(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

लल्लाचार्यसिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

लल्लाचार्यसिद्धान्तः ज्योतिषशास्त्रस्य सिद्धान्तः वर्तते। धीवृद्धिदतन्त्रेदमवधेयं यन्मध्यमस्थितिस्पष्टस्थित्योर्यदन्तरं ग्रहस्य तत् फलसंस्कारशब्देनोच्यते यच्च ग्रहस्य सिद्धान्तागतवेधागतस्थित्योरन्तरे सति तत्संयोजनाय संस्कारः क्रियते तद्धि बीजसंस्कारशब्देनाभिधीयते । ग्रहस्य स्थिति त्रिविधा भवति-- मध्यमस्थितिः, स्पष्टस्थितियथार्थस्थितिश्च । आद्याः सिद्धान्तानुयायिनी, द्वितीया करणानुयायिनी तृतीया तु वेधानुयायिनी। लल्लो हि भटदीपिकाकारपरमादीश्वरमतानुसारेण आर्यभटस्य शिष्यः समानवयस्कश्चासीत् । किन्तु तस्यैव हि स्वप्रणीतगणिताध्यायसमाप्तौ-

•••••••आर्यभटाभिधानसिद्धान्ततुल्यफलमेतदकारितन्त्रम् ।

इति कथनात् तदध्यायारम्भे -

‘विज्ञाय शास्त्रमलमार्यभटप्रणीत

तन्त्राणि यद्यपि कृतानि तदीयशिष्यैः ।

कर्मक्रमो न खलु सम्यगुदीरितस्तैः

कमें ब्रवीम्यहमतः क्रमशस्तु सूक्तम् ।।

इति कथनेन च तस्यार्यभटशिष्यत्वं तु नैव सिध्यति । एवञ्च यदि हि स आर्यभटशिष्योऽभविष्यत्तदा आर्यभटस्य–'प्राणेनेति सा च भूः' इति भूभ्रमसिद्धान्तस्य विरोधे-

‘यदि वा भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः

इति नाकथयिष्यत् । यद्यपि न हि तत्र कापि राजाज्ञा यच्छिष्यो हि गुरुमतं कदापि नैव दूषयेदिति । ‘दोषा वाच्या गुरोरपि' इति शास्त्रवचनमपि दृश्यते तथापि न तथा दूषणं सम्भवति प्रत्यक्षतः । अपरञ्च लल्लं बहुधा स्मरन् यत्र तत्र तं दूषयंश्च भास्कराचार्यों न हि कुत्रापि तमार्यभटशिष्यत्वेन जानाति । यच्च लल्लो बीजसंस्कारप्रसङ्ग शकाब्देषु ४२० सङ्ख्याया वियोगं निदिशति तत्तु ब्रह्मसिद्धान्ते कलियुगारम्भतो बीजसंस्कार इव मानमात्रबोधकं न तु तत्स्थितिकालसूचकमपि । वस्तुतस्तु रेवतीयोगतारायाः ३५९ भोगांशी लल्लेनोक्तास्तेन तु ६०० मितशकाब्दसमकालः सूच्यते । अपरञ्च लल्लो हि ब्रह्मगुप्तं ब्रह्मगुप्तश्च तं न जानीत इत्युभयोः समकालिकत्वं सिध्यति इति शङ्करबालकृष्णमतमपि वयं सविनयं नैवाद्रियामहे । यतो हि लल्लो यदार्यभटमाने बीजसंस्कार मर्पयति तत्कालान्तरभिन्नत्वे सत्येव सम्भवति । तच्च ब्रह्मगुप्तः ‘कालान्तरेण दोषा येन्यैः प्रोक्ता न ते मयाऽभिहिता' इति स्पष्टमेव सङ्केतयति । नाऽत्रापि राजाज्ञा यदार्यभटदूषणाय प्रवृत्तो ब्रह्मगुप्तो लल्लमपि तथैव दूषयेदेव । तस्य त्वाचार्यत्वेनार्यभटेन सह प्रतिस्पर्धा सम्भवति यथा न तथा लल्लेनापि भवत्येव ।

तेन हि लल्लाचार्यों ब्रह्मगुप्तात्पूर्ववत्येवेत्यस्माकं विचारः । काम लल्ल आर्यभटशिष्यो वाऽन्यो वाऽपि स्यात्तस्य ज्योतिषसिद्धान्ते योगदानं त्वविस्मरणीयमेव । तस्य हि शिष्यधीवृद्धिदतन्त्रं हि स्वप्रकृतिकेष्वपूर्वो ग्रन्थः । शङ्करबालकृष्णस्त्विमं धीवृद्धितन्त्रमित्येवाह्वयति । धीवृद्धिदस्य गणिताध्याये मध्यमस्पष्टत्रिप्रश्नचन्द्रार्कग्रहणपर्वसम्भवग्रहोदयास्तचन्द्रच्छायांतच्छृङ्गोन्नतिग्रहयुतिभग्रहयुति - महापातोत्तराद्यधिकारी यथायथं विवेचिताः सन्ति । गोलाध्याये च छेद्यकगोलबन्धमध्यगतिवासनाभूगोलग्रहभ्रमसंस्थाभुवनकोशमिथ्याज्ञानयन्त्रप्रश्नाध्यायाः निरूपिताः सन्ति । ग्रन्थनिर्माणप्रयोजनं तेनोक्तं यथा-

'आचार्याऽऽर्यभटोदितं सुविषम व्योमौकसां कर्मय

यच्छिष्याणामभिधीयते तदधुना लल्लेन श्रीवृद्धिदम् ॥' इति ।

लल्लोऽपि तीक्ष्णमतिर्वेधकर्ताऽऽसीत् । यथा स दृष्टवान् यदार्य सिद्धान्तेन तादात्यप्रक्रिया नैव संवदते तदा तेन तत्र बीजसंस्कारोऽपितः । स न हि ब्रह्मगुप्त इव आर्य सिद्धान्तालोचकोऽपितु तस्य संस्कारक एव । स हि उत्तराधिकारे आर्यसिद्धान्तानीतग्रहेषु इत्थं बीजसंस्कारमर्पयति -

'शाके नखाब्धि( ४२० )रहिते शशिनोऽक्षदसैः ( २५ ) तत्तुङ्गतः कृतशिवैः ( ११४ ) तमसः षडङकैः ( ९६ ) ।

शैलाब्धिभिः (४७) सुरगुरोर्गणिते सितोच्चात् शोध्यं त्रिपञ्चकु ( १५३ ) हतेऽभ्रशराक्षि ( २५० ) भक्ते ।। १८ ॥

••••••••••••••(इ) भाम्बुधि(४८)हते क्षितिनन्दनस्य : सूर्यात्मजस्य गुणितेऽम्बरलोचनै( २० )श्च ।

व्योमाक्षिवेदनिहते विदधीत लब्धं शीतांशसूनुचलतुङ्गकलासु वृद्धिम् ॥ १९ ॥ इति । •••••••••••••••••••“ग्रहकर्म••••••••••••••••••“दृक्प्र भावात् •••••••••••••' ।। २० ।। इति ।

धीवृद्धिदतन्त्रे हि भगणादिमानं सर्वमेव आर्यभटमानसंवादि केवलं तदबीजसंस्काराहितमेव । अयनचलनविषये लल्लसिद्धान्तमपि मौनमालम्बते । आर्यसिद्धान्तोक्तग्रहेषु लल्लोक्तबीजसंस्काराधानपूर्वकं करणप्रकाशभटतुल्यप्रभृति करणग्रन्थाः प्रणीताः । लल्लेन हि रत्नकोषनाम्ना संहिताग्रन्थोऽपि प्रणीत आसीद यमधारीकृत्य श्रीपतिना ९६१ शकाब्दे रत्नमाला प्रणीता।

सिद्धान्तशिरोमणिकृद्भास्कराचार्योऽयनांशचलनज्ञानं हि मुञ्जाल( ८५४ शा० )प्रवर्ततं मन्यते 'अयनचलनं यदुक्तं मुञ्जालाचैः स एवायम्' ( गोलबन्धी० १८) इत्युक्त्वा । वस्तुतस्तु सर्वालोचकोऽपि ब्रह्मगुप्तोऽप्ययनांशस्पष्टक्रान्त्यादीनां चर्चामपि नैव करोति । तेन मुजालस्य ( ८५४ शा० ) अयनांशज्ञानप्रवर्तकत्वं सिद्धत्येव । लल्लाचार्योऽपि काममार्यभटसिद्धग्रहे बीजसंस्कारमर्पयति किन्तु स्वयमयनचलनविषये मौनमालम्बते ।

सम्बद्धाः लेखाः

सन्दर्भाः