(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

नारायणमूर्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
N. R. Narayana Murthy
CBE
Murthy inaugurating ISiM's new building
जन्म (१९४६-२-२) २० १९४६ (आयुः ७७)
Mysore, Karnataka, India
शिक्षणस्य स्थितिः University of Mysore
IIT Kanpur
वृत्तिः Executive chairman, infosys
वेतनम् Rupee 1 per year
आहत्य सम्पतिः $1.55 billion (2013)
भार्या(ः) Sudha Murthy
अपत्यानि 2

नारायणमूर्तिः (N. R. Narayana Murthy) (नागवार रामराव् नारायणमूर्तिः) इन्फोसिस्नामिकायाः भारतीय-सूचनातन्त्रज्ञानसंस्थायाः संस्थापकः । मैसूरुनगरे विद्यमानम् इन्फोसिस्प्रशिक्श्हणकेन्द्रं विश्वस्य अत्यन्तं सम्पन्मूलयुक्तेषु केन्द्रेषु अन्यतमं वर्तते ।

श्रेष्ठः उद्यमी

नारायणमूर्तिः अत्युत्तमः सूचनातन्त्रज्ञानोद्यमी, आदर्शभारतीयश्च । विंशतिः वर्षाणि यावत् तस्याः संस्थायाः मुख्यकार्यनिर्वाहकाधिकारिरूपेण कार्यम् अकरोत् । तेनैव विश्वस्य सूचनातन्त्रज्ञानभूपटे भारतस्य नाम अमरं जातम् । अयं बहूनाम् उद्यमसंस्थानाम् उन्नतविद्यासंस्थानाञ्च निर्वाहकमण्डल्याः सदस्यः वर्तते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=नारायणमूर्तिः&oldid=425181" इत्यस्माद् प्रतिप्राप्तम्