(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"ये तु सर्वाणि कर्माणि..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः ३७: पङ्क्तिः ३७:
*[[भगवद्गीता]]
*[[भगवद्गीता]]


[[वर्गः:भक्तियोगः| 06]]
[[वर्गः:भक्तियोगः (गीता)| 06]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]

वर्तमाना आवृत्तिः ०७:३२, ४ मे २०२४ इति समये


श्लोकः[सम्पादयतु]

गीतोपदेशः
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन एव योगेन मां ध्यायन्तः उपासते ॥ ६ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]