(Go: >> BACK << -|- >> HOME <<)

सामग्री पर जाएँ

अनादित्वान्निर्गुणत्वात्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।


श्लोकः

गीतोपदेशः
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः

अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अन्वयः

कौन्तेय ! अयम् अव्ययः परमात्मा शरीरस्थः अपि अनादित्वात् निर्गुणत्वात् न करोति न लिप्यते ।

शब्दार्थः

अव्ययः = नाशरहितः
अनादित्वात् = अमूलत्वात्
निर्गुणत्वात् = गुणराहित्यात्
शरीरस्थः = क्षेत्रस्थः
न करोति = न आचरति
न लिप्यते = लिप्तो न भवति ।

अर्थः

अर्जुन ! एषः अविनाशी परमात्मा शरीरे वर्तमानः प्रकृतिसम्बन्धात् कर्म कुर्वन्निव भाति,कर्मफलानि च अनुभवन्निव । किन्तु अयम् अनादिः निर्गणश्च इति हेतोः न तस्मिन् कर्मकर्तृत्वं सम्भवति, नापि कर्मफलभोक्तृत्वम् । तत् केवलम् अस्य सन्निधानात् प्रकृतौ एव ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः