(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

पञ्चैतानि महाबाहो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।


श्लोकः

गीतोपदेशः
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः

पञ्च एतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

अन्वयः

महाबाहो ! साङ्ख्ये कृतान्ते सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे (वचनात्) निबोध ।

शब्दार्थः

सांख्ये = वेदान्ते
कृतान्ते = कर्मसमाप्तिविशिष्टे
सर्वकर्मणाम् = सकलक्रियाणाम्
सिद्धये = प्राप्तये
प्रोक्तानि = निर्दिष्टानि
निबोध = जानीहि ।

अर्थः

अर्जुन ! सर्वेषां कर्मणां यत्र परिसमाप्तिः भवति तादृशे वेदान्ते सर्वकर्मणां सिद्धये निर्णीतानि पञ्च कारणानि मम वचनात् जानीहि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=पञ्चैतानि_महाबाहो...&oldid=418648" इत्यस्माद् प्रतिप्राप्तम्