"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding vep:Pälehtpol’
पङ्क्तिः १२६: पङ्क्तिः १२६:
[[ang:Hēafodsīde]]
[[ang:Hēafodsīde]]
[[ast:Portada]]
[[ast:Portada]]
[[ay:Jaqha tuqi qillqa Nayra]]
[[az:Ana Səhifə]]
[[az:Ana Səhifə]]
[[bar:Hauptseitn]]
[[bar:Hauptseitn]]
पङ्क्तिः १३२: पङ्क्तिः १३३:
[[br:Degemer]]
[[br:Degemer]]
[[bs:Početna strana]]
[[bs:Početna strana]]
[[bug:Mappadecéŋ]]
[[ce:Коьрта агIо]]
[[ce:Коьрта агIо]]
[[chr:ᎤᎵᎮᎵᏍᏗ]]
[[ckb:دەستپێک]]
[[ckb:دەستپێک]]
[[co:Pagina maestra]]
[[co:Pagina maestra]]
पङ्क्तिः १४७: पङ्क्तिः १५०:
[[fo:Forsíða]]
[[fo:Forsíða]]
[[frr:Hoodsid]]
[[frr:Hoodsid]]
[[fur:Pagjine principâl]]
[[fy:Haadside]]
[[fy:Haadside]]
[[ga:Príomhleathanach]]
[[ga:Príomhleathanach]]
पङ्क्तिः १५८: पङ्क्तिः १६२:
[[hr:Glavna stranica]]
[[hr:Glavna stranica]]
[[ht:Paj Prensipal]]
[[ht:Paj Prensipal]]
[[hu:Kezdőlap]]
[[hy:Գլխավոր էջ]]
[[hy:Գլխավոր էջ]]
[[ia:Pagina principal]]
[[ia:Pagina principal]]
पङ्क्तिः १६३: पङ्क्तिः १६८:
[[ig:Ihü Mbu]]
[[ig:Ihü Mbu]]
[[io:Frontispico]]
[[io:Frontispico]]
[[it:Pagina principale]]
[[ka:მთავარი გვერდი]]
[[ka:მთავარი გვერდი]]
[[kl:Saqqaa]]
[[kl:Saqqaa]]
[[km:ទំព័រដើម]]
[[km:ទំព័រដើម]]
[[ks:اہم صَفہٕ]]
[[ku:Destpêk]]
[[ku:Destpêk]]
[[kw:Folen dre]]
[[kw:Folen dre]]
पङ्क्तिः १७२: पङ्क्तिः १७९:
[[li:Veurblaad]]
[[li:Veurblaad]]
[[lmo:Pagina principala]]
[[lmo:Pagina principala]]
[[ln:Lokásá ya libosó]]
[[lt:Pagrindinis puslapis]]
[[lt:Pagrindinis puslapis]]
[[lv:Sākumlapa]]
[[lv:Sākumlapa]]
पङ्क्तिः १८५: पङ्क्तिः १९३:
[[nv:Íiyisíí Naaltsoos]]
[[nv:Íiyisíí Naaltsoos]]
[[oc:Acuèlh]]
[[oc:Acuèlh]]
[[om:Fuula Dura]]
[[os:Сæйраг фарс]]
[[os:Сæйраг фарс]]
[[pcd:Accueul]]
[[pcd:Accueul]]
[[pdc:Haaptblatt]]
[[pdc:Haaptblatt]]
[[pih:Mien Paij]]
[[pih:Mien Paij]]
[[pnb:پہلا صفہ]]
[[ps:لومړی مخ]]
[[ro:Pagina principală]]
[[ro:Pagina principală]]
[[roa-rup:Prota frãndzã]]
[[roa-rup:Prota frãndzã]]
पङ्क्तिः २१४: पङ्क्तिः २२५:
[[ur:صفحہ اول]]
[[ur:صفحہ اول]]
[[uz:Bosh Sahifa]]
[[uz:Bosh Sahifa]]
[[vec:Pajina prinsipałe]]
[[vep:Pälehtpol’]]
[[vep:Pälehtpol’]]
[[vi:Trang chính]]
[[vi:Trang chính]]

०७:२४, २ फेब्रवरी २०१३ इत्यस्य संस्करणं


संस्कृतविकिपीडियायां सम्प्रति १२,१८६ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१८६ लेखाः लिखिताः सन्ति।
२०२४ मे २६
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
फलकम्:अक्षरमाला अनुक्रमणिका
प्रमुखः लेखः
तैत्तिरीयोपनिषत् प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा। इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता। इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते। प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः शिक्षावल्ली इति निर्दिश्यते। द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः ब्रह्मानन्दवल्ली इति निर्दिश्यते। तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः भृगुवल्ली इति निर्दिश्यते। इयम् उपनिषत् प्रवृत्तिपरा वर्तते। अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते। अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते। अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः। (अधिकवाचनाय »)



वार्ताः
ज्ञायते किं भवता ?
सुभाषितम्
व्याधितस्यार्थहीनस्य देशान्तरगतस्य च।

नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥

सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)

प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव। बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम्। यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति। मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति। तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति।


प्रमुखं चित्रम्
इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
विश्वविज्ञानकोशः
भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः
संस्कृतभाषासहायी
भ्रातृपरियोजनाः
विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः
"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=223806" इत्यस्माद् प्रतिप्राप्तम्