानां कृते ते उत्तरदायी न भवन्ति अयं नियमः सीमितदायित्वम् इति कथ्यते, अतः एव निगमानाम् नाम "Ltd" इति समाप्तं भवति । अथवा "Inc" इत्यादिः कश्चन प्रकारः । अथवा "plc." प्रायः सर्वेषु कानूनीव्यवस्थासु[येषु?] निगमानाम् कानूनी अधिकाराः दायित्वं च व्यक्तिनां समानाः एव सन्ति । केषुचित् न्यायक्षेत्रेषु एतत् निगमानाम् वास्तविकव्यक्तिनां राज्यस्य च विरुद्धं मानवअधिकारस्य प्रयोगं कर्तुं शक्नोति, तथा च ते मानवअधिकारस्य उल्लङ्घनस्य उत्तरदायी भवितुम् अर्हन्ति यथा ते तस्य सदस्यैः निगमप्रमाणपत्रं प्राप्य अस्तित्वे "जन्म" भवन्ति तथा ते दिवालियापनस्य धनहानिः कृत्वा "मृताः" भवितुम् अर्हन्ति । निगमाः आपराधिक-अपराधेषु अपि दोषी भवितुम् अर्हन्ति, यथा निगम-धोखाधड़ी, निगम-निष्कासनं च ।
श्रीरंगम श्रीनिवासरावः आन्ध्रप्रदेशस्य विशाखापत्तनम्मण्डलस्य लघुग्रामे मध्यमवर्गीयब्राह्मणकुटुम्बे जन्म प्राप्नोत् । तस्य पिता श्रीरङ्गमवेङ्कटाचार्युलुः शिक्षकः आसीत्, श्रीश्रीः प्रारम्भिकशिक्षायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । श्रीश्रीः अल्पवयसादेव काव्यसाहित्यप्रति स्वाभाविकप्रवृत्तिं प्रदर्शयति स्म ।
https://en.wikipedia.org/wiki/Corporate_law

[[File:Company law act.jpg|Company law act]]
१५ वर्षे श्रीश्री उच्चाध्ययनार्थं विशाखापत्तनम् नगरं गतवान् । अस्मिन् एव काले सः भिन्न-भिन्न-साहित्य-रूपाणां अन्वेषणं आरब्धवान्, काव्य-प्रति आकृष्टः च अभवत् । तस्य प्रारम्भिकाः कृतीः रोमान्टिकविषयैः प्रकृत्या च प्रभाविताः आसन्, येषु कवित्वेन तस्य भावात्मकगहनता, संवेदनशीलता च प्रदर्शिता ।

तेलुगु साहित्यिक दृश्ये प्रवेशः : १.
श्रीश्री इत्यस्य साहित्यपराक्रमः स्वसमयस्य प्रमुखानां तेलुगुलेखकानां कविनां च ध्यानं आकर्षितवान् । तस्य प्रारम्भिकसाहित्ययोगदानं साहित्यिकपत्रिकासु वृत्तपत्रेषु च प्रकाशितम्, येन पाठकैः सहलेखकैः च शीघ्रमेव तस्य मान्यता, प्रशंसा च प्राप्ता

१९३७ तमे वर्षे श्रीश्री इत्यस्य तेलुगुसाहित्यक्षेत्रे औपचारिकप्रवेशं कृत्वा "कविता" (कविता) इति काव्यसङ्ग्रहः प्रकाशितः । अस्मिन् संग्रहे काव्यानि प्रेम, प्रकृतिः, मानवीयभावनानां विषयान् स्पृशन्ति स्म, येन कविस्य गहनसहानुभूतिः, मानवस्य स्थितिः च अवगमनं च प्रकाशितम्

प्रगतिशील लेखक आन्दोलनम् : १.
१९३०-१९४० तमे दशके भारते प्रगतिशीललेखक-आन्दोलनस्य उदयः अभवत्, यत् साहित्यस्य माध्यमेन सामाजिकविषयाणां सम्बोधनं कर्तुं प्रयतमानं साहित्यिकं सामाजिकं च आन्दोलनं जातम् । सामाजिकसमानतायाः न्यायस्य च आदर्शैः प्रेरितः श्रीश्री आन्दोलनेन सह सङ्गतिं कृत्वा आन्ध्रप्रदेशे तस्य प्रमुखेषु व्यक्तिषु अन्यतमः अभवत् ।

प्रगतिशीललेखक-आन्दोलनेन सह तस्य संलग्नतायाः कारणेन श्रीश्रीः स्वसमयस्य सामाजिक-आर्थिक-राजनैतिक-विषयेषु गभीरतरं गभीरताम् अवाप्तवान् । सः उत्पीडितानां दुर्दशा, श्रमिकवर्गस्य संघर्षाः, सामाजिकसुधारस्य आवश्यकता च विषये भावेन लिखितवान् । समाजे सकारात्मकपरिवर्तनं आनेतुं तस्य प्रतिबद्धतां प्रतिबिम्बयन् तस्य काव्यं अधिकं क्रान्तिकारीं सुधारात्मकं च स्वरं गृहीतवती ।

क्रान्तिकारी काव्य : १.
श्रीश्रीस्य साहित्ययात्रायां १९३८ तमे वर्षे तस्य प्रतिष्ठितकाव्यसङ्ग्रहस्य "महाप्रस्थानम्" (महानयात्रा) प्रकाशनेन आमूलकपरिवर्तनं जातम् ।एषा कृतिः आधुनिकतेलुगुकाव्ये जलविभाजनक्षणं चिह्नितवान्, यतः एषा पारम्परिकमान्यताभ्यः विच्छिद्य अन्वेषणं कृतवती नवीन विषयगत भूभाग। "महाप्रस्थानम्" तीव्रराग-उत्साहात् आरभ्य गहन-निराशा-अस्तित्व-चिन्तन-पर्यन्तं विस्तृताः भावाः समाविष्टाः आसन् ।

"महाप्रस्थानम्" इत्यस्मिन् काव्येषु औपनिवेशिकशासनेन, सामाजिकविषमताभिः, युद्धस्य आविर्भूतेन भूतेन च ग्रस्तस्य पीढीयाः कुण्ठां, आक्रोशं च व्यक्तं कृत्वा कालस्य सारं गृहीतम् अस्मिन् संग्रहे कविस्य स्वस्य आत्म-आविष्कारस्य, दार्शनिक-जिज्ञासायाः च यात्रा अपि प्रतिबिम्बिता आसीत् ।

"महाप्रस्थानम्" तत्क्षणिकं सनसनीभूतं जातम्, तेलुगुसाहित्ये च कालातीतं शास्त्रीयं मन्यते । पुस्तकस्य स्थायिलोकप्रियता अस्य शक्तिशालिनः भाषा, उद्दीपकप्रतिबिम्बं, विविधपृष्ठभूमिकानां पाठकैः सह प्रतिध्वनितुं क्षमता च अस्ति ।

विषयाः दर्शनं च : १.
श्रीश्रीस्य काव्यं जीवनस्य, प्रेमस्य, मानवसम्बन्धस्य च जटिलतानां अन्वेषणं कृत्वा विस्तृतविषयेषु गहनतया गतः । सः प्रकृतेः सौन्दर्यस्य, सामान्यजनसङ्घर्षस्य च चित्रणं कर्तुं तथैव निपुणः आसीत् । कविस्य श्लोकाः तात्कालिकतायाः भावेन ओतप्रोताः आसन्, पाठकान् स्वसामाजिकविवेकं जागृत्य अधिकन्यायपूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणे सक्रियभूमिकां ग्रहीतुं आग्रहं कुर्वन्ति स्म

तस्य दर्शने मानवतावादस्य, आदर्शवादस्य, प्रकृतेः प्रति गहनः आदरस्य च मिश्रणं समावेशितम् आसीत् । श्रीश्री मानवतायाः सहजसद्भावे तस्य आत्मसुधारक्षमतायां च विश्वासं करोति स्म । सः समाजस्य व्रणानां निवारणाय, समाजस्य विभिन्नवर्गाणां मध्ये अन्तरं पूरयितुं प्रेमस्य सहानुभूतेः च सामर्थ्यस्य दृढं विश्वासं प्रकटितवान् ।

प्रकृतेः सौन्दर्यस्य, मानवभावनासु तस्य गहनप्रभावस्य च विषये कविस्य कृतीषु अपि तस्य आकर्षणं प्रतिबिम्बितम् आसीत् । तस्य श्लोकेषु प्रायः परिदृश्यानां वैभवः, परिवर्तनशीलऋतुः, प्राकृतिकजगतः आश्चर्यं च आचरन्ति स्म ।

काव्यात् परम् : चलचित्रे नाट्यशास्त्रे च योगदानम् : १.
साहित्ये स्वस्य योगदानस्य अतिरिक्तं श्रीश्रीः चलच्चित्र-नाट्य-जगति अपि महत्त्वपूर्णं प्रभावं कृतवान् । सः तत्कालीनप्रसिद्धैः चलच्चित्रनिर्मातृभिः अभिनेताभिः च सहकार्यं कृत्वा अनेकेषां तेलुगुचलच्चित्रेषु संवादं गीतं च लिखितवान् । चलच्चित्रेषु तस्य गीतात्मकयोगदानेन न केवलं कलात्मकमूल्यं वर्धितम् अपितु शक्तिशालिनः सामाजिकसन्देशाः अपि प्रसारिताः ।

एकः नाटककारः इति नाम्ना श्रीश्रीः अनेकानि चिन्तनप्रदानि नाटकानि लिखितवान् यत्..श्रीरङ्गमश्रीनिवासरावः श्रीश्री इति नाम्ना लोकप्रियः प्रखरः तेलुगुकविः, गीतकारः, दार्शनिकः च आसीत् यः भारतस्य आन्ध्रप्रदेशस्य साहित्यिकसांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवान् १९१० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के विशाखापत्तनम्-मण्डले जन्म प्राप्य श्रीश्री-साहित्ययात्रा अन्ततः आधुनिकतेलुगु-काव्यस्य अग्रणीषु अन्यतमः भवितुम् अर्हति स्म । साहित्ये तस्य योगदानं सामाजिकपरिवर्तनस्य वकालतया च तेलुगुभाषिप्रदेशेषु ततः परं च सः प्रतिष्ठितः व्यक्तिः अभवत् ।

प्रारम्भिकजीवनं तथा स्वरूपात्मकवर्षम् : १.
श्रीरंगम श्रीनिवासरावः आन्ध्रप्रदेशस्य विशाखापत्तनम्मण्डलस्य लघुग्रामे मध्यमवर्गीयब्राह्मणकुटुम्बे जन्म प्राप्नोत् । तस्य पिता श्रीरङ्गमवेङ्कटाचार्युलुः शिक्षकः आसीत्, श्रीश्रीः प्रारम्भिकशिक्षायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । श्रीश्रीः अल्पवयसादेव काव्यसाहित्यप्रति स्वाभाविकप्रवृत्तिं प्रदर्शयति स्म ।

१५ वर्षे श्रीश्री उच्चाध्ययनार्थं विशाखापत्तनम् नगरं गतवान् । अस्मिन् एव काले सः भिन्न-भिन्न-साहित्य-रूपाणां अन्वेषणं आरब्धवान्, काव्य-प्रति आकृष्टः च अभवत् । तस्य प्रारम्भिकाः कृतीः रोमान्टिकविषयैः प्रकृत्या च प्रभाविताः आसन्, येषु कवित्वेन तस्य भावात्मकगहनता, संवेदनशीलता च प्रदर्शिता ।

तेलुगु साहित्यिक दृश्ये प्रवेशः : १.
श्रीश्री इत्यस्य साहित्यपराक्रमः स्वसमयस्य प्रमुखानां तेलुगुलेखकानां कविनां च ध्यानं आकर्षितवान् । तस्य प्रारम्भिकसाहित्ययोगदानं साहित्यिकपत्रिकासु वृत्तपत्रेषु च प्रकाशितम्, येन पाठकैः सहलेखकैः च शीघ्रमेव तस्य मान्यता, प्रशंसा च प्राप्ता

१९३७ तमे वर्षे श्रीश्री इत्यस्य तेलुगुसाहित्यक्षेत्रे औपचारिकप्रवेशं कृत्वा "कविता" (कविता) इति काव्यसङ्ग्रहः प्रकाशितः । अस्मिन् संग्रहे काव्यानि प्रेम, प्रकृतिः, मानवीयभावनानां विषयान् स्पृशन्ति स्म, येन कविस्य गहनसहानुभूतिः, मानवस्य स्थितिः च अवगमनं च प्रकाशितम्

प्रगतिशील लेखक आन्दोलनम् : १.
१९३०-१९४० तमे दशके भारते प्रगतिशीललेखक-आन्दोलनस्य उदयः अभवत्, यत् साहित्यस्य माध्यमेन सामाजिकविषयाणां सम्बोधनं कर्तुं प्रयतमानं साहित्यिकं सामाजिकं च आन्दोलनं जातम् । सामाजिकसमानतायाः न्यायस्य च आदर्शैः प्रेरितः श्रीश्री आन्दोलनेन सह सङ्गतिं कृत्वा आन्ध्रप्रदेशे तस्य प्रमुखेषु व्यक्तिषु अन्यतमः अभवत् ।

प्रगतिशीललेखक-आन्दोलनेन सह तस्य संलग्नतायाः कारणेन श्रीश्रीः स्वसमयस्य सामाजिक-आर्थिक-राजनैतिक-विषयेषु गभीरतरं गभीरताम् अवाप्तवान् । सः उत्पीडितानां दुर्दशा, श्रमिकवर्गस्य संघर्षाः, सामाजिकसुधारस्य आवश्यकता च विषये भावेन लिखितवान् । समाजे सकारात्मकपरिवर्तनं आनेतुं तस्य प्रतिबद्धतां प्रतिबिम्बयन् तस्य काव्यं अधिकं क्रान्तिकारीं सुधारात्मकं च स्वरं गृहीतवती ।

क्रान्तिकारी काव्य : १.
श्रीश्रीस्य साहित्ययात्रायां १९३८ तमे वर्षे तस्य प्रतिष्ठितकाव्यसङ्ग्रहस्य "महाप्रस्थानम्" (महानयात्रा) प्रकाशनेन आमूलकपरिवर्तनं जातम् ।एषा कृतिः आधुनिकतेलुगुकाव्ये जलविभाजनक्षणं चिह्नितवान्, यतः एषा पारम्परिकमान्यताभ्यः विच्छिद्य अन्वेषणं कृतवती नवीन विषयगत भूभाग। "महाप्रस्थानम्" तीव्रराग-उत्साहात् आरभ्य गहन-निराशा-अस्तित्व-चिन्तन-पर्यन्तं विस्तृताः भावाः समाविष्टाः आसन् ।

"महाप्रस्थानम्" इत्यस्मिन् काव्येषु औपनिवेशिकशासनेन, सामाजिकविषमताभिः, युद्धस्य आविर्भूतेन भूतेन च ग्रस्तस्य पीढीयाः कुण्ठां, आक्रोशं च व्यक्तं कृत्वा कालस्य सारं गृहीतम् अस्मिन् संग्रहे कविस्य स्वस्य आत्म-आविष्कारस्य, दार्शनिक-जिज्ञासायाः च यात्रा अपि प्रतिबिम्बिता आसीत् ।

"महाप्रस्थानम्" तत्क्षणिकं सनसनीभूतं जातम्, तेलुगुसाहित्ये च कालातीतं शास्त्रीयं मन्यते । पुस्तकस्य स्थायिलोकप्रियता अस्य शक्तिशालिनः भाषा, उद्दीपकप्रतिबिम्बं, विविधपृष्ठभूमिकानां पाठकैः सह प्रतिध्वनितुं क्षमता च अस्ति ।

विषयाः दर्शनं च : १.
श्रीश्रीस्य काव्यं जीवनस्य, प्रेमस्य, मानवसम्बन्धस्य च जटिलतानां अन्वेषणं कृत्वा विस्तृतविषयेषु गहनतया गतः । सः प्रकृतेः सौन्दर्यस्य, सामान्यजनसङ्घर्षस्य च चित्रणं कर्तुं तथैव निपुणः आसीत् । कविस्य श्लोकाः तात्कालिकतायाः भावेन ओतप्रोताः आसन्, पाठकान् स्वसामाजिकविवेकं जागृत्य अधिकन्यायपूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणे सक्रियभूमिकां ग्रहीतुं आग्रहं कुर्वन्ति स्म

तस्य दर्शने मानवतावादस्य, आदर्शवादस्य, प्रकृतेः प्रति गहनः आदरस्य च मिश्रणं समावेशितम् आसीत् । श्रीश्री मानवतायाः सहजसद्भावे तस्य आत्मसुधारक्षमतायां च विश्वासं करोति स्म । सः समाजस्य व्रणानां निवारणाय, समाजस्य विभिन्नवर्गाणां मध्ये अन्तरं पूरयितुं प्रेमस्य सहानुभूतेः च सामर्थ्यस्य दृढं विश्वासं प्रकटितवान् ।

प्रकृतेः सौन्दर्यस्य, मानवभावनासु तस्य गहनप्रभावस्य च विषये कविस्य कृतीषु अपि तस्य आकर्षणं प्रतिबिम्बितम् आसीत् । तस्य श्लोकेषु प्रायः परिदृश्यानां वैभवः, परिवर्तनशीलऋतुः, प्राकृतिकजगतः आश्चर्यं च आचरन्ति स्म ।

काव्यात् परम् : चलचित्रे नाट्यशास्त्रे च योगदानम् : १.
साहित्ये स्वस्य योगदानस्य अतिरिक्तं श्रीश्रीः चलच्चित्र-नाट्य-जगति अपि महत्त्वपूर्णं प्रभावं कृतवान् । सः तत्कालीनप्रसिद्धैः चलच्चित्रनिर्मातृभिः अभिनेताभिः च सहकार्यं कृत्वा अनेकेषां तेलुगुचलच्चित्रेषु संवादं गीतं च लिखितवान् । चलच्चित्रेषु तस्य गीतात्मकयोगदानेन न केवलं कलात्मकमूल्यं वर्धितम् अपितु शक्तिशालिनः सामाजिकसन्देशाः अपि प्रसारिताः ।

एकः नाटककारः इति नाम्ना श्रीश्रीः अनेकानि चिन्तनप्रदानि नाटकानि लिखितवान् यत्..

१३:१८, ७ आगस्ट् २०२३ इत्यस्य संस्करणं

                                     श्रीरङ्गं श्रीनिवास राव
                                     
 श्रीरङ्गमश्रीनिवासरावः श्रीश्री इति नाम्ना लोकप्रियः प्रखरः तेलुगुकविः, गीतकारः, दार्शनिकः च आसीत् यः भारतस्य आन्ध्रप्रदेशस्य साहित्यिकसांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवान् १९१० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के विशाखापत्तनम्-मण्डले जन्म प्राप्य श्रीश्री-साहित्ययात्रा अन्ततः आधुनिकतेलुगु-काव्यस्य अग्रणीषु अन्यतमः भवितुम् अर्हति स्म । साहित्ये तस्य योगदानं सामाजिकपरिवर्तनस्य वकालतया च तेलुगुभाषिप्रदेशेषु ततः परं च सः प्रतिष्ठितः व्यक्तिः अभवत् ।

प्रारम्भिकजीवनं तथा स्वरूपात्मकवर्षम् : १. श्रीरंगम श्रीनिवासरावः आन्ध्रप्रदेशस्य विशाखापत्तनम्मण्डलस्य लघुग्रामे मध्यमवर्गीयब्राह्मणकुटुम्बे जन्म प्राप्नोत् । तस्य पिता श्रीरङ्गमवेङ्कटाचार्युलुः शिक्षकः आसीत्, श्रीश्रीः प्रारम्भिकशिक्षायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । श्रीश्रीः अल्पवयसादेव काव्यसाहित्यप्रति स्वाभाविकप्रवृत्तिं प्रदर्शयति स्म ।

१५ वर्षे श्रीश्री उच्चाध्ययनार्थं विशाखापत्तनम् नगरं गतवान् । अस्मिन् एव काले सः भिन्न-भिन्न-साहित्य-रूपाणां अन्वेषणं आरब्धवान्, काव्य-प्रति आकृष्टः च अभवत् । तस्य प्रारम्भिकाः कृतीः रोमान्टिकविषयैः प्रकृत्या च प्रभाविताः आसन्, येषु कवित्वेन तस्य भावात्मकगहनता, संवेदनशीलता च प्रदर्शिता ।

तेलुगु साहित्यिक दृश्ये प्रवेशः : १. श्रीश्री इत्यस्य साहित्यपराक्रमः स्वसमयस्य प्रमुखानां तेलुगुलेखकानां कविनां च ध्यानं आकर्षितवान् । तस्य प्रारम्भिकसाहित्ययोगदानं साहित्यिकपत्रिकासु वृत्तपत्रेषु च प्रकाशितम्, येन पाठकैः सहलेखकैः च शीघ्रमेव तस्य मान्यता, प्रशंसा च प्राप्ता

१९३७ तमे वर्षे श्रीश्री इत्यस्य तेलुगुसाहित्यक्षेत्रे औपचारिकप्रवेशं कृत्वा "कविता" (कविता) इति काव्यसङ्ग्रहः प्रकाशितः । अस्मिन् संग्रहे काव्यानि प्रेम, प्रकृतिः, मानवीयभावनानां विषयान् स्पृशन्ति स्म, येन कविस्य गहनसहानुभूतिः, मानवस्य स्थितिः च अवगमनं च प्रकाशितम्

प्रगतिशील लेखक आन्दोलनम् : १. १९३०-१९४० तमे दशके भारते प्रगतिशीललेखक-आन्दोलनस्य उदयः अभवत्, यत् साहित्यस्य माध्यमेन सामाजिकविषयाणां सम्बोधनं कर्तुं प्रयतमानं साहित्यिकं सामाजिकं च आन्दोलनं जातम् । सामाजिकसमानतायाः न्यायस्य च आदर्शैः प्रेरितः श्रीश्री आन्दोलनेन सह सङ्गतिं कृत्वा आन्ध्रप्रदेशे तस्य प्रमुखेषु व्यक्तिषु अन्यतमः अभवत् ।

प्रगतिशीललेखक-आन्दोलनेन सह तस्य संलग्नतायाः कारणेन श्रीश्रीः स्वसमयस्य सामाजिक-आर्थिक-राजनैतिक-विषयेषु गभीरतरं गभीरताम् अवाप्तवान् । सः उत्पीडितानां दुर्दशा, श्रमिकवर्गस्य संघर्षाः, सामाजिकसुधारस्य आवश्यकता च विषये भावेन लिखितवान् । समाजे सकारात्मकपरिवर्तनं आनेतुं तस्य प्रतिबद्धतां प्रतिबिम्बयन् तस्य काव्यं अधिकं क्रान्तिकारीं सुधारात्मकं च स्वरं गृहीतवती ।

क्रान्तिकारी काव्य : १. श्रीश्रीस्य साहित्ययात्रायां १९३८ तमे वर्षे तस्य प्रतिष्ठितकाव्यसङ्ग्रहस्य "महाप्रस्थानम्" (महानयात्रा) प्रकाशनेन आमूलकपरिवर्तनं जातम् ।एषा कृतिः आधुनिकतेलुगुकाव्ये जलविभाजनक्षणं चिह्नितवान्, यतः एषा पारम्परिकमान्यताभ्यः विच्छिद्य अन्वेषणं कृतवती नवीन विषयगत भूभाग। "महाप्रस्थानम्" तीव्रराग-उत्साहात् आरभ्य गहन-निराशा-अस्तित्व-चिन्तन-पर्यन्तं विस्तृताः भावाः समाविष्टाः आसन् ।

"महाप्रस्थानम्" इत्यस्मिन् काव्येषु औपनिवेशिकशासनेन, सामाजिकविषमताभिः, युद्धस्य आविर्भूतेन भूतेन च ग्रस्तस्य पीढीयाः कुण्ठां, आक्रोशं च व्यक्तं कृत्वा कालस्य सारं गृहीतम् अस्मिन् संग्रहे कविस्य स्वस्य आत्म-आविष्कारस्य, दार्शनिक-जिज्ञासायाः च यात्रा अपि प्रतिबिम्बिता आसीत् ।

"महाप्रस्थानम्" तत्क्षणिकं सनसनीभूतं जातम्, तेलुगुसाहित्ये च कालातीतं शास्त्रीयं मन्यते । पुस्तकस्य स्थायिलोकप्रियता अस्य शक्तिशालिनः भाषा, उद्दीपकप्रतिबिम्बं, विविधपृष्ठभूमिकानां पाठकैः सह प्रतिध्वनितुं क्षमता च अस्ति ।

विषयाः दर्शनं च : १. श्रीश्रीस्य काव्यं जीवनस्य, प्रेमस्य, मानवसम्बन्धस्य च जटिलतानां अन्वेषणं कृत्वा विस्तृतविषयेषु गहनतया गतः । सः प्रकृतेः सौन्दर्यस्य, सामान्यजनसङ्घर्षस्य च चित्रणं कर्तुं तथैव निपुणः आसीत् । कविस्य श्लोकाः तात्कालिकतायाः भावेन ओतप्रोताः आसन्, पाठकान् स्वसामाजिकविवेकं जागृत्य अधिकन्यायपूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणे सक्रियभूमिकां ग्रहीतुं आग्रहं कुर्वन्ति स्म

तस्य दर्शने मानवतावादस्य, आदर्शवादस्य, प्रकृतेः प्रति गहनः आदरस्य च मिश्रणं समावेशितम् आसीत् । श्रीश्री मानवतायाः सहजसद्भावे तस्य आत्मसुधारक्षमतायां च विश्वासं करोति स्म । सः समाजस्य व्रणानां निवारणाय, समाजस्य विभिन्नवर्गाणां मध्ये अन्तरं पूरयितुं प्रेमस्य सहानुभूतेः च सामर्थ्यस्य दृढं विश्वासं प्रकटितवान् ।

प्रकृतेः सौन्दर्यस्य, मानवभावनासु तस्य गहनप्रभावस्य च विषये कविस्य कृतीषु अपि तस्य आकर्षणं प्रतिबिम्बितम् आसीत् । तस्य श्लोकेषु प्रायः परिदृश्यानां वैभवः, परिवर्तनशीलऋतुः, प्राकृतिकजगतः आश्चर्यं च आचरन्ति स्म ।

काव्यात् परम् : चलचित्रे नाट्यशास्त्रे च योगदानम् : १. साहित्ये स्वस्य योगदानस्य अतिरिक्तं श्रीश्रीः चलच्चित्र-नाट्य-जगति अपि महत्त्वपूर्णं प्रभावं कृतवान् । सः तत्कालीनप्रसिद्धैः चलच्चित्रनिर्मातृभिः अभिनेताभिः च सहकार्यं कृत्वा अनेकेषां तेलुगुचलच्चित्रेषु संवादं गीतं च लिखितवान् । चलच्चित्रेषु तस्य गीतात्मकयोगदानेन न केवलं कलात्मकमूल्यं वर्धितम् अपितु शक्तिशालिनः सामाजिकसन्देशाः अपि प्रसारिताः ।

एकः नाटककारः इति नाम्ना श्रीश्रीः अनेकानि चिन्तनप्रदानि नाटकानि लिखितवान् यत्..श्रीरङ्गमश्रीनिवासरावः श्रीश्री इति नाम्ना लोकप्रियः प्रखरः तेलुगुकविः, गीतकारः, दार्शनिकः च आसीत् यः भारतस्य आन्ध्रप्रदेशस्य साहित्यिकसांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवान् १९१० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के विशाखापत्तनम्-मण्डले जन्म प्राप्य श्रीश्री-साहित्ययात्रा अन्ततः आधुनिकतेलुगु-काव्यस्य अग्रणीषु अन्यतमः भवितुम् अर्हति स्म । साहित्ये तस्य योगदानं सामाजिकपरिवर्तनस्य वकालतया च तेलुगुभाषिप्रदेशेषु ततः परं च सः प्रतिष्ठितः व्यक्तिः अभवत् ।

प्रारम्भिकजीवनं तथा स्वरूपात्मकवर्षम् : १. श्रीरंगम श्रीनिवासरावः आन्ध्रप्रदेशस्य विशाखापत्तनम्मण्डलस्य लघुग्रामे मध्यमवर्गीयब्राह्मणकुटुम्बे जन्म प्राप्नोत् । तस्य पिता श्रीरङ्गमवेङ्कटाचार्युलुः शिक्षकः आसीत्, श्रीश्रीः प्रारम्भिकशिक्षायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । श्रीश्रीः अल्पवयसादेव काव्यसाहित्यप्रति स्वाभाविकप्रवृत्तिं प्रदर्शयति स्म ।

१५ वर्षे श्रीश्री उच्चाध्ययनार्थं विशाखापत्तनम् नगरं गतवान् । अस्मिन् एव काले सः भिन्न-भिन्न-साहित्य-रूपाणां अन्वेषणं आरब्धवान्, काव्य-प्रति आकृष्टः च अभवत् । तस्य प्रारम्भिकाः कृतीः रोमान्टिकविषयैः प्रकृत्या च प्रभाविताः आसन्, येषु कवित्वेन तस्य भावात्मकगहनता, संवेदनशीलता च प्रदर्शिता ।

तेलुगु साहित्यिक दृश्ये प्रवेशः : १. श्रीश्री इत्यस्य साहित्यपराक्रमः स्वसमयस्य प्रमुखानां तेलुगुलेखकानां कविनां च ध्यानं आकर्षितवान् । तस्य प्रारम्भिकसाहित्ययोगदानं साहित्यिकपत्रिकासु वृत्तपत्रेषु च प्रकाशितम्, येन पाठकैः सहलेखकैः च शीघ्रमेव तस्य मान्यता, प्रशंसा च प्राप्ता

१९३७ तमे वर्षे श्रीश्री इत्यस्य तेलुगुसाहित्यक्षेत्रे औपचारिकप्रवेशं कृत्वा "कविता" (कविता) इति काव्यसङ्ग्रहः प्रकाशितः । अस्मिन् संग्रहे काव्यानि प्रेम, प्रकृतिः, मानवीयभावनानां विषयान् स्पृशन्ति स्म, येन कविस्य गहनसहानुभूतिः, मानवस्य स्थितिः च अवगमनं च प्रकाशितम्

प्रगतिशील लेखक आन्दोलनम् : १. १९३०-१९४० तमे दशके भारते प्रगतिशीललेखक-आन्दोलनस्य उदयः अभवत्, यत् साहित्यस्य माध्यमेन सामाजिकविषयाणां सम्बोधनं कर्तुं प्रयतमानं साहित्यिकं सामाजिकं च आन्दोलनं जातम् । सामाजिकसमानतायाः न्यायस्य च आदर्शैः प्रेरितः श्रीश्री आन्दोलनेन सह सङ्गतिं कृत्वा आन्ध्रप्रदेशे तस्य प्रमुखेषु व्यक्तिषु अन्यतमः अभवत् ।

प्रगतिशीललेखक-आन्दोलनेन सह तस्य संलग्नतायाः कारणेन श्रीश्रीः स्वसमयस्य सामाजिक-आर्थिक-राजनैतिक-विषयेषु गभीरतरं गभीरताम् अवाप्तवान् । सः उत्पीडितानां दुर्दशा, श्रमिकवर्गस्य संघर्षाः, सामाजिकसुधारस्य आवश्यकता च विषये भावेन लिखितवान् । समाजे सकारात्मकपरिवर्तनं आनेतुं तस्य प्रतिबद्धतां प्रतिबिम्बयन् तस्य काव्यं अधिकं क्रान्तिकारीं सुधारात्मकं च स्वरं गृहीतवती ।

क्रान्तिकारी काव्य : १. श्रीश्रीस्य साहित्ययात्रायां १९३८ तमे वर्षे तस्य प्रतिष्ठितकाव्यसङ्ग्रहस्य "महाप्रस्थानम्" (महानयात्रा) प्रकाशनेन आमूलकपरिवर्तनं जातम् ।एषा कृतिः आधुनिकतेलुगुकाव्ये जलविभाजनक्षणं चिह्नितवान्, यतः एषा पारम्परिकमान्यताभ्यः विच्छिद्य अन्वेषणं कृतवती नवीन विषयगत भूभाग। "महाप्रस्थानम्" तीव्रराग-उत्साहात् आरभ्य गहन-निराशा-अस्तित्व-चिन्तन-पर्यन्तं विस्तृताः भावाः समाविष्टाः आसन् ।

"महाप्रस्थानम्" इत्यस्मिन् काव्येषु औपनिवेशिकशासनेन, सामाजिकविषमताभिः, युद्धस्य आविर्भूतेन भूतेन च ग्रस्तस्य पीढीयाः कुण्ठां, आक्रोशं च व्यक्तं कृत्वा कालस्य सारं गृहीतम् अस्मिन् संग्रहे कविस्य स्वस्य आत्म-आविष्कारस्य, दार्शनिक-जिज्ञासायाः च यात्रा अपि प्रतिबिम्बिता आसीत् ।

"महाप्रस्थानम्" तत्क्षणिकं सनसनीभूतं जातम्, तेलुगुसाहित्ये च कालातीतं शास्त्रीयं मन्यते । पुस्तकस्य स्थायिलोकप्रियता अस्य शक्तिशालिनः भाषा, उद्दीपकप्रतिबिम्बं, विविधपृष्ठभूमिकानां पाठकैः सह प्रतिध्वनितुं क्षमता च अस्ति ।

विषयाः दर्शनं च : १. श्रीश्रीस्य काव्यं जीवनस्य, प्रेमस्य, मानवसम्बन्धस्य च जटिलतानां अन्वेषणं कृत्वा विस्तृतविषयेषु गहनतया गतः । सः प्रकृतेः सौन्दर्यस्य, सामान्यजनसङ्घर्षस्य च चित्रणं कर्तुं तथैव निपुणः आसीत् । कविस्य श्लोकाः तात्कालिकतायाः भावेन ओतप्रोताः आसन्, पाठकान् स्वसामाजिकविवेकं जागृत्य अधिकन्यायपूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणे सक्रियभूमिकां ग्रहीतुं आग्रहं कुर्वन्ति स्म

तस्य दर्शने मानवतावादस्य, आदर्शवादस्य, प्रकृतेः प्रति गहनः आदरस्य च मिश्रणं समावेशितम् आसीत् । श्रीश्री मानवतायाः सहजसद्भावे तस्य आत्मसुधारक्षमतायां च विश्वासं करोति स्म । सः समाजस्य व्रणानां निवारणाय, समाजस्य विभिन्नवर्गाणां मध्ये अन्तरं पूरयितुं प्रेमस्य सहानुभूतेः च सामर्थ्यस्य दृढं विश्वासं प्रकटितवान् ।

प्रकृतेः सौन्दर्यस्य, मानवभावनासु तस्य गहनप्रभावस्य च विषये कविस्य कृतीषु अपि तस्य आकर्षणं प्रतिबिम्बितम् आसीत् । तस्य श्लोकेषु प्रायः परिदृश्यानां वैभवः, परिवर्तनशीलऋतुः, प्राकृतिकजगतः आश्चर्यं च आचरन्ति स्म ।

काव्यात् परम् : चलचित्रे नाट्यशास्त्रे च योगदानम् : १. साहित्ये स्वस्य योगदानस्य अतिरिक्तं श्रीश्रीः चलच्चित्र-नाट्य-जगति अपि महत्त्वपूर्णं प्रभावं कृतवान् । सः तत्कालीनप्रसिद्धैः चलच्चित्रनिर्मातृभिः अभिनेताभिः च सहकार्यं कृत्वा अनेकेषां तेलुगुचलच्चित्रेषु संवादं गीतं च लिखितवान् । चलच्चित्रेषु तस्य गीतात्मकयोगदानेन न केवलं कलात्मकमूल्यं वर्धितम् अपितु शक्तिशालिनः सामाजिकसन्देशाः अपि प्रसारिताः ।

एकः नाटककारः इति नाम्ना श्रीश्रीः अनेकानि चिन्तनप्रदानि नाटकानि लिखितवान् यत्..