(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) औरंगाबाद् मण्डलः, महाराष्ट्र इत्येतद् औरङ्गाबाद् मण्डलम्, इत्येतत् प्रति चालितम्।
 
(१२ योजकैः क्रितानि ४० संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
'''औरंगाबाद् मण्डलः''' महाराष्ट्र राज्ये स्थितःएकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[औरंगाबाद्]] नगरः |
| name = सम्भाजीनगरमण्डलम्
| official_name = छत्रपतिसम्भाजीमहाराजनगरमण्डलम्
| native_name = {{lang|mr|संभाजीनगर जिल्हा}}
| native_name_lang = mr
| other_name = औरङ्गाबाद्-मण्डलम्
| settlement_type = [[महाराष्ट्रस्य मण्डलानि|मण्डलम्]]
| image_skyline = Aurangabad in Maharashtra (India).svg
| image_alt =
| image_caption = महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
| subdivision_type = देशः
| subdivision_name = {{flagicon|India}} [[भारतम्]]
| subdivision_type1 = [[भारतस्य राज्यानि|राज्यम्]]
| subdivision_name1 = [[महाराष्ट्रम्]]
| subdivision_type2 = विभागः
| subdivision_name2 = [[मराठवाडाविभागः|मराठवाडा (औरङ्गाबाद्)]]
| established_title =
| established_date =
| seat_type = मख्यालयः
| seat = [[औरङ्गाबाद्, महाराष्ट्रम्|सम्भाजीनगरम् (औरङ्गाबाद्)]]
| parts_type = उपमण्डलानि
| parts_style = para
| p1 = कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण
| area_total_km2 = १०,१००
| area_footnotes =
| population_as_of = २०११
| population_total = ३७,०१,२८२
| population_footnotes =
| population_urban = ३७.५३%
| population_density_km2 = auto
| demographics_type1 = जनसङ्ख्याशास्त्रम्
| demographics1_title1 = साक्षरता
| demographics1_info1 = ६१.१५%
| demographics1_title2 = लिङ्गानुपातः
| demographics1_info2 = ९२४
| government_type =
| governing_body = औरङ्गाबाद्-मण्डलपरिषद्
| leader_title = मण्डलसङ्गाहकः
| leader_name = श्री सुनिलचवणः
| timezone1 = [[भारतीयमानकसमयः|भा॰मा॰स॰]]
| utc_offset1 = +५:३०
| website = http://aurangabad.nic.in/
| footnotes =
}}
[[चित्रम्:Bibi Ka Maqbara, Aurangabad, Sambhajinagar, Maharashtra, India (2006).jpg|thumb|right|300px|बीबी का मक्बरा]]
[[चित्रम्:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोटः]]
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकायाः निर्माणकार्यम् ।]]
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]


'''सम्भाजीनगरमण्डलं''' ({{lang-mr|सम्भाजीनगर जिल्हा}}, {{lang-en|Sambhajinagara District}}), आधिकारिकरूपेण '''छत्रपतिसम्भाजीमहाराजनगरमण्डलम्''' ({{lang-mr|छत्रपती संभाजी महाराज नगर जिल्हा}}); पुरातनं नाम '''औरङ्गाबाद्-मण्डलम्''' ({{lang|en|Aurangabad district}}), [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[औरङ्गाबाद्, महाराष्ट्रम्|सम्भाजीनगरम् (औरङ्गाबाद्)]] इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।
{{महाराष्ट्र मण्डलाः}}


==भौगोलिकम्==
[[वर्गः:महाराष्ट्र मण्डलाः|मण्डलः, औरंगाबाद्, महाराष्ट्र]]

सम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।

==कृषिः उद्यमाश्च==

अत्रस्थाः प्रायः ७०% जनाः कृषिकार्यं कुर्वन्ति । यवनालः(ज्वारी), कार्पासः, बाजरी, तण्डुलः, गोधूमः, इक्षुः, तमाखुः, पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पासः इत्येताभ्यां सम्बद्धाः उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामकः शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्धः । 'पैठणी'निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।

==जनसङ्ख्या==

सम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।

== ऐतिहासिकं किञ्चित् ==

एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहासः तु पुरातनः । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

==उपमण्डलानि==

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१. कन्नड

२. सोयगाव

३. सिल्लोड

४. फुलम्ब्री

५. सम्भाजीनगरम् (औरङ्गाबाद्)

६. खुलताबाद

७. वैजापुर

८. गङ्गापुर

९. पैठण

==वीक्षणीयस्थलानि==

सम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

=== [[अजिण्ठा-वेरूळ]]===

* [[औरङ्गाबाद् (महाराष्ट्रम्)|सम्भाजीनगर (औरङ्गाबाद्)]]-तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्याः तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । [[जैन]]-[[बौद्धदर्शनम्|बौद्ध]]-[[हिन्दु]]-चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्रायः ।
* वेरूळ इति ग्रामः [[औरङ्गाबाद् (महाराष्ट्रम्)|सम्भाजीनगर (औरङ्गाबाद्)]]-तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।
* देवगिरी तथा दौलताबाद् भुईकोट
* खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
* बीबी का मक्बरा
* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
* पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
* जायकवाडी-जलबन्धः
* औरङ्गाबाद-गह्वराः
* भोसले गढी
* चान्द मिनार

==बाह्यसम्पर्कतन्तुः==

*[http://aurangabad.nic.in/newsite/index.htm मण्डल-सङ्केतस्थलम्]
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
*[http://zpaurangabad.com/ मण्डलस्य प्रशासनस्य सङ्केतस्थलम्] {{Webarchive|url=https://web.archive.org/web/20131119140619/http://zpaurangabad.com/ |date=2013-11-19 }}
*[http://m4maharashtra.com/forum/topic/410 ४]{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}

{{Geographic location
|Centre = सम्भाजीनगरमण्डलम्
|North = [[जळगावमण्डलम्]]
|Northeast =
|East =[[जालनामण्डलम्]]
|Southeast =
|South =[[अहमदनगरमण्डलम्]]
|Southwest =
|West = [[नाशिकमण्डलम्]]
|Northwest =
}}

{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}

[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]

वर्तमाना आवृत्तिः १७:१७, २८ एप्रिल् २०२४ इति समये

सम्भाजीनगरमण्डलम्

संभाजीनगर जिल्हा

औरङ्गाबाद्-मण्डलम्
छत्रपतिसम्भाजीमहाराजनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
देशः भारतम् भारतम्
राज्यम् महाराष्ट्रम्
विभागः मराठवाडा (औरङ्गाबाद्)
मख्यालयः सम्भाजीनगरम् (औरङ्गाबाद्)
उपमण्डलानि कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण
Government
 • Body औरङ्गाबाद्-मण्डलपरिषद्
 • मण्डलसङ्गाहकः श्री सुनिलचवणः
Area
 • मण्डलम् १०,१०० km
Population
 (२०११)
 • मण्डलम् ३७,०१,२८२
 • Density ३७०/km
 • Urban
३७.५३%
जनसङ्ख्याशास्त्रम्
 • साक्षरता ६१.१५%
 • लिङ्गानुपातः ९२४
Time zone UTC+५:३० (भा॰मा॰स॰)
Website http://aurangabad.nic.in/
बीबी का मक्बरा
देवगिरी कोटः
देवगिरी कोटः
वेरूळचित्रगृहासु एकं मन्दिरम्
लयनेषु किञ्चन भित्तिचित्रम्
प्रसिद्धा-येवलापैठणी-शाटिकायाः निर्माणकार्यम् ।
वेरुळ-कैलासमन्दिरम्

सम्भाजीनगरमण्डलं (मराठी: सम्भाजीनगर जिल्हा, आङ्ग्ल: Sambhajinagara District), आधिकारिकरूपेण छत्रपतिसम्भाजीमहाराजनगरमण्डलम् (मराठी: छत्रपती संभाजी महाराज नगर जिल्हा); पुरातनं नाम औरङ्गाबाद्-मण्डलम् (Aurangabad district), महाराष्ट्रराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् सम्भाजीनगरम् (औरङ्गाबाद्) इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।

भौगोलिकम्[सम्पादयतु]

सम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।

कृषिः उद्यमाश्च[सम्पादयतु]

अत्रस्थाः प्रायः ७०% जनाः कृषिकार्यं कुर्वन्ति । यवनालः(ज्वारी), कार्पासः, बाजरी, तण्डुलः, गोधूमः, इक्षुः, तमाखुः, पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पासः इत्येताभ्यां सम्बद्धाः उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामकः शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्धः । 'पैठणी'निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।

जनसङ्ख्या[सम्पादयतु]

सम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

एवं हि कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहासः तु पुरातनः । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१. कन्नड

२. सोयगाव

३. सिल्लोड

४. फुलम्ब्री

५. सम्भाजीनगरम् (औरङ्गाबाद्)

६. खुलताबाद

७. वैजापुर

८. गङ्गापुर

९. पैठण

वीक्षणीयस्थलानि[सम्पादयतु]

सम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

अजिण्ठा-वेरूळ[सम्पादयतु]

  • सम्भाजीनगर (औरङ्गाबाद्)-तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्याः तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्रायः ।
  • वेरूळ इति ग्रामः सम्भाजीनगर (औरङ्गाबाद्)-तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।

एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।

  • देवगिरी तथा दौलताबाद् भुईकोट
  • खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
  • बीबी का मक्बरा
  • घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
  • पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
  • जायकवाडी-जलबन्धः
  • औरङ्गाबाद-गह्वराः
  • भोसले गढी
  • चान्द मिनार

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=485953" इत्यस्माद् प्रतिप्राप्तम्