(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"पन्नामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नव लॆखनम्
 
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
(८ योजकैः क्रितानि १८ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
{{तलं गच्छतु}}
'''पन्ना मण्डलः''' मद्यप्रदॆश राज्यॆ स्तिथ एकः मण्डलः | अस्य मण्डलस्य कॆन्द्रः [[पन्ना]] नगरः |
{{Infobox settlement
| name = पन्नामण्डलम्
| native_name = Panna District
| other_name =
| settlement_type = पन्ना जिला
| image_map = MP Panna district map.svg
| map_caption = मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम्
| image_skyline = पन्नामण्डलम्.jpg
| image_alt = पन्नामण्डलम्
| image_caption = '''पन्नामण्डलस्य नयनाभिरामदृश्यम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[मध्यप्रदेशः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[पन्ना]], देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ
| subdivision_type3 = विस्तारः
| subdivision_name3 = ७,१३५ च. कि. मी.
| subdivision_type4 = जनसङ्ख्या (२०११)
| subdivision_name4 = १०,१६,५२०
| timezone1 = भारतीयमानसमयः (IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४५%
| blank2_name = साक्षरता
| blank2_info = ६४.७९%
| blank3_name = भाषाः
| blank3_info = [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://www.panna.nic.in/
| footnotes =
}}


'''पन्नामण्डलम्''' ({{IPA audio link|Uditपन्नामण्डलम्.wav}} {{IPAc-en|ˈ|p|ə|n|n|aː|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|पन्ना जिला}}, {{lang-en|Panna district}}) इत्येतत् [[भारतम्|भारतस्य]] मध्यभागे स्थितस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पन्ना]] इति नगरम् ।
[[वर्गः: मद्यप्रदॆश मण्डलाः]]

== भौगोलिकम् ==
पन्नामण्डलस्य विस्तारः ७,१३५ चतुरस्रकिलोमीटर्मितः अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[सतनामण्डलम्|सतनामण्डलं]], पश्चिमे [[छतरपुरमण्डलम्]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यं]], दक्षिणे [[कटनीमण्डलम्]] अस्ति । अस्मिन् मण्डले [[केननदी]] प्रवहति ।

== जनसङ्ख्या ==
२०११ जनगणनानुगुणं पन्नामण्डलस्य जनसङ्ख्या १०,१६,५२० अस्ति । अत्र ५,३३,४८० पुरुषाः, ४,८३,०४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०५ अस्ति । अत्र साक्षरता ६७.७९% अस्ति ।

== उपमण्डलानि ==
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- [[पन्ना]], देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ ।
==कृषिः वाणिज्यं च==
अस्मिन् मण्डले वज्रस्य व्यापारः भवति । पन्नामण्डलस्य अपरं नाम वज्रनगरम् (District of Diamonds) इति । अस्मिन् मण्डले अत्यधिकपरिमाणे वज्रं प्राप्यते ।

==वीक्षणीयस्थलानि==

===पाण्डव-जलप्रपातः===
पाण्डव-जलप्रपातः [[पन्ना]]-नगरात् १२ कि. मी. दूरे अस्ति । अयं जलप्रपातः पन्नाराष्ट्रियोद्याने स्थितः अस्ति । अयं जलप्रपातः [[वर्षाऋतुः|वर्षा-ऋतौ]] अतीव रमणीयः भवति । पन्नाराष्ट्रियोद्याने बहवः गुहाः सन्ति ।
महामतिप्राणनाथजी मन्दिर, पद्मावतीदेवी बडीदेवी मन्दिर, बलदेवजी मन्दिर, जुगलकिशोरजी मन्दिर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
{{Geographic location
|Center = {{PAGENAME}}
|East = [[सतनामण्डलम्]]
|West = [[छतरपुरमण्डलम्]]
|North = [[उत्तरप्रदेशराज्यम्]]
|South = [[कटनीमण्डलम्]]
}}
{{मध्यप्रदेशराज्यम्}}

==बाह्यसम्पर्कतन्तुः==
{{commons|Category:Panna district‎‎|{{PAGENAME}}}}
http://www.panna.nic.in/ {{Webarchive|url=https://web.archive.org/web/20100820223122/http://www.panna.nic.in/ |date=2010-08-20 }} <br>
http://www.census2011.co.in/census/district/293-panna.html


[[वर्गः:मध्यप्रदेशराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}

वर्तमाना आवृत्तिः २०:५७, ३० सेप्टेम्बर् २०२३ इति समये

पन्नामण्डलम्

Panna District
पन्ना जिला
पन्नामण्डलम्
पन्नामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ
विस्तारः ७,१३५ च. कि. मी.
जनसङ्ख्या (२०११) १०,१६,५२०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६४.७९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://www.panna.nic.in/

पन्नामण्डलम् ( /ˈpənnɑːməndələm/) (हिन्दी: पन्ना जिला, आङ्ग्ल: Panna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पन्ना इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

पन्नामण्डलस्य विस्तारः ७,१३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सतनामण्डलं, पश्चिमे छतरपुरमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति । अस्मिन् मण्डले केननदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पन्नामण्डलस्य जनसङ्ख्या १०,१६,५२० अस्ति । अत्र ५,३३,४८० पुरुषाः, ४,८३,०४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०५ अस्ति । अत्र साक्षरता ६७.७९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले वज्रस्य व्यापारः भवति । पन्नामण्डलस्य अपरं नाम वज्रनगरम् (District of Diamonds) इति । अस्मिन् मण्डले अत्यधिकपरिमाणे वज्रं प्राप्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

पाण्डव-जलप्रपातः[सम्पादयतु]

पाण्डव-जलप्रपातः पन्ना-नगरात् १२ कि. मी. दूरे अस्ति । अयं जलप्रपातः पन्नाराष्ट्रियोद्याने स्थितः अस्ति । अयं जलप्रपातः वर्षा-ऋतौ अतीव रमणीयः भवति । पन्नाराष्ट्रियोद्याने बहवः गुहाः सन्ति । महामतिप्राणनाथजी मन्दिर, पद्मावतीदेवी बडीदेवी मन्दिर, बलदेवजी मन्दिर, जुगलकिशोरजी मन्दिर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.panna.nic.in/ Archived २०१०-०८-२० at the Wayback Machine
http://www.census2011.co.in/census/district/293-panna.html

"https://sa.wikipedia.org/w/index.php?title=पन्नामण्डलम्&oldid=480544" इत्यस्माद् प्रतिप्राप्तम्