प्रवेशद्वारम्:वर्तमानघटनाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

समाचारे

समाचारम्‌
मार्च मासतः इरान्‌ देशे विस्तीर्ण क्षेत्र पूरेण ६२ जनानां दुर्मरणम्‌ ।
( गोलेस्तान प्रान्ते)
प्रभावित प्रान्ताः
ज़ुज़ाना चापुतोवा स्लोवकिया देशस्य निर्वाचने विजयं प्राप्य स्लोवाकिया देशस्य प्रथम महिला अध्यक्षा जाता ।
रोबर्ट मुल्लर अध्यक्षतने उपस्थिते विशेष विचारण सङ्घः विचारणं समाप्य विचारणस्य अन्तिमं वृत्तं यू.एस्‌ न्यायवाद्यध्यक्षाय समर्पितवन्तः ।
(प्रायः) १६० जनाः फुलानि अजपालकानां विरुध्द आक्रमणैः मरणं प्राप्तवन्तः।