(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

आत्मसम्भाविताः स्तब्धा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।


श्लोकः

गीतोपदेशः
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

आत्मसम्भाविताः स्तब्धाः धनमानमदान्विताः यजन्ते नामयज्ञैः ते दम्भेन अविधिपूर्वकम् ॥ १७ ॥

अन्वयः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

शब्दार्थः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

अर्थः

श्लोकः द्रष्टव्यः - १६.१८ अहंकारं बलं

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः