"कर्मनिर्णयः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
Removing Shri_Madhvacharya.jpg, it has been deleted from Commons by Túrelio because: Copyright violation: Work was claimed by uploader to be public domain due to author age, however no dat
 
पङ्क्तिः १: पङ्क्तिः १:
{{ Infobox settlement
{{ Infobox settlement
| name = कर्मनिर्णयः
| name = कर्मनिर्णयः
| image_skyline = Shri_Madhvacharya.jpg
| image_skyline =


| image_caption = मध्वाचार्यस्य अन्तिम ग्रन्थः-कर्मनिर्णयः।
| image_caption = मध्वाचार्यस्य अन्तिम ग्रन्थः-कर्मनिर्णयः।

वर्तमाना आवृत्तिः ०२:१२, ९ मे २०२४ इति समये

कर्मनिर्णयः


कर्मनिर्णयः दशप्रकर्णेषु वेदार्थनिर्णयाय सम्बन्धितः प्रकर्णः ग्रन्थः भवति। अस्य रचयिता मध्वाचार्यः भवति। अस्य ग्रन्थस्य नामान्तरं खण्डार्थनिर्णयः इत्यपि प्रसिद्धिः अस्ति। उज्जरे ग्रामे स्थित्वा अमुं ग्रन्थं रचितवान् इति सुमध्वविजये निरूपितम् अस्ति। वैदिकसाहित्यं विभागद्वये विभक्तम् अस्ति। प्रथमं कर्मकाण्डः अपरं ज्ञानकाण्डः इति। अस्मिन् ग्रन्थे आगमानां यथार्थार्थं निरूपितं भवति।

"https://sa.wikipedia.org/w/index.php?title=कर्मनिर्णयः&oldid=486186" इत्यस्माद् प्रतिप्राप्तम्