(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

"उदनेश्वरदेवालयः, पेरडाल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added orphan, deadend tags using AWB
== सम्बद्धाः लेखाः == using AWB
 
(२ योजकैः क्रितानि १४ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:

{{Dead end|date=फ़ेब्रुवरि २०१४}}

{{Orphan|date=फ़ेब्रुवरि २०१४}}




पेरडाल इति ग्रामः (अधुना बदियड्कग्रामः) कासरगोडुमण्डले वर्ततॆ। अस्य ग्रामस्य प्रमुखः देवालयः (ग्रामदेवालयः) अस्ति श्री-उदनेश्वरदेवालयः।
पेरडाल इति ग्रामः (अधुना बदियड्कग्रामः) कासरगोडुमण्डले वर्ततॆ। अस्य ग्रामस्य प्रमुखः देवालयः (ग्रामदेवालयः) अस्ति श्री-उदनेश्वरदेवालयः।
पङ्क्तिः १९: पङ्क्तिः २१:


[[वर्गः:केरलराज्यम्]]
[[वर्गः:केरलराज्यम्]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:केरलराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया]]

== सम्बद्धाः लेखाः ==

* [[संस्कृतम्]]
* [[भारतम्]]
* [[हिन्दूधर्मः]]
* [[वैदिकसाहित्यम्]]

वर्तमाना आवृत्तिः ०७:५९, २८ फेब्रवरी २०१७ इति समये



पेरडाल इति ग्रामः (अधुना बदियड्कग्रामः) कासरगोडुमण्डले वर्ततॆ। अस्य ग्रामस्य प्रमुखः देवालयः (ग्रामदेवालयः) अस्ति श्री-उदनेश्वरदेवालयः। देवालयस्य पुरस्तात् काचित् नदी प्रवहति या हि पेरडालनदी इति प्रसिद्धा।

पूजासमयः[सम्पादयतु]

प्रातः ७:३० वादने, मध्याह्ने १२:३०वादनॆ, रात्रौ ७:३० वादने च दैनिकपूजाः भवन्ति ।

उत्सवः[सम्पादयतु]

धनुसंक्रमणॆ वार्षिकी महापूजा भवति। महाप्रसादवितरणं भवति। ग्रामीणाः सर्वॆ स्वशक्त्यनुसारं सेवां कृत्वा कृतार्थाः भवंति। शिवरात्रौ अपि विशेषोत्सवः प्रचलति।

उपसन्निधिः[सम्पादयतु]

अत्र धर्मशास्तुः, कुट्टिच्चातस्य सन्निधी वर्तेते।

वसन्तवेदपाठशाला[सम्पादयतु]

वटूनां वेदाध्ययनाय वसन्तवेदपाठशाला प्रवर्ततॆ प्रतिवत्सरम्। इयं शाला एप्रिल्-मे-मासयोः प्रचलति। तस्मिन् काले विद्यालयानां घर्मविरामकालः इति कारणतः उपनीताः वटवः विरामस्य सदुपयोगं कर्तुं शक्नुवन्ति। ग्रामीणानां महाजनानां प्रोत्साहनेन इयं शाला कार्यं निर्वहति।

सम्बद्धाः लेखाः[सम्पादयतु]