(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"भारतीयप्रौद्यौगिकसंस्थानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
Add new information about iit
(२९ योजकैः क्रितानि ३८ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
{{location map+|India|float=right|width=320|caption=Location of the IITs. '''IIT name''' (city/town, if different than name)|places=
'''आमुख:( परिचय:)'''{{location map+|India|float=right|width=320|caption=Location of the IITs. '''IIT name''' (city/town, if different than name)|places=
{{Location map~|India|label='''Madras'''<br>(Chennai)|mark=Green_pog.svg|position=bottom|lat=13.06|long=80.25}}
{{Location map~|India|label='''Madras'''<br>(Chennai)|mark=Green_pog.svg|position=bottom|lat=13.06|long=80.25}}
{{location map~|India|label='''Delhi'''<br>(New Delhi)|mark=Green_pog.svg|position=left|lat=28.64|long=77.22}}
{{location map~|India|label='''Delhi'''<br>(New Delhi)|mark=Green_pog.svg|position=left|lat=28.64|long=77.22}}
पङ्क्तिः २०: पङ्क्तिः २०:
'''भारतीयप्रौद्योगिकसंस्थानानि''' (Indian Institutes of Technology) एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति ।
'''भारतीयप्रौद्योगिकसंस्थानानि''' (Indian Institutes of Technology) एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति ।
एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। [[१९६१]] तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि [[खरग्पुरं|खरगपुरम्]] ,नव[[देहली]], [[गुवहाटी]] , [[रूर्की]] [[मुम्बयी]], [[चेन्नै]] [[कानपुरम्]] च । एतानि अतिरिच्य २०१० अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि [[भुवनेश्वरम्|भुवनेश्वरे]], [[गान्धिनगरम्|गान्धिनगरं]] , [[हैदराबाद्| हैदाराबादनगरे]] , [[इन्दोर|इन्दोरनगरे]] [[रूपनगर]] , [[पटना]] [[मण्डी]] च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति ।
एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। [[१९६१]] तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि [[खरग्पुरं|खरगपुरम्]] ,नव[[देहली]], [[गुवहाटी]] , [[रूर्की]] [[मुम्बयी]], [[चेन्नै]] [[कानपुरम्]] च । एतानि अतिरिच्य २०१० अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि [[भुवनेश्वरम्|भुवनेश्वरे]], [[गान्धिनगरम्|गान्धिनगरं]] , [[हैदराबाद्| हैदाराबादनगरे]] , [[इन्दोर|इन्दोरनगरे]] [[रूपनगर]] , [[पटना]] [[मण्डी]] च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति ।




{| class="wikitable"
{| class="wikitable"
पङ्क्तिः ४१: पङ्क्तिः ४३:





महत्त्वं च प्रौद्योगिक्याः क्षेत्रे देशस्य प्रमुखसंस्थाः इति शासनस्य स्वशक्तयः, कर्तव्यानि, रूपरेखा च निर्धारयति।

अस्मिन् अधिनियमे सम्प्रति त्रयोविंशतिः IIT-संस्थाः सूचीबद्धाः सन्ति ।
==२००८अधिनियमानुसारं स्थापितानि नूतनानि==
==२००८अधिनियमानुसारं स्थापितानि नूतनानि==
{| class="wikitable"
{| class="wikitable"
पङ्क्तिः ६४: पङ्क्तिः ७०:
| [[वाराणसी]] (बहिवि)|| IITBHU || १९१६(*२०११) || वाराणसी || [[उत्तरप्रदेशः]]
| [[वाराणसी]] (बहिवि)|| IITBHU || १९१६(*२०११) || वाराणसी || [[उत्तरप्रदेशः]]
|}
|}
[[वर्गः:भारतीयसंस्थाः]]
[[वर्गः:भारतस्य शैक्षणिकसंस्थाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः: भारतीयशैक्षिकसंस्थाः]]
पश्चिमबङ्गस्य खड़गपुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमासे प्रथमभारतीयप्रौद्योगिकीसंस्थानस्य स्थापना अभवत् ।भारतीयप्रौद्योगिकीसंस्थानम् इति नाम १९५१ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के मौलाना अबुलकलाम आजादेन संस्थायाः औपचारिक उद्घाटनात् पूर्वं स्वीकृतम् ।


==== इतिहास: ====
==वीथिका==
हिजलीनिरोधशिबिरस्य कार्यालयम् आईआईटी खड़गपुरस्य प्रथमशैक्षणिक भवनरूपेण कार्यकरोती स्म। पश्चिमबंगस्य खड़पुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमाषे । प्रथम [[भारतीयप्रौद्यौगिकीसंस्थानम्, खडगपुरम्|भारतीयप्रौद्योगिकीसंस्थानम]] अभवत्।


१९५६ तमे वर्षे सितम्बरमासस्य १५ दिनाङ्के भारतस्य संसदेन भारतीयप्रौद्योगिक्याः (खरगपुर) अधिनियमः पारितः, तस्य राष्ट्रियमहत्त्वसंस्था इति घोषितम् । भारतस्य प्रथमः प्रधानमन्त्री [[जवाहरलाल नेहरू]] १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।
<gallery>


१९५६ तमे वर्षे सितंबरमासस्य १५ दिनांके भारतस्य संसदेन भारतीय प्रोधिगिक्या:( खरगपुर) अधिनियम: पारित:, तस्य राष्ट्रीय महत्व संस्था इति घोसितम्। भारतस्य प्रथमः प्रधानमन्त्री जवाहरलाल नेहरू १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।


सरकारसमित्याः अनुशंसया बम्बई (१९५८), [[मद्रास]] (१९५९), [[कानपुरनगरमण्डलम्|कानपुर]] (१९५९), दिल्ली (१९६१) इत्यत्र चत्वारि परिसराणि स्थापितानि । एतेषां परिसरानाम् स्थानं प्रादेशिक-असन्तुलनं निवारयितुं सम्पूर्णे भारते विकीर्णं कर्तुं चयनितम् आसीत् ।भारतीयप्रौद्योगिकीसंस्थानां अधिनियमस्य संशोधनं कृत्वा नूतनानां IIT-संस्थानां योजनं प्रतिबिम्बितम् अभवत् ।

१९७२ तमे वर्षे IIT-परिषदः दशम-समागमे तत्कालीनस्य IT-BHU इत्यस्य IIT-रूपेण परिवर्तनस्य अपि प्रस्तावः अभवत् तथा च IIT Council इत्यनेन तदर्थं समितिः नियुक्ता परन्तु राजनैतिककारणात् तदा इष्टं परिवर्तनं प्राप्तुं न शक्यते स्म।

२००१ तमे वर्षे IIT Roorkee परिवर्तनं IIT रूर्की इति कृतम् ।विगतकेषु वर्षेषु नूतनानां IIT-स्थापनस्य दिशि अनेकाः विकासाः अभवन् । २००३ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के प्रधानमन्त्री [[अटल बिहारी वाजपेयी|अटलबिहारीवाजपेयी]] "विद्यमानशैक्षणिकसंस्थानां उन्नयनं कृत्वा अधिकानि आईआइटी-निर्माणस्य योजनां घोषितवान् येषु आवश्यकप्रतिज्ञा क्षमता च वर्तते तदनन्तरं विकसितानां विकासानां कारणात् एस के जोशी समितिः, नवम्बर २००३ तमे वर्षे, पञ्चसंस्थानां चयनस्य मार्गदर्शनार्थं, ये आईआईटी-रूपेण परिणताः भविष्यन्ति, तेषां निर्माणं जातम् सरकारसमित्याः प्रारम्भिकसिफारिशानां आधारेण नूतनानि IIT-संस्थाः सम्पूर्णे देशे प्रसारणीयाः इति निर्णयः अभवत्।

यदा सर्वकारेण एतत् प्रादेशिक-असन्तुलनं सम्यक् कर्तुं इच्छा प्रकटिता तदा १६ राज्यानि IIT-इत्यस्य आग्रहं कृतवन्तः । यतः एस के जोशी समितिः आईआईटी भवितुं आकांक्षिणां संस्थानां कृते कठोरमार्गदर्शिकाः निर्धारितवती, अन्तिमविचारार्थं केवलं सप्तमहाविद्यालयाः एव चयनिताः। भारतात् बहिः IIT-संस्थाः उद्घाटयितुं योजनाः अपि ज्ञायन्ते, यद्यपि अस्मिन् विषये बहु प्रगतिः न अभवत् । अन्ततः ११ तमे पञ्चवर्षीययोजनायां नूतनानां IIT-स्थापनार्थं अष्टराज्यानां चिह्नं कृतम् ।

भारतात् बहिः IIT-संस्थाः उद्घाटयितुं योजनाः अपि ज्ञायन्ते, यद्यपि अस्मिन् विषये बहु प्रगतिः न अभवत् । अन्ततः ११ तमे पञ्चवर्षीययोजनायां नूतनानां IIT-स्थापनार्थं अष्टराज्यानां चिह्नं कृतम्। २००८ तः २००९ पर्यन्तं [[गान्धीनगरमण्डलम्|गान्धीनगर]], [[जोधपुरमण्डलम्|जोधपुर]], [[हैदराबाद्-नगरम्, भारतम्|हैदराबाद]], इन्दौर, [[पटना]], [[भुवनेश्वरम्|भुवनेश्वर]], रोपार, मण्डी इत्यादिषु अष्टौ नवीनाः आईआइटी-संस्थाः स्थापिताः ।

सर्वेषां भारतीयप्रौद्योगिकीसंस्थानां (IITs) कृते २०१७-१८ तमस्य वर्षस्य बजटस्य कृते केन्द्रसर्वकारेण सम्पूर्णं आवंटनं ₹७० अरब (US$८८० मिलियन) इत्यस्मात् किञ्चित् अधिकं आसीत् परन्तु [[संयुक्तराज्यानि|अमेरिका]]<nowiki/>देशे तृतीयकशिक्षणार्थं भारतीयछात्रैः व्ययितस्य समुच्चयधनस्य व्ययः केन्द्रसर्वकारः सर्वेषु IIT-संस्थासु यत् व्यययति तस्मात् प्रायः षड्गुणाधिकम् आसीत् ।केन्द्रसर्वकारः सर्वेषु IIT-संस्थासु व्ययः करोति ।

२०२३ तमस्य वर्षस्य जूनमासे भारतस्य [[तंज़ानिया|तंजानिया]]<nowiki/>-देशस्य च शिक्षाधिकारिभिः घोषितं यत् तंजानिया-देशस्य स्वायत्तक्षेत्रे जन्जिबार-नगरे प्रथमं विदेशीयं आईआइटी-परिसरं स्थापितं भविष्यति, यत् आईआईटी-[[मद्रास]]<nowiki/>स्य उपग्रहपरिसररूपेण अस्मिन् परिसरे २०२३ तमस्य वर्षस्य अक्टोबर्-मासे कक्षाः आरभ्यन्ते ।

===== संगठनात्मक संरचना: =====
भारतस्य राष्ट्रपतिः पदेन आगन्तुकः अस्ति। अवशिष्टशक्तयः च सन्ति । राष्ट्रपतिस्य प्रत्यक्षतया अधीनं IIT परिषदः अस्ति, यस्मिन् केन्द्रसर्वकारे तकनीकीशिक्षायाः प्रभारीमन्त्री, सर्वेषां IIT-संस्थानां अध्यक्षाः, सर्वेषां IIT-निदेशकाः, विश्वविद्यालय-अनुदान-आयोगस्य अध्यक्षः, CSIR-सङ्घस्य महानिदेशकः, द IISc इत्यस्य अध्यक्षः, IISc इत्यस्य निदेशकः, संसदस्य त्रयः सदस्याः, शिक्षामन्त्रालयस्य संयुक्तपरिषदः सचिवः, केन्द्रसर्वकारस्य, AICTE इत्यस्य, आगन्तुकस्य च प्रत्येकं त्रयः नियुक्ताः।

IIT परिषदः अन्तर्गतं प्रत्येकस्य IIT इत्यस्य गवर्नर्मण्डलं भवति । राज्यपालमण्डलस्य अन्तर्गतं निदेशकः अस्ति, यः IIT इत्यस्य मुख्यः शैक्षणिकः कार्यकारी च अधिकारी अस्ति ।] निदेशकस्य अधीनं संगठनात्मकसंरचने उपनिदेशकः आगच्छति । निदेशकस्य उपनिदेशकस्य च अधीनं डीनः, विभागप्रमुखाः, रजिस्ट्रारः, छात्रपरिषदः अध्यक्षः, हॉलप्रबन्धनसमितेः अध्यक्षः च आगच्छन्ति।

रजिस्ट्रारः IIT इत्यस्य मुख्यप्रशासनिकपदाधिकारी अस्ति तथा च दैनन्दिनकार्यक्रमस्य अवलोकनं करोति ।विभागप्रमुखानाम् (HOD) अधः संकायसदस्याः (प्रोफेसराः, एसोसिएट् प्रोफेसराः, सहायकप्रोफेसराः च) सन्ति । वार्डेन्-जनाः हॉल-प्रबन्धनसमितेः अध्यक्षस्य अधीनं आगच्छन्ति ।

====== प्रौद्योगिकी संस्थान अधिनियम: ======
प्रौद्योगिकीसंस्थानकानूनम् (संसदीयविधानम्) भारतीयप्रौद्योगिकीसंस्थानां (IITs) उपाधिप्रदानशक्तिसहितं कानूनीस्थितिं ददाति । २० डिसेम्बर् १९६१ तमे वर्षे १९६१ तमस्य वर्षस्य अधिनियमसङ्ख्या ५९ इति राजपत्रे अधिसूचितं, १९६२ तमे वर्षे एप्रिलमासस्य १ दिनाङ्के प्रभावी अभवत्।अधिनियमेन एताः संस्थाः राष्ट्रियमहत्त्वसंस्थाः इति अपि घोषिताः सन्ति।

====== ''शैक्षणिक'' ======
भारतस्य अन्येभ्यः अभियांत्रिकीमहाविद्यालयेभ्यः अपेक्षया आईआईटी-संस्थाः तुल्यकालिकरूपेण अधिकं अनुदानं प्राप्नुवन्ति । यद्यपि अन्येभ्यः अधिकांशेभ्यः अभियांत्रिकीमहाविद्यालयेभ्यः कुलसरकारीवित्तपोषणं प्रतिवर्षं प्रायः ₹ १००–२०० मिलियन ($२–४ मिलियन) भवति, तथापि प्रत्येकस्य IIT कृते प्रतिवर्षं ₹ ९००–१३०० मिलियन ($१९–२७ मिलियन) मध्ये राशिः भिद्यते अन्येषु धनस्रोतेषु छात्रशुल्कं, उद्योगात् शोधवित्तपोषणं च पूर्वविद्यार्थीनां योगदानं च अन्तर्भवति । IIT-मध्ये संकाय-छात्र-अनुपातः १:६ तः १:८ पर्यन्तं भवति ।IIT परिषदः (SCIC) स्थायीसमितिः विभागवाररूपेण प्रयुक्तं संकाय-छात्र-अनुपातस्य निम्नसीमाम् 1:9 इति निर्धारयति । आईआईटीस् स्नातकछात्रशुल्कं प्रायः ८०% अनुदानं ददति तथा च ठाकरसमित्याः (१९५९-१९६१) अनुशंसानाम् अनुसारं सर्वेभ्यः प्रौद्योगिकीस्नातकोत्तरछात्रेभ्यः शोधविद्वानेभ्यः (पीएचडी) छात्रवृत्तिः प्रदास्यन्ति स्नातकस्य छात्राणां व्ययः प्रतिवर्षं प्रायः ₹१८०,००० भवति । ओबीसी, एसटी, एससी श्रेणीयाः छात्राः, महिलाछात्राः अपि च शारीरिकरूपेण चुनौतीपूर्णाः छात्राः अपि छात्रवृत्तेः अधिकारिणः सन्ति ।

विभिन्नाः IIT-संस्थाः स्वायत्तरूपेण कार्यं कुर्वन्ति, तथा च [[राष्ट्रियसंस्कृतसंस्थानम्|राष्ट्रिय]]<nowiki/>-महत्त्व-संस्थानां रूपेण तेषां विशेष-स्थितिः IIT-इत्यस्य सुचारु-सञ्चालनस्य सुविधां करोति, यत् क्षेत्रीय-तथा छात्र-राजनीत्याः च वस्तुतः मुक्तं भवति एतादृशी स्वायत्ततायाः अर्थः अस्ति यत् आईआईटी-संस्थाः स्वपाठ्यक्रमं निर्माय शैक्षिक-आवश्यकतानां परिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति, नौकरशाही-बाधाभ्यः मुक्ताः । आईआईटी-संस्थानां आन्तरिकनीतिनिर्णयेषु (संकायनियुक्तिः पाठ्यक्रमश्च) सर्वकारस्य प्रत्यक्षं नियन्त्रणं नास्ति किन्तु आईआईटीपरिषदे प्रतिनिधित्वं भवति सर्वेषु IIT मध्ये शिक्षणस्य माध्यमं [[आङ्ग्लभाषा]] अस्ति ।

इलेक्ट्रॉनिकपुस्तकालयेषु छात्राः ऑनलाइनपत्रिकाः, पत्रिकाः च प्राप्तुं शक्नुवन्ति । IITs तथा IISc, Bengaluru इत्यनेन शिक्षामन्त्रालयेन सह एकां उपक्रमः कृतः यत् प्रौद्योगिकी वर्धितशिक्षणस्य राष्ट्रियकार्यक्रमस्य अन्तर्गतं विभिन्नविषयाणां वास्तविकव्याख्यानानां निःशुल्कं ऑनलाइन-वीडियो प्रदातुं शक्यते। सर्वेषां छात्राणां कृते गुणवत्तापूर्णशिक्षा सुलभा भवतु इति एषा उपक्रमः क्रियते।

प्रत्येकस्य IIT इत्यस्य शैक्षणिकनीतयः तस्य सिनेट्-समित्या निर्णयाः भवन्ति । अस्मिन् IIT इत्यस्य सर्वे प्राध्यापकाः छात्रप्रतिनिधिः च सन्ति । पाश्चात्यविश्वविद्यालयानाम् अनेकानाम् अपेक्षया येषु निर्वाचितं सिनेट् भवति, IIT-संस्थासु शैक्षणिकसीनेट् अस्ति । पाठ्यक्रमं, पाठ्यक्रमं, परीक्षां, परिणामं च नियन्त्रयति, अनुमोदयति च, विशिष्टशैक्षणिकविषयान् अवलोकयितुं समितिः नियुक्तं च करोति । शैक्षिकमानकानां निर्वाहार्थं संस्थायाः शिक्षण-प्रशिक्षण-संशोधन-क्रियाकलापानाम् समये समये सिनेट्-द्वारा समीक्षा क्रियते । एकस्य IIT इत्यस्य निदेशकः पदेन सिनेट्-समितेः अध्यक्षः भवति ।<gallery>
File:Electrical Engg Deptt IT-BHU.JPG|Rampur Hall at [[IIT (BHU) Varanasi]]
File:Electrical Engg Deptt IT-BHU.JPG|Rampur Hall at [[IIT (BHU) Varanasi]]
File:IITBBS.jpg|Transit Campus of [[Indian Institute of Technology, Bhubaneswar|IIT Bhubaneswar]]
File:IITBBS.jpg|Transit Campus of [[Indian Institute of Technology, Bhubaneswar|IIT Bhubaneswar]]
File:IITB Main Building.jpg|Main Building of [[IIT Bombay]]
File:IIT Delhi Maths dept.jpg|Math dept. in [[IIT Delhi]] with Main Building in background
File:IIT GN.jpg|Transit Campus of [[Indian Institute of Technology Gandhinagar]] located at Government Engineering College, Chandkhea, Ahmedabad
File:Mathdept.jpg|Math dept. in [[IIT Delhi]] with Main Building in background
File:IIT GN.jpg|Transit Campus of [[Indian Institute of Technology Gandhinagar]] located at Government Engineering College, Chandkheda, Ahmedabad
File:Academic complex iitg.jpeg|Academic Complex, [[Indian Institute of Technology, Guwahati|IIT Guwahati]]
File:Academic complex iitg.jpeg|Academic Complex, [[Indian Institute of Technology, Guwahati|IIT Guwahati]]
File:Iith temp campus.jpg|Transit Campus of [[Indian Institute of Technology Hyderabad|IIT Hyderabad]] located at Ordnance Factory(ODF)
File:Iith temp campus.jpg|Transit Campus ।of [[Indian Institute of Technology Hyderabad|IIT Hyderabad]] located at Ordnance Factory(ODF)
File:PACL Campus, IIT Indore.jpg|PACL Campus of [[IIT Indore]]
File:PACL Campus, IIT Indore.jpg|PACL Campus of [[IIT Indore]]
File:IITKLibrary.jpg|Library at [[IIT Kanpur]]
File:IITKLibrary.jpg|Library at [[IIT Kanpur]]
File:IIT Kharagpur Main Building.JPG|Main Building of [[IIT Kharagpur]]
File:IIT Kharagpur Main Building.JPG|Main Building of [[IIT Kharagpur]]
File:IITM Library.JPG|Library at [[IIT Madras]]
File:IIT Mandi transit campus.jpg| Transit Campus, [[IIT Mandi]]
| File:STPIPatna.jpg|The Software Technology Park of India, [[IIT Patna]]
| File:Iitjhostels.JPG|Campus of [[IIT Rajasthan]], Jodhpur
| File:Main(Administrative)Building IIT-Roorkee.JPG|Main (Administrative) Building, [[Indian Institute of Technology, Roorkee|IIT Roorkee]]
| File:IIT Ropar - Main Building of the Transit Campus.JPG|Transit Campus of [[IIT Ropar]]
</gallery>
</gallery>



==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
पङ्क्तिः १०२: पङ्क्तिः १३५:
* [http://www.iith.ac.in आई आई टी हैदराबाद]
* [http://www.iith.ac.in आई आई टी हैदराबाद]
* [http://www.iitrpr.ac.in आई आई टी रोपड़]
* [http://www.iitrpr.ac.in आई आई टी रोपड़]
* [http://www.itbhu.ac.in आई आई टी (काशी हिन्दू विश्वविद्यालय) वाराणसी]
* [http://www.itbhu.ac.in आई आई टी (काशी हिन्दू विश्वविद्यालय) वाराणसी] {{Webarchive|url=https://web.archive.org/web/20190904013300/http://www.itbhu.ac.in/ |date=2019-09-04 }}

१५:१६, २१ मे २०२४ इत्यस्य संस्करणं

आमुख:( परिचय:)

भारतीयप्रौद्यौगिकसंस्थानम् is located in India
Madras
(Chennai)
Delhi
(New Delhi)
Guwahati
Kanpur
Kharagpur
Bombay
(Mumbai)
Roorkee
Varanasi
Bhubaneswar
Gandhinagar
Hyderabad
Indore
Jodhpur
Mandi
Patna
Ropar
(Rupnagar)
Location of the IITs. IIT name (city/town, if different than name)

भारतीयप्रौद्योगिकसंस्थानानि (Indian Institutes of Technology) एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति । एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। १९६१ तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि खरगपुरम् ,नवदेहली, गुवहाटी , रूर्की मुम्बयी, चेन्नै कानपुरम् च । एतानि अतिरिच्य २०१० अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि भुवनेश्वरे, गान्धिनगरं , हैदाराबादनगरे , इन्दोरनगरे रूपनगर , पटना मण्डी च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति ।


नामानि संक्षिप्तनाम स्थापनावर्षम् नगरम् राज्यम्/के.शासितप्रदेशः
खरगपुरम् IITKGP १९५१ खरगपुरम् पश्चिमबङ्गाल
मुम्बयी IITB १९५८ मुम्बयी महाराष्ट्रम्
चेन्नै IITM १९५९ चेन्नै तमिळ्नाडु
कानपुर IITK १९५९ कानपुर उत्तरप्रदेशः
नवदेहली IITD १९६१(*१९६३) नवदेहली देहली
गुवहाटी IITG १९९४ गुवहाटी असम
रूर्की IITR १८४७(*२००१) रूर्की उत्तराखण्डः


महत्त्वं च प्रौद्योगिक्याः क्षेत्रे देशस्य प्रमुखसंस्थाः इति शासनस्य स्वशक्तयः, कर्तव्यानि, रूपरेखा च निर्धारयति।

अस्मिन् अधिनियमे सम्प्रति त्रयोविंशतिः IIT-संस्थाः सूचीबद्धाः सन्ति ।

२००८अधिनियमानुसारं स्थापितानि नूतनानि

नामानि संक्षिप्तनाम स्थापनावर्षम् नगरम् राज्यम्/के.शासितप्रदेशः
रूपनगर IITRPR २००८ रूपनगर पञ्जाब्
भुवनेश्वरम् IITBBS २००८ भुवनेश्वरम् ओरिस्सा
हैदराबाद् IITH २००८ हैदराबाद् आन्ध्रप्रदेशः
गान्धिनगरम् IITGN २००८ गान्धिनगरम् गुजरात
पटना IITP २००८ पटना बिहार
जोधपुरम् IITJ २००८ जोधपुरम् राजास्थानम्
मण्डी IITMANDI २००९ मन्डी हिमाचलप्रदेशः
इन्दोर IITI २००९ इन्दोर मध्यप्रदेशः
वाराणसी (बहिवि) IITBHU १९१६(*२०११) वाराणसी उत्तरप्रदेशः

पश्चिमबङ्गस्य खड़गपुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमासे प्रथमभारतीयप्रौद्योगिकीसंस्थानस्य स्थापना अभवत् ।भारतीयप्रौद्योगिकीसंस्थानम् इति नाम १९५१ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के मौलाना अबुलकलाम आजादेन संस्थायाः औपचारिक उद्घाटनात् पूर्वं स्वीकृतम् ।

इतिहास:

हिजलीनिरोधशिबिरस्य कार्यालयम् आईआईटी खड़गपुरस्य प्रथमशैक्षणिक भवनरूपेण कार्यकरोती स्म। पश्चिमबंगस्य खड़पुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमाषे । प्रथम भारतीयप्रौद्योगिकीसंस्थानम अभवत्।

१९५६ तमे वर्षे सितम्बरमासस्य १५ दिनाङ्के भारतस्य संसदेन भारतीयप्रौद्योगिक्याः (खरगपुर) अधिनियमः पारितः, तस्य राष्ट्रियमहत्त्वसंस्था इति घोषितम् । भारतस्य प्रथमः प्रधानमन्त्री जवाहरलाल नेहरू १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।

१९५६ तमे वर्षे सितंबरमासस्य १५ दिनांके भारतस्य संसदेन भारतीय प्रोधिगिक्या:( खरगपुर) अधिनियम: पारित:, तस्य राष्ट्रीय महत्व संस्था इति घोसितम्। भारतस्य प्रथमः प्रधानमन्त्री जवाहरलाल नेहरू १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।

सरकारसमित्याः अनुशंसया बम्बई (१९५८), मद्रास (१९५९), कानपुर (१९५९), दिल्ली (१९६१) इत्यत्र चत्वारि परिसराणि स्थापितानि । एतेषां परिसरानाम् स्थानं प्रादेशिक-असन्तुलनं निवारयितुं सम्पूर्णे भारते विकीर्णं कर्तुं चयनितम् आसीत् ।भारतीयप्रौद्योगिकीसंस्थानां अधिनियमस्य संशोधनं कृत्वा नूतनानां IIT-संस्थानां योजनं प्रतिबिम्बितम् अभवत् ।

१९७२ तमे वर्षे IIT-परिषदः दशम-समागमे तत्कालीनस्य IT-BHU इत्यस्य IIT-रूपेण परिवर्तनस्य अपि प्रस्तावः अभवत् तथा च IIT Council इत्यनेन तदर्थं समितिः नियुक्ता परन्तु राजनैतिककारणात् तदा इष्टं परिवर्तनं प्राप्तुं न शक्यते स्म।

२००१ तमे वर्षे IIT Roorkee परिवर्तनं IIT रूर्की इति कृतम् ।विगतकेषु वर्षेषु नूतनानां IIT-स्थापनस्य दिशि अनेकाः विकासाः अभवन् । २००३ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के प्रधानमन्त्री अटलबिहारीवाजपेयी "विद्यमानशैक्षणिकसंस्थानां उन्नयनं कृत्वा अधिकानि आईआइटी-निर्माणस्य योजनां घोषितवान् येषु आवश्यकप्रतिज्ञा क्षमता च वर्तते तदनन्तरं विकसितानां विकासानां कारणात् एस के जोशी समितिः, नवम्बर २००३ तमे वर्षे, पञ्चसंस्थानां चयनस्य मार्गदर्शनार्थं, ये आईआईटी-रूपेण परिणताः भविष्यन्ति, तेषां निर्माणं जातम् सरकारसमित्याः प्रारम्भिकसिफारिशानां आधारेण नूतनानि IIT-संस्थाः सम्पूर्णे देशे प्रसारणीयाः इति निर्णयः अभवत्।

यदा सर्वकारेण एतत् प्रादेशिक-असन्तुलनं सम्यक् कर्तुं इच्छा प्रकटिता तदा १६ राज्यानि IIT-इत्यस्य आग्रहं कृतवन्तः । यतः एस के जोशी समितिः आईआईटी भवितुं आकांक्षिणां संस्थानां कृते कठोरमार्गदर्शिकाः निर्धारितवती, अन्तिमविचारार्थं केवलं सप्तमहाविद्यालयाः एव चयनिताः। भारतात् बहिः IIT-संस्थाः उद्घाटयितुं योजनाः अपि ज्ञायन्ते, यद्यपि अस्मिन् विषये बहु प्रगतिः न अभवत् । अन्ततः ११ तमे पञ्चवर्षीययोजनायां नूतनानां IIT-स्थापनार्थं अष्टराज्यानां चिह्नं कृतम् ।

भारतात् बहिः IIT-संस्थाः उद्घाटयितुं योजनाः अपि ज्ञायन्ते, यद्यपि अस्मिन् विषये बहु प्रगतिः न अभवत् । अन्ततः ११ तमे पञ्चवर्षीययोजनायां नूतनानां IIT-स्थापनार्थं अष्टराज्यानां चिह्नं कृतम्। २००८ तः २००९ पर्यन्तं गान्धीनगर, जोधपुर, हैदराबाद, इन्दौर, पटना, भुवनेश्वर, रोपार, मण्डी इत्यादिषु अष्टौ नवीनाः आईआइटी-संस्थाः स्थापिताः ।

सर्वेषां भारतीयप्रौद्योगिकीसंस्थानां (IITs) कृते २०१७-१८ तमस्य वर्षस्य बजटस्य कृते केन्द्रसर्वकारेण सम्पूर्णं आवंटनं ₹७० अरब (US$८८० मिलियन) इत्यस्मात् किञ्चित् अधिकं आसीत् परन्तु अमेरिकादेशे तृतीयकशिक्षणार्थं भारतीयछात्रैः व्ययितस्य समुच्चयधनस्य व्ययः केन्द्रसर्वकारः सर्वेषु IIT-संस्थासु यत् व्यययति तस्मात् प्रायः षड्गुणाधिकम् आसीत् ।केन्द्रसर्वकारः सर्वेषु IIT-संस्थासु व्ययः करोति ।

२०२३ तमस्य वर्षस्य जूनमासे भारतस्य तंजानिया-देशस्य च शिक्षाधिकारिभिः घोषितं यत् तंजानिया-देशस्य स्वायत्तक्षेत्रे जन्जिबार-नगरे प्रथमं विदेशीयं आईआइटी-परिसरं स्थापितं भविष्यति, यत् आईआईटी-मद्रासस्य उपग्रहपरिसररूपेण अस्मिन् परिसरे २०२३ तमस्य वर्षस्य अक्टोबर्-मासे कक्षाः आरभ्यन्ते ।

संगठनात्मक संरचना:

भारतस्य राष्ट्रपतिः पदेन आगन्तुकः अस्ति। अवशिष्टशक्तयः च सन्ति । राष्ट्रपतिस्य प्रत्यक्षतया अधीनं IIT परिषदः अस्ति, यस्मिन् केन्द्रसर्वकारे तकनीकीशिक्षायाः प्रभारीमन्त्री, सर्वेषां IIT-संस्थानां अध्यक्षाः, सर्वेषां IIT-निदेशकाः, विश्वविद्यालय-अनुदान-आयोगस्य अध्यक्षः, CSIR-सङ्घस्य महानिदेशकः, द IISc इत्यस्य अध्यक्षः, IISc इत्यस्य निदेशकः, संसदस्य त्रयः सदस्याः, शिक्षामन्त्रालयस्य संयुक्तपरिषदः सचिवः, केन्द्रसर्वकारस्य, AICTE इत्यस्य, आगन्तुकस्य च प्रत्येकं त्रयः नियुक्ताः।

IIT परिषदः अन्तर्गतं प्रत्येकस्य IIT इत्यस्य गवर्नर्मण्डलं भवति । राज्यपालमण्डलस्य अन्तर्गतं निदेशकः अस्ति, यः IIT इत्यस्य मुख्यः शैक्षणिकः कार्यकारी च अधिकारी अस्ति ।] निदेशकस्य अधीनं संगठनात्मकसंरचने उपनिदेशकः आगच्छति । निदेशकस्य उपनिदेशकस्य च अधीनं डीनः, विभागप्रमुखाः, रजिस्ट्रारः, छात्रपरिषदः अध्यक्षः, हॉलप्रबन्धनसमितेः अध्यक्षः च आगच्छन्ति।

रजिस्ट्रारः IIT इत्यस्य मुख्यप्रशासनिकपदाधिकारी अस्ति तथा च दैनन्दिनकार्यक्रमस्य अवलोकनं करोति ।विभागप्रमुखानाम् (HOD) अधः संकायसदस्याः (प्रोफेसराः, एसोसिएट् प्रोफेसराः, सहायकप्रोफेसराः च) सन्ति । वार्डेन्-जनाः हॉल-प्रबन्धनसमितेः अध्यक्षस्य अधीनं आगच्छन्ति ।

प्रौद्योगिकी संस्थान अधिनियम:

प्रौद्योगिकीसंस्थानकानूनम् (संसदीयविधानम्) भारतीयप्रौद्योगिकीसंस्थानां (IITs) उपाधिप्रदानशक्तिसहितं कानूनीस्थितिं ददाति । २० डिसेम्बर् १९६१ तमे वर्षे १९६१ तमस्य वर्षस्य अधिनियमसङ्ख्या ५९ इति राजपत्रे अधिसूचितं, १९६२ तमे वर्षे एप्रिलमासस्य १ दिनाङ्के प्रभावी अभवत्।अधिनियमेन एताः संस्थाः राष्ट्रियमहत्त्वसंस्थाः इति अपि घोषिताः सन्ति।

शैक्षणिक

भारतस्य अन्येभ्यः अभियांत्रिकीमहाविद्यालयेभ्यः अपेक्षया आईआईटी-संस्थाः तुल्यकालिकरूपेण अधिकं अनुदानं प्राप्नुवन्ति । यद्यपि अन्येभ्यः अधिकांशेभ्यः अभियांत्रिकीमहाविद्यालयेभ्यः कुलसरकारीवित्तपोषणं प्रतिवर्षं प्रायः ₹ १००–२०० मिलियन ($२–४ मिलियन) भवति, तथापि प्रत्येकस्य IIT कृते प्रतिवर्षं ₹ ९००–१३०० मिलियन ($१९–२७ मिलियन) मध्ये राशिः भिद्यते अन्येषु धनस्रोतेषु छात्रशुल्कं, उद्योगात् शोधवित्तपोषणं च पूर्वविद्यार्थीनां योगदानं च अन्तर्भवति । IIT-मध्ये संकाय-छात्र-अनुपातः १:६ तः १:८ पर्यन्तं भवति ।IIT परिषदः (SCIC) स्थायीसमितिः विभागवाररूपेण प्रयुक्तं संकाय-छात्र-अनुपातस्य निम्नसीमाम् 1:9 इति निर्धारयति । आईआईटीस् स्नातकछात्रशुल्कं प्रायः ८०% अनुदानं ददति तथा च ठाकरसमित्याः (१९५९-१९६१) अनुशंसानाम् अनुसारं सर्वेभ्यः प्रौद्योगिकीस्नातकोत्तरछात्रेभ्यः शोधविद्वानेभ्यः (पीएचडी) छात्रवृत्तिः प्रदास्यन्ति स्नातकस्य छात्राणां व्ययः प्रतिवर्षं प्रायः ₹१८०,००० भवति । ओबीसी, एसटी, एससी श्रेणीयाः छात्राः, महिलाछात्राः अपि च शारीरिकरूपेण चुनौतीपूर्णाः छात्राः अपि छात्रवृत्तेः अधिकारिणः सन्ति ।

विभिन्नाः IIT-संस्थाः स्वायत्तरूपेण कार्यं कुर्वन्ति, तथा च राष्ट्रिय-महत्त्व-संस्थानां रूपेण तेषां विशेष-स्थितिः IIT-इत्यस्य सुचारु-सञ्चालनस्य सुविधां करोति, यत् क्षेत्रीय-तथा छात्र-राजनीत्याः च वस्तुतः मुक्तं भवति एतादृशी स्वायत्ततायाः अर्थः अस्ति यत् आईआईटी-संस्थाः स्वपाठ्यक्रमं निर्माय शैक्षिक-आवश्यकतानां परिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति, नौकरशाही-बाधाभ्यः मुक्ताः । आईआईटी-संस्थानां आन्तरिकनीतिनिर्णयेषु (संकायनियुक्तिः पाठ्यक्रमश्च) सर्वकारस्य प्रत्यक्षं नियन्त्रणं नास्ति किन्तु आईआईटीपरिषदे प्रतिनिधित्वं भवति सर्वेषु IIT मध्ये शिक्षणस्य माध्यमं आङ्ग्लभाषा अस्ति ।

इलेक्ट्रॉनिकपुस्तकालयेषु छात्राः ऑनलाइनपत्रिकाः, पत्रिकाः च प्राप्तुं शक्नुवन्ति । IITs तथा IISc, Bengaluru इत्यनेन शिक्षामन्त्रालयेन सह एकां उपक्रमः कृतः यत् प्रौद्योगिकी वर्धितशिक्षणस्य राष्ट्रियकार्यक्रमस्य अन्तर्गतं विभिन्नविषयाणां वास्तविकव्याख्यानानां निःशुल्कं ऑनलाइन-वीडियो प्रदातुं शक्यते। सर्वेषां छात्राणां कृते गुणवत्तापूर्णशिक्षा सुलभा भवतु इति एषा उपक्रमः क्रियते।

प्रत्येकस्य IIT इत्यस्य शैक्षणिकनीतयः तस्य सिनेट्-समित्या निर्णयाः भवन्ति । अस्मिन् IIT इत्यस्य सर्वे प्राध्यापकाः छात्रप्रतिनिधिः च सन्ति । पाश्चात्यविश्वविद्यालयानाम् अनेकानाम् अपेक्षया येषु निर्वाचितं सिनेट् भवति, IIT-संस्थासु शैक्षणिकसीनेट् अस्ति । पाठ्यक्रमं, पाठ्यक्रमं, परीक्षां, परिणामं च नियन्त्रयति, अनुमोदयति च, विशिष्टशैक्षणिकविषयान् अवलोकयितुं समितिः नियुक्तं च करोति । शैक्षिकमानकानां निर्वाहार्थं संस्थायाः शिक्षण-प्रशिक्षण-संशोधन-क्रियाकलापानाम् समये समये सिनेट्-द्वारा समीक्षा क्रियते । एकस्य IIT इत्यस्य निदेशकः पदेन सिनेट्-समितेः अध्यक्षः भवति ।

बाह्यानुबन्धाः